समाचारं

आस्ट्रेलियादेशस्य अनेके सैन्यपदाधिकारिणः युद्धापराधस्य कथितस्य कारणेन पदकानि निरस्तं कृतवन्तः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कैन्बरा, १२ सितम्बर (रिपोर्टर झाङ्ग जियानहुआ) आस्ट्रेलिया-सर्वकारेण १२ दिनाङ्के घोषितं यत् अफगानिस्तान-देशे युद्धस्य समये युद्ध-अपराधस्य शङ्का अस्ति इति कारणेन आस्ट्रेलिया-देशस्य अनेकानाम् वरिष्ठानां सैन्य-अधिकारिणां कृते प्राप्तानि पदकानि निवृत्तानि सन्ति

ऑस्ट्रेलिया-देशस्य उपप्रधानमन्त्री रक्षामन्त्री च मंगलः तस्मिन् दिने संसदं सर्वकारस्य निबन्धनप्रक्रियायाः विषये अवगतं कृत्वा अनेकेषां सक्रिय-निवृत्तानां सैन्य-अधिकारिणां पदकानि निष्कासयितुं निश्चयं कृतवान् इति घोषितवान् परन्तु गोपनीयताचिन्तानां कारणात् सम्बन्धितकर्मचारिणां नाम, विशिष्टसङ्ख्या, विवरणं च न प्रकाशितं भविष्यति।

मंगलः अवदत् यत् - "एतत् सर्वदा राष्ट्रियलज्जाजनकं भविष्यति" इति सः अवदत् यत् आस्ट्रेलिया-सर्वकारेण घटना-अनुसन्धान-प्रतिवेदने कृतानां १४३ अनुशंसानाम् प्रतिक्रियाः दत्ता, शेषाः ४ अद्यापि विशेष-अनुसन्धाता-कार्यालयेन अन्वेषणं लम्बितम् अस्ति

"९·११" आक्रमणानां अनन्तरं आस्ट्रेलियादेशेन अफगानिस्तानदेशे युद्धे भागं ग्रहीतुं दशसहस्राणि सैनिकाः प्रेषिताः, अफगानिस्तानदेशे आस्ट्रेलियादेशस्य सैनिकैः कृतानां अमानवीयकर्मणां श्रृङ