समाचारं

कियत् घोरम् ! अमेरिकादेशः यत् अधिकं चिन्तितः अस्ति तत् अभवत् : विश्वे प्रत्येकं १० नूतनानां जहाजानां कृते ९ चीनदेशे निर्मिताः सन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वे जानन्ति यत् चीनदेशः विश्वस्य बृहत्तमः औद्योगिकदेशः अस्ति, परन्तु ते निश्चिताः न सन्ति यत् चीनस्य औद्योगिकबलं कियत् प्रबलम् अस्ति अत्र एकः उपमा अस्ति यत् सैन्यव्ययक्षेत्रे अमेरिकादेशः निःसंदेहं दूरं अग्रे अस्ति, सैन्यव्ययः तस्मात् अधिकः अस्ति those of the next eight countries २ तः १० देशानाम् योगः ।

तथा च केवलं ६ सेप्टेम्बर् दिनाङ्के एव अधिकारी अन्यस्य आँकडानां समुच्चयस्य घोषणां कृतवान् : अगस्तमासे चीनस्य वैश्विकनवजहाज-आदेशानां विपण्यभागः ९०% यावत् अभवत्, यत् स्वयमेव विश्वं पूर्णतया मर्दितवान्, यत्र विश्वस्य ९०% जहाजनिर्माणस्य उत्तरदायी एकः देशः अस्ति आदेशः, तस्य चरमसमये अपि, अमेरिकादेशः कदापि एतादृशं पराक्रमं न कृतवान् यदा अमेरिकीसर्वकारः एतत् दत्तांशं पश्यति तदा सम्भवतः वायुः गृह्णीयात्। यतः जहाजनिर्माण-उद्योगे न केवलं देशस्य आर्थिकहितं भवति, अपितु देशस्य समुद्रीयसैन्यबलेन सह अपि प्रत्यक्षतया सम्बद्धम् अस्ति ।

तदा बेइयाङ्ग-नौसेना कदाचित् विश्वस्य सप्तमः, सुदूरपूर्वस्य प्रथमः बेडाः च आसीत्, परन्तु १८९४-१८९४ तमे वर्षे चीन-जापान-युद्धं यावत् प्रारब्धम् तावत् तस्य क्षयः किमर्थम् अभवत् ? स्पष्टतया जापानीयानां संयुक्तबेडानां पृष्ठतः पतितः आसीत् । मुख्यकारणं यत् बेइयाङ्ग-नौसेनायाः युद्धपोतानि सर्वाणि विदेशात् अधिकमूल्येन क्रीतानि आसन् तेषां उत्पादनं वितरणसमयश्च अन्येषां मतानाम् उपरि अपि निर्भरं भवति स्म ।

अतः शान्तिकाले बेइयाङ्ग-नौसेनायाः युद्धपोताः किङ्ग्-वंशस्य कृते भारः आसन् युद्धपोतानां क्रयणेन देशस्य अर्थव्यवस्थायाः, रोजगारस्य च स्थितिः लाभः न भवितुं शक्नोति स्म, सर्वं धनं विदेशिभिः एव निर्मितम् आसीत् । परिणामः अस्ति यत् वरिष्ठाः बेइयाङ्ग-नौसेनाम् द्रष्टुम् न इच्छन्ति, प्रायः ते यथासम्भवं विविधानि धनराशिं रक्षन्ति । परन्तु यदा सहसा युद्धम् आगतं तदा बेइयाङ्ग-नौसेनायाः युद्धपोतानां पुनः पूरणाय, मरम्मताय च समयः नासीत्, अतः तेषां कृते जापानी-संयुक्त-बेडानां विरुद्धं युद्धं विना अन्यः विकल्पः नासीत्

परन्तु यदि भवान् स्वस्य युद्धपोतानां निर्माणं करोति तर्हि स्थितिः भिन्ना यद्यपि भवता अद्यापि धनं व्ययितव्यं भवति तथापि स्वदेशेन निर्मितानाम् युद्धपोतानां क्रयणं आन्तरिकरूपेण धनव्ययस्य तुल्यम् अस्ति, येन जहाजनिर्माणसम्बद्धानां औद्योगिकशृङ्खलानां विकासः प्रवर्तते। विशालं युद्धपोतं निर्माय न्यूनातिन्यूनं दशसहस्राणां परिवाराणां कृते कार्याणि आनेतुं शक्यन्ते ।

