समाचारं

समकालीनशैक्षणिकविभागानाम् परिवर्तनं xingxiu सम्प्रदाये

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कस्मिन् अपि विषये विचारधारा अल्पाः, सम्प्रदायाः च बहवः सन्ति । यदा शैक्षणिकानाम् सत्यता, वस्तुनिष्ठता, कुलीनता च स्थगिताः भवन्ति तदा सामाजिकक्रियाकलापरूपेण शैक्षणिकसंशोधनस्य औद्योगिकलक्षणं अधिकाधिकं स्पष्टं भवति, शैक्षणिकउद्योगस्य विशेषतः मानविकीसामाजिकविज्ञानक्षेत्रे "व्यापार"लक्षणं च अधिकाधिकं भवति प्रत्यक्षं। । यदि कश्चन विद्वान् अस्मिन् शैक्षणिकक्षेत्रे प्रसिद्धः भवितुम् इच्छति तर्हि सः प्रायः उच्चमध्यमस्तरयोः "लम्बस्य क्षैतिजस्य च एकीकरणस्य" उत्तमं कार्यं करिष्यति, ततः परं "सम्प्रदायस्य निर्माणस्य" उत्तमं कार्यं करिष्यति मध्यमं निम्नस्तरं च ।

शैक्षणिक-उद्योगे शिक्षक-शिक्षक-सम्बन्धस्य मोटेन चतुर्धा सारांशः कर्तुं शक्यते- १.

(1) प्रत्यक्षः शिक्षक-शिक्षक-सम्बन्धः। मुख्यतया पर्यवेक्षकस्य तस्य नाम्ना पीएचडी-स्नातकोत्तरयोः सम्बन्धः अस्ति । यदि भवान् सुप्रसिद्धे शैक्षणिकसंस्थायां अध्यापकः अस्ति तर्हि प्रतिवर्षं केचन आगन्तुकाः विद्वांसः अपि प्राप्तुं शक्नुवन्ति ।

(2) शैक्षणिकव्यवस्थायां शिक्षक-शिक्षक-सम्बन्धः। सामान्यतया एकस्मिन् विद्यालये एकस्मिन् विषये सर्वेषां शिक्षकानां सर्वेषां स्नातकछात्राणां सह संस्थागतः शिक्षक-छात्रसम्बन्धः भवति । सम्बन्धपुष्टेः आधारः मुख्यतया शिक्षकपक्षे एव निहितः भवति, पर्याप्तप्रतिष्ठायुक्तः, पर्याप्तशैक्षणिकसम्पदां च विद्यमानः शिक्षकः किमपि न वदन् स्वस्य शिक्षकः भवितुम् अर्हति, तथा च स्वयमेव सर्वान् अप्रत्यक्षछात्रान् एकस्मिन् विषये आकर्षयितुं शक्नोति। झोङ्ग जिंग्वेन् इत्यस्य युगे ये सर्वे लोककथाकाराः बीजिंग-सामान्यविश्वविद्यालये स्नातकपदवीं प्राप्तवन्तः अथवा अध्ययनं कृतवन्तः, तेषां मार्गदर्शनं कोऽपि न करोतु, तेषां कृते बहिः जगति "झोङ्ग जिंग्वेन् इत्यस्य छात्राः" इति अवश्यमेव वक्तव्यम् जापानदेशे अपि एतत् एवम् अस्ति ।

(3) शिक्षक-प्रशिक्षक-सम्बन्धं रचयन्तु। मुख्यतया सामाजिकसंस्कारद्वारा पुष्टितं शिक्षक-छात्र-सम्बन्धं निर्दिशति, यत् प्राचीनकाले आचार्यशिष्ययोः सम्बन्धस्य सदृशम् अस्ति । यथा - कस्मिंश्चित् शोधसंस्थाननिदेशकस्य संस्थायाः युवानां विद्वानानां च सम्बन्धः, अथवा प्रसिद्धानां विद्वानानां तस्य शिष्याणां च सम्बन्धः । काल्पनिकशिक्षक-विरासतसम्बन्धस्य कुञ्जी छात्राणां शिक्षणं संशयानां समाधानं च न भवति, अपितु आत्मीयसम्बन्धस्य पुष्टीकरणं भवति।

