समाचारं

एकः पुरुषः "माम् मारयतु" इति आह्वयत्, ततः सः एकेन चालकेन धावितः - उत्तेजकः कानूनी उत्तरदायित्वं न वहति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् गुआंगडोङ्ग-प्रान्तस्य एकः पुरुषः श्वेतवर्णीयस्य कारस्य चालकेन सह विवादं कृतवान् सः कारस्य पुरतः स्थगितवान् यत् सः न गन्तुं शक्नोति, ततः सः उद्घोषितवान् चालकः तस्य उपरि वाहनं चालितवान्।

चित्र/अन्तर्जालस्य विडियो स्क्रीनशॉट्

तस्मिन् भिडियायां एकः शर्टरहितः पुरुषः चप्पलं धारयन् श्वेतकारं अवरुद्ध्य स्वस्य मोबाईलफोनेन चित्राणि गृह्णाति इति दृश्यते। चालकः दूरं गन्तुं इशारेण तं पुरुषं मार्गं दातुं पृष्टवान्, ततः सः पुरुषः "त्वं मां प्रहारितवान्!" तदनन्तरं चालकः कारात् अवतीर्य शर्टहीनं पुरुषं अधः धक्कायति स्म । पार्श्वे केचन जनाः "विस्मरतु, मा कुरु" इति उद्घोषयन्ति स्म ।

चित्र/अन्तर्जालस्य विडियो स्क्रीनशॉट्

अस्य भिडियोस्य प्रकाशनानन्तरं नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना । केचन नेटिजनाः अवदन् यत् - "चालकः परपक्षस्य अनुरोधेन कारस्य उपरि चालितवान्, सः सर्वथा उत्तरदायी नास्ति" इति अन्यः नेटिजनः अवदत् यत् चालकः कस्यचित् आघातं कृत्वा तं धक्कायति स्म, यत् इच्छया चोटः आसीत् केचन नेटिजनाः अवदन् यत् "एकः जानीतेव अग्रे वाहितवान्, अपरः जानीतेव अग्रे पादं प्रसारितवान्। प्रत्येकं उत्तरदायित्वं अर्धं वहति।"

नेटिजन टिप्पणीनां चित्र/स्क्रीनशॉट

अतः, तत्र सम्बद्धाः पक्षाः कानि कानूनी उत्तरदायित्वं वहन्ति? ११ सितम्बर् दिनाङ्के इकोनॉमिक व्यू लाइव् इत्यस्य एकः संवाददाता हुबेई चिशेङ्ग् लॉ फर्म इत्यस्य वकिलस्य वू ज़िंग्जियान् इत्यनेन सह सम्पर्कं कृतवान् । वकीलः वू इत्यनेन उक्तं यत्, अन्तर्जालद्वारा प्रकाशितस्य भिडियोस्य विश्लेषणस्य आधारेण यद्यपि चालकः तस्य पुरुषस्य उत्तेजनेन तस्य पुरुषस्य उपरि वाहनं चालितवान् तथापि चालकः इच्छया चोटं कृतवान्। चालकस्य सम्मुखं यत् कानूनी दायित्वं भवति तत् आहतस्य पुरुषस्य चोटस्य आधारेण निर्धारयितुं आवश्यकम् अस्ति । यदि चोटः लघुः अथवा ततः अधिकः अस्ति तर्हि चालकस्य इच्छया चोटस्य शङ्का भवितुं शक्नोति तथा च आपराधिकदायित्वं वहितुं शक्नोति यदि चोटः लघुः अस्ति तर्हि चालकः "लोकसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदस्य ४३ उल्लङ्घनं कर्तुं शक्नोति तथा च तदनुरूपप्रशासनिकदण्डस्य अधीनः भविष्यति यदि सः अन्येषां ताडनं करोति अथवा इच्छया अन्येषां क्षतिं करोति .

वकिलः वू अवदत् यत् यतः सः पुरुषः केवलं उत्तेजितवान्, इच्छया कस्यचित् चोटं न कृतवान्, तस्मात् सः कानूनी उत्तरदायित्वं न वहति। "किन्तु तस्य पुरुषस्य दोषः आसीत्। अस्मिन् सन्दर्भे चालकस्य उत्तरदायित्वस्य भागः मुक्तः कर्तुं शक्यते, परन्तु सर्वेभ्यः उत्तरदायित्वात् मुक्तः न भवितुम् अर्हति वकिलः वु इत्यनेन उक्तं यत् यतः एषः प्रकरणः नागरिकविवादजन्यः जनसुरक्षाप्रकरणः अस्ति, यदि... पक्षद्वयं मध्यस्थतासम्झौतां कृत्वा तत् निर्वहति, चालकाः सुरक्षादण्डात् मुक्ताः भवन्ति। तदतिरिक्तं वकीलः वु इत्यनेन अपि स्मरणं कृतं यत् यदि भवान् एतादृशी स्थितिं प्राप्नोति तर्हि उभयपक्षः प्रथमं वार्तालापं कर्तुं शक्नोति यदि वार्ता असफलतां प्राप्नोति तर्हि भवान् तस्य निवारणार्थं पुलिसं आह्वयितुं शक्नोति।

आर्थिक टीवी लाइव रिपोर्टर जू रुई