अपि च यदा स्वदेशः युद्धपोतानां निर्माणं करोति तदा न केवलं तस्य उत्पादनं अन्यदेशानां मतानाम् उपरि न निर्भरं भवति, अपितु भविष्यस्य उन्नयनं, परिपालनं च स्वयमेव समाधानं कर्तुं शक्यते, यत् अदृश्यरूपेण समाजाय सम्भाव्यं आर्थिकमूल्यं आनयति अतः शक्तिशालिनः बेडानां क्रयणं शस्त्रीकरणे च अवलम्बितवान् किङ्ग्-वंशः समुद्रीयसैन्यशक्तिः इति वक्तुं न शक्यते, यतः यावत् अन्ये देशाः युद्धपोतानां आपूर्तिं बाधन्ते तावत् यावत् अयं बेडः शीघ्रमेव समाप्तः भविष्यति यद्यपि चीन-सैन्य-सैनिक-शक्तिः नासीत् १८९४-१८९४ तमस्य वर्षस्य जापानीयुद्धं, बेय्याङ्ग् नौसेनायाः पूर्णतया नाशः भवितुं केवलं कालस्य विषयः आसीत् १८९४-१८९४ तमे वर्षे चीन-जापान-युद्धेन एतस्याः प्रक्रियायाः त्वरितता एव अभवत् ।

अधुना चीनदेशः निःसंदेहं विश्वस्य बृहत्तमा जहाजनिर्माणशक्तिः अस्ति भवतः प्रतिद्वन्द्विनः।

केषाञ्चन जनानां संशयः स्यात् यत् विश्वस्य बृहत्तमं नौसेनायुक्तं अमेरिकादेशः चीनस्य जहाजनिर्माणक्षमतायाः सङ्गतिं कर्तुं न शक्नोति? एतत् सर्वं ४० वर्षपूर्वं आरब्धम् तेषां अधिकांशं व्यापारं विदेशेषु निर्यातयितुं जहाजनिर्माण-उद्योगस्य तुलने, यस्य विशालनिवेशाः न्यूनाः च प्रतिफलाः सन्ति, वालस्ट्रीट्-नगरे वित्तीयनिवेशात् धनं प्राप्तुं बहु शीघ्रं भवति

१९८० तमे दशके रेगनस्य राष्ट्रपतित्वस्य अनन्तरं सः पूर्णतया मुक्तपूँजीवादस्य आरम्भं कृतवान्, यत् रेगनोमिक्स इति अपि ज्ञायते, शुल्कं व्यापारे च बाधां न्यूनीकृत्य, विशालरूपेण आउटसोर्सिंग् तथा व्यापारवैश्वीकरणं, पूंजीस्य मुक्तप्रवाहं च कृतवान् स्वामित्वयुक्तानि उद्यमाः यदा सम्भवं तदा, वित्तीयनियन्त्रणं च शिथिलं कुर्वन्तु। परिणामः अस्ति यत् अनियमितराजधानी एकः वन्यः अश्वः अभवत्, संयुक्तराज्यसंस्थायाः पूर्णतया "वि-औद्योगिकीकरणम्" अभवत्, केवलं सर्वाणि सम्पत्ति-भारयुक्तानि निर्माणानि विदेशेषु स्थानान्तरितानि, केवलं बोइङ्ग्-कम्पनीं विहाय, यस्य निर्माणे वैश्विक-एकाधिकारः अस्ति धारितः । अन्ते अमेरिकादेशे अवशिष्टाः निर्माणोद्योगाः मूलतः सैन्य-औद्योगिकसङ्कुलसम्बद्धाः कम्पनयः सन्ति, यथा लॉकहीड् इत्यादयः शस्त्रकम्पनयः