(4) सहकर्मी-शिक्षकसम्बन्धः। एषः विस्तृतः शिक्षक-छात्र-सम्बन्धः अस्ति यस्य पुष्टिः विद्वान्-स्थितेः, पहिचानस्य, उद्योगे वरिष्ठतायाः च आधारेण भवति । एकः विद्वान् एकः शोधप्रतिमानानाम् एकं समुच्चयं निर्मितवान् यस्य संचालनं सुलभं स्थायित्वं च भवति, येन केचन सहकारिणः तस्य अनुसरणं अनुकरणं च कर्तुं आकर्षितवन्तः, ते स्वेच्छया विद्वान् स्वस्य शिक्षकत्वेन सम्मानं कृतवन्तः, तस्मात् शिक्षितुं, तस्य शैक्षणिकवंशं च उत्तराधिकारं प्राप्तुं इच्छन्ति स्म

शैक्षणिकसम्प्रदाये सर्वाधिकं महत्त्वपूर्णं समर्थनशक्तिः प्रत्यक्षशिष्याः एव भवन्ति । यतो हि वर्तमान-डॉक्टरेट्-छात्राणां स्वतन्त्रतया चयनस्य स्वतन्त्रता नास्ति, तेषां डॉक्टरेट्-प्रबन्धस्य दिशा-विषयचयनं च पर्यवेक्षकस्य अभिप्रायस्य सम्मानं कर्तव्यं, अथवा पर्यवेक्षकस्य सततं शोध-परियोजनायाः भागः भवितुमर्हति, पर्यवेक्षकस्य आवश्यकताः च तेषां कृते शैक्षणिक-निर्देशाः सन्ति लोककथाक्षेत्रे "मया भिन्न-भिन्न-माध्यमेभ्यः अपि श्रुतं यत् केचन प्रसिद्धाः विद्वांसः वस्तुतः स्वछात्रान् पृष्टवन्तः यत् ते झोङ्ग-जिंग्वेन्-महोदयस्य कृतीः, स्वस्य कृतीः च विहाय अन्येषां घरेलुसहकारिणां कृतीः न पठन्तु, उद्धृताः वा न कुर्वन्तु इति। एतादृशं बन्दद्वारं शैक्षणिकदलं केवलं सम्प्रदायरूपेण एव गणयितुं शक्यते, न तु विचारधारा इति । येषां पीएचडी छात्राणां शैक्षणिकपरिचयस्य स्वतन्त्रता नास्ति ते विद्यालयस्य सदस्याः इति न गणयितुं शक्यन्ते।

वस्तुतः एतादृशं दृढतया बद्धं शैक्षणिकदलं सर्वाधिकं अविश्वसनीयं भवति एकदा छात्राः स्नातकपदवीं प्राप्तवन्तः ते शैक्षणिकक्षेत्रात् दूरं तिष्ठन्ति वा "विद्रोही" वा। चीनी लोककथाक्षेत्रे अनेके शिक्षकाः सन्ति येषां शिक्षक-छात्र-सम्बन्धे एषा स्थितिः भवति : छात्राः स्वस्य अध्यापकैः परियोजनां कर्तुं बाध्यन्ते, अध्यापकस्य इच्छानुसारं नीरसं शैक्षणिकं रिक्तस्थानं पूरयितुं च बाध्यन्ते छात्राः स्नातकपदवीं प्राप्य विद्यालयं त्यजन्ति, तेषु बहवः स्वशिक्षकान् विलोपयिष्यन्ति, इतः परं जनाः विश्वस्य यात्रां करिष्यन्ति। उपरिष्टात् एते अध्यापकाः आड़ू-प्लम-पूर्णाः इव दृश्यन्ते, प्रपत्रे छात्रनामानां तारं पूरयितुं वस्तुतः प्रत्येकं आड़ू-प्लम्-विषयुक्तं भवति

शैक्षणिकछात्राः आभासीछात्राः च शैक्षणिकसम्प्रदाये योजिताः भवन्ति चेदपि विद्यालयत्वेन गणयितुं कठिनम्। एकः शैक्षणिकः नेता यः शैक्षणिकसंसाधनेषु निपुणः अस्ति, सः स्वाभाविकतया शैक्षणिकछात्राः आभासीछात्राः च तस्य सह लसितुं स्पर्धां करिष्यन्ति।

समकालीन चीनीयशैक्षणिकवृत्तेषु शैक्षणिकसम्प्रदायानां प्रतिष्ठितं वैशिष्ट्यं “शिष्यः wechat समूहः” अस्ति । अधिकांशः सम्प्रदायस्य wechat समूहः अध्यापकस्य उपनाम प्रथमवर्णरूपेण स्थापयति सर्वाधिकं सामान्यसमूहनाम चतुर्वर्णीयं “×门××” अथवा त्रिवर्णीयं “×家×” भवति । एतादृशाः wechat समूहाः प्रायः भावनात्मकसञ्चारं प्रथमं, सामाजिकभाष्यं द्वितीयं, शैक्षणिकविनिमयं च प्रायः न कुर्वन्ति । अधिकांशशिक्षकाणां wechat समूहेषु निम्नलिखितलक्षणं भवति : (1) स्वामिनः पत्नी प्रभारी भवति, वातावरणं सजीवं भवति, कदाचित् सा शिक्षकः यत् वक्तुम् इच्छति परन्तु वक्तुं असुविधाजनकं भवति तत् संप्रेषयति (2) रक्तलिफाफक्रीडा सक्षमं करोति शिष्याणां शिष्याणां च मध्ये उपहारस्य प्रवाहः” (3) समये एव अध्यापकस्य नवीनतमाः उपलब्धयः प्रकाशयन्तु, समये एव शिक्षन्तु, तथा च क्रमेण पसन्दं पुष्पाणि च दातुं शक्नुवन्ति (4) अध्यापकस्य भागं गृह्णाति शैक्षणिकक्रियाकलापानाम् उच्चप्रशंसा; (५) नववर्षे अवकाशदिनेषु च विशेषतः शिक्षकदिवसस्य अध्यापकस्य च जन्मदिवसस्य समये अध्यापकस्य कृते पुष्पाणि अवश्यं दत्त्वा अध्यापकस्य अवकाशस्य शुभकामना: शुभकामना: शुभकामना:, सदा सुखी (६) मार्गदर्शकस्य प्रशंसनं कुर्वन्तु यत् सः सुन्दरः, सुन्दरः अस्ति अथवा न (7) शिष्याः शिष्याः च परस्परं कार्यसाधनानां आदानप्रदानं कुर्वन्ति, परस्परं प्रशंसन्ति, प्रोत्साहयन्ति च, प्रेम, करुणा, न्यायस्य भावः, उत्तरदायित्वस्य च भावः क्रमेण कुर्वन्ति; ) प्रथमाः ये मार्गदर्शकस्य स्तुतिं कर्तुं गीतानि च गायन्ति ते सर्वदा सर्वाधिकं प्रेरिताः, मार्गदर्शकस्य समीपस्थाः च भवन्ति, न तु उच्चतमशैक्षणिकसिद्धियुक्ताः शिष्याः (१०) शिष्याः यावन्तः वृद्धाः भवन्ति तावत् अधिकं आरक्षिताः भवन्ति स्तुतिदाने शिष्याः यथा यथा कनिष्ठाः भवन्ति तथा तथा प्रशंसायां सक्रियताम् आचरन्ति।