अस्मिन् काले अमेरिकी-जहाजनिर्माण-उद्योगे अपि विनाशकारी आघातः अभवत् .नागरिकनौकादेशाः स्थापिताः, अमेरिकीसैन्यस्य युद्धपोतानां निर्माणे सहायतां कर्तुं एकमात्रः व्यापारः अस्ति । परन्तु शान्तिकाले अमेरिकी-नौसेनायाः आदेशेन एतावता शिपयार्ड्-स्थानानां समर्थनस्य कोऽपि उपायः नास्ति अतः अमेरिका-देशः केवलं कतिपयानि शिपयार्ड्-स्थानानि एव धारयति, शेषाणि च निरुद्धानि सन्ति यतः विदेशेषु आदेशं ग्रहीतुं आवश्यकता नास्ति, अतः अमेरिकादेशस्य एते सर्वे शिपयार्ड्-संस्थाः समतलाः सन्ति, कर्मचारी-प्रबन्धनं च अराजकम् आसीत् कार्यात् शीघ्रं अवतरितुं परमाणुपनडुब्बीषु अग्निम् अयच्छत् कतिपयवर्षेभ्यः पूर्वं अमेरिकी-नौसेनायाः uss bonhomme richard उभयचर-आक्रमण-जहाजम् अपि शिपयार्ड्-मध्ये दग्धम् आसीत् । रूसी-जहाजनिर्माण-उद्योगस्य क्षयम् दृष्ट्वा बहवः जनाः हसन्ति वस्तुतः अमेरिका-देशः न्यूनातिन्यूनं रूसी-जहाज-निर्माण-उद्योगः विमानवाहक-यान-परमाणु-पनडुब्बी-यानानि दह्यमानं यावत् न अभवत् ।

अद्यापि अमेरिकादेशे विश्वस्य बृहत्तमं नौसेना अस्ति इति तथ्यं न कृत्वा, तत् मुख्यतया यतोहि शीतयुद्धकाले अमेरिकादेशेन सञ्चितं धनम् एतावत् समृद्धं यत् अद्यापि तत् न क्षीणं कृतम् अमेरिकी नौसेनायाः सक्रियसेवायां ११ विमानवाहकाः सन्ति, येषु ७ शीतयुद्धकाले निर्मिताः वस्तुतः १९९३ तः वर्तमानपर्यन्तं संयुक्तराज्यसंस्था बहुकालात् एव विमानवाहकविमानानाम् उत्पादनस्य क्षमता नष्टवती अस्ति राज्येषु केवलं ५ विमानवाहकपोतानां निर्माणं आरब्धम् अस्ति ।

विध्वंसकानाम् विषये अमेरिकी-शिपयार्ड्-संस्थाः प्रतिवर्षं द्वौ विध्वंसकौ निर्मातुं लक्ष्यं अपि न पूरयितुं शक्नुवन्ति । यतो हि स्वस्य शिपयार्ड्-स्थानानि एतावन्तः अविश्वसनीयाः सन्ति, अतः अमेरिका-देशस्य जापान-भारतयोः साहाय्यस्य आवश्यकता अपि वर्तते, यदा आवश्यके सति युद्धपोतानां मरम्मतं, परिपालनं च कर्तुं तेभ्यः न्यस्तं भवति कियत् निर्जनम् अस्ति ?

अतः अमेरिकादेशः वस्तुतः ४० वर्षपूर्वं कृतस्य गलतनिर्णयस्य विषये खेदं अनुभवति । यथा, अमेरिकीराष्ट्रपतिः राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् अस्मिन् वर्षे ब्रूकिङ्ग्स्-संस्थायाः भाषणे अवदत् यत् अमेरिकादेशः पूर्वं चिन्तयति स्म यत् विपण्यं सर्वशक्तिमान् अस्ति, परन्तु सर्वेभ्यः अपि उपरि विपण्यदक्षतायाः सह अमेरिकी-औद्योगिक-आधारः was hollowed out.उपर्युक्तानि कार्याणि सहितं सम्पूर्णं विनिर्माण-आपूर्ति-शृङ्खला स्थानान्तरितम् अस्ति, अमेरिका-देशस्य पूर्व-उदार-प्रथानां विषये चिन्तनस्य आवश्यकता वर्तते

अन्तिमेषु वर्षेषु अमेरिकी-सर्वकारः अपि पूर्व-त्रुटयः सम्यक् कर्तुं व्यस्तः अस्ति तथा च सर्वकार-स्तरात् विपण्यां हस्तक्षेपं कर्तुं आरब्धवान्, यथा अन्येषां देशानाम् अमेरिकी-इस्पात-कम्पनीनां अधिग्रहणं निवारयितुं, विनिर्माण-कार्यं पुनरागमनाय आकर्षयितुं सर्वकारीय-अनुदानस्य उपयोगः, राष्ट्रिय-उपयोगः अपि security as an excuse.

परन्तु औद्योगीकरणस्य पुनर्जीवनं सुलभं भवति, परन्तु ओबामा प्रशासनात् आरभ्य अमेरिकी-सर्वकारस्य रुचिः विनिर्माण-उद्योगस्य पुनः सजीवीकरणे अस्ति, परन्तु अद्यपर्यन्तं तस्य प्रभावः अल्पः एव अस्ति प्रशासनिक हस्तक्षेपः स्वस्य सहायतां कर्तुं विनिर्माण-उद्योगः स्वस्य विनिर्माण-उद्योगस्य रक्षणार्थं मुक्तव्यापारस्य सिद्धान्तानां उल्लङ्घनं कर्तुं न संकोचयति तथा च सक्रियरूपेण शुल्कं आरोपयति।

अद्यापि विनिर्माण-उद्योगः पुनः सजीवः भवितुम् असमर्थः अस्ति, अतः अमेरिकी-जहाजनिर्माण-उद्योगस्य निरन्तर-संकोचनं अपरिवर्तनीय-प्रवृत्तिः अस्ति शिपयार्ड इत्यादीनां सम्पत्तिभारयुक्तानां उद्यमानाम् ऋणग्रहणक्षमता, एतेषां जहाजनिर्माणकम्पनीनां विकासाय सुधाराय च स्थानं दुर्बलं जातम्, प्रायः कोऽपि अमेरिकनपूञ्जीपतिः जहाजनिर्माणउद्योगे निवेशं कर्तुं न इच्छति, यावत् मस्कः सनकेन जहाजनिर्माणउद्योगे प्रवेशं कर्तुं सज्जः न भवति .

अतः यद्यपि चीन-अमेरिका-देशयोः समुद्रीयसैन्यबलस्य अन्तरं अद्यापि तुल्यकालिकरूपेण महत् अस्ति तथापि अमेरिकादेशस्य कृते दीर्घकालं यावत् अग्रतां स्थापयितुं कठिनम् अस्ति यद्यपि चीनदेशे केवलं ३ विमानवाहकाः सन्ति, अमेरिकादेशे ११ विमानवाहकाः सन्ति तथापि चीनदेशः स्वस्य उत्पादनक्षमतां वर्धयितुं प्रवृत्तः अस्ति, यदा तु अमेरिकादेशः उत्पादनक्षमतायाः तीव्रक्षयस्य चरणे अस्ति कवचजहाजान् उदाहरणरूपेण गृह्यताम् 21 शताब्द्याः आरम्भे चीनदेशेन 052c प्रकारस्य अनेकाः विध्वंसकाः निर्मिताः परन्तु चीनदेशस्य कवचजहाजानां परिमाणं न विस्तारितम्, अतः विदेशीयमाध्यमाः चीनदेशस्य समस्यानां सम्मुखीभवन्ति इति आनन्दितवन्तः पोतनिर्माणे कष्टम् । परन्तु चीनदेशः केवलं स्वस्य महतीं चालनं निरुद्धं करोति २०१४ तमे वर्षे चीनदेशेन आधिकारिकतया जहाजनिर्माणस्य उन्मादः आरब्धः जगति नूतनयुगम्।

विमानवाहकानां कृते अपि तथैव भवति, विमानवाहकानां क्षेत्रे चीनस्य परीक्षणानि एव सन्ति, यत् चीनस्य एतयोः विमानवाहकयोः उपयोगं कृत्वा प्रासंगिकनिर्माणप्रक्रियासु निपुणतां प्राप्तुं पूर्णसमर्थकउद्योगशृङ्खलां स्थापयितुं च आवश्यकम् ०५२ख । 052b प्रकारः विध्वंसकः चीनस्य कवचजहाजस्य निर्माणात् पूर्वं पतवारस्य शक्तिप्रणाल्याः च अन्तिमः अनुकरणपरीक्षा इति गणयितुं शक्यते । 003 प्रकारः फुजियन् जहाजः टाइप 052c विध्वंसकस्य समकक्षः अस्ति 052c चीनस्य प्रथमं सच्चा कवचजहाजम् अस्ति, यदा तु टाइप 003 चीनस्य प्रथमं विमानवाहकं जहाजम् अस्ति यस्य गुलेलः, सीधा उड्डयनस्य डेकः च अस्ति परन्तु यथा टाइप 052c विध्वंसकं बहुमात्रायां न निर्मितं तथा टाइप 003 विमानवाहकं बहुमात्रायां न निर्मितं भविष्यति इदं केवलं संक्रमणकालीनं प्रतिरूपं यत् चीनदेशः यथार्थतया निर्मास्यति बृहत् परिमाणेन परमाणुशक्तिः विद्युत्चुम्बकीयगुलेलः च प्रकारः ००४ अथवा प्रकारः ००५ इति द्वौ अपि भविष्यति, यदा चीनस्य परमाणुशक्तियुक्तं विमानवाहकं दृश्यते तदा चीनदेशः यथार्थतया विमानवाहकानां सामूहिकनिर्माणं आरभेत।