अनेके शिक्षकानां wechat समूहाः शतशः जनानां कृते गन्तुं शक्नुवन्ति इति कथ्यते यत् कस्यचित् प्रसिद्धस्य बाशुशिक्षकस्य शिक्षकसमूहस्य अपि चतुःपञ्चशताः जनाः सन्ति एषः विशालः शैक्षणिकः समूहः अस्ति। एतादृशे विशाले कुटुम्बसदृशे शिक्षकमण्डले यदि भवन्तः बहु घृणितचाटुकारिकाः शृण्वन्ति तर्हि आचार्यः खलु सुरुचिपूर्णः ज्ञानी च इति अनुभविष्यति, यदा समयः पक्वः भवति तदा स्वस्य विद्यालयस्य स्थापना आवश्यकी भवति। he will be a certain "×× विद्यालयस्य" बैनरं अस्माकं विद्यालयेन प्रायोजितशैक्षणिकगोष्ठीषु (कदाचित् उद्योगस्य वार्षिकसभासु) प्रदर्शितम् आसीत्। अधिकांशतया "××" इति प्रादेशिकनाम, यथा "सन्जिन्", "पश्चिमी हुबेई", "किलु" इत्यादयः । यतो हि तेषां न प्रतिष्ठितसिद्धान्ताः न च अद्वितीयाः पद्धतयः, केवलं विषयनेतारः, यत्र ते स्थिताः प्रदेशः/शैक्षणिकसंस्था च अद्वितीयाः सन्ति । यदि ट्यूटरस्य शैक्षणिक उपलब्धयः शैक्षणिकः प्रभावः च पर्याप्तं महत् भवति, तथा च पर्याप्तं विषयसंसाधनं भवति तर्हि शिष्याः wechat सार्वजनिकलेखं निर्मास्यन्ति, अथवा समये समये शिक्षकस्य पत्रसङ्ग्रहं प्रकाशयिष्यन्ति येन " school". प्रकाशस्य स्वामी सह स्वस्य तादात्म्यं सुदृढं कुरुत।

परन्तु एतादृशाः "विद्यालयस्य" बैनराः सामान्यतया दशवर्षेभ्यः अधिकं यावत् एव तिष्ठन्ति, अधिकांशः बैनरः उत्थापितमात्रेण पतति । वयं गणयितुं शक्नुमः यत् विद्यालयस्य ध्वजं उड्डीयेतुं आधारः पर्याप्तं गभीरः भवितुमर्हति, गतिः पर्याप्तं विशाला भवितुमर्हति, छात्राणां संख्या च पर्याप्तं विशाला भवितुमर्हति सामान्यतया एकः अध्यापकः पञ्चाशत् वर्षाणाम् अधिकः भवितुमर्हति एतादृशी स्थितिं प्रबन्धयन्तु वस्तुतः पूर्वमेव सेवानिवृत्तिः समीपं गच्छति। एकदा मार्गदर्शकः निवृत्तः भवति तदा सः शैक्षणिकशक्तिः अथवा स्थितिः आशीर्वादं नष्टं करोति तथा च wechat समूहे कैरोल् गायनस्य अतिरिक्तं शेषं शिक्षकदिने मार्गदर्शकस्य गृहं प्रति पुष्पगुच्छं प्रेषयितुं, रात्रिभोजार्थं समागत्य मार्गदर्शकस्य गीतानि गायितुं च भवति birthday, and usually ते सर्वे स्वस्वशैक्षणिकवृत्तौ स्वस्वस्थानेषु गच्छन्ति, सभासु गच्छन्ति, प्रपत्राणि पूरयन्ति, कागदानि लिखन्ति, परियोजनासु कार्यं कुर्वन्ति, स्वकीयं कार्यं कुर्वन्ति च केवलम्‌।