अतः चीनदेशे अधुना केवलं ३ विमानवाहकाः सन्ति इति मा चिन्तयन्तु, येन २०१४ तः पूर्वं चीनदेशे केवलं ६ टाइप् ०५२सी विध्वंसकाः आसन् इति कः चिन्तयिष्यति स्म वर्षाः? चीनस्य वर्तमानजहाजनिर्माणक्षमतायाः आधारेण यावत्पर्यन्तं परमाणुसञ्चालितविमानवाहकानां कृते प्रासंगिकप्रौद्योगिकी परिपक्वा भवति तावत् चीनदेशः शीतयुद्धकाले अमेरिकादेशं अतिक्रमितुं पूर्णतया समर्थः अस्ति १० वर्षाणि । अमेरिकादेशस्य च किम् ? निमित्ज्-वर्गस्य विमानवाहकाः ये प्रारम्भिकसेवायां आसन्, ते स्वस्य उत्तरवर्षेषु सेवायां प्रवेशं कर्तुं आरब्धाः सन्ति वा अमेरिकन-शिपयार्ड्-संस्थासु अद्यापि तेषां स्थाने विमानवाहकाः १:१ अनुपातेन निर्मातुं क्षमता अस्ति?

भविष्ये चीनदेशस्य विमानवाहकानां संख्यायाः वृद्धिः, अमेरिकीविमानवाहकानां संख्यायाः न्यूनता च अपरिवर्तनीयः प्रवृत्तिः अस्ति । चीनदेशे अधुना केवलं त्रीणि विमानवाहकाः सन्ति, अमेरिकीसर्वकारेण च चीनदेशेन सह विग्रहस्य अभिप्रायः नास्ति इति वक्तुं आरब्धम् । यदि चीनदेशे ६ विमानवाहकाः सन्ति तर्हि "ताइवान-स्वतन्त्रता"-सैनिकाः निःश्वासं ग्रहीतुं न साहसं कुर्वन्ति, यतः जनमुक्तिसेना तान् प्रत्यक्षतया निरस्तं कर्तुं कारणं प्राप्स्यति इति भयात् यदि चीनदेशे अपि ११ विमानवाहकाः सन्ति तर्हि अहं भीतः अस्मि अमेरिकी-सर्वकारस्य वारः भविष्यति यत् "चीन-अमेरिका-मैत्री सदा स्थास्यति" इति उद्घोषयितुम्।

एकदा चीनदेशः विमानवाहकानां संख्यायाः दृष्ट्या अमेरिकादेशं दमनं कर्तुं आरभते तदा अमेरिकी-आधिपत्यस्य पूर्णपतनस्य प्रतीकं भविष्यति अमेरिकी-डॉलर्-देशः अन्तर्राष्ट्रीयव्यापारे मुख्यधारा-मुद्रा भवितुम् अर्हति यतोहि अमेरिकी-मुष्टिः पर्याप्तं प्रबलः अस्ति यदि कोऽपि अनैष्ठिकः अस्ति तर्हि अमेरिकीविमानवाहकदलः नियमस्य प्रवर्तनार्थं आगमिष्यति। तदा सद्दामस्य यूरोपीयसङ्घेन सह तैलव्यापारस्य निपटनं आसीत् यत् यूरो-रूप्यकेण निश्चिन्तः आसीत् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्राधिकरणं विना। अमेरिकी-डॉलर-आधिपत्यस्य आधारः विमानवाहकाः सन्ति ।

परन्तु इदानीं यत् अमेरिकादेशः सर्वाधिकं चिन्तितः अस्ति तत् भवितुं प्रवृत्तम् अस्ति यत् चीनेन जहाजनिर्माणक्षेत्रे यत् भयानकं बलं दर्शितं तत् अमेरिकादेशस्य शस्त्रदौडं आरभ्य साहसमपि न कृतवान्, यतः अमेरिकादेशेन अपि पर्याप्तं धनं वर्तते, शिपयार्ड्-संस्थाः विमानवाहकानां सामूहिक-उत्पादनं कर्तुं न शक्नुवन्ति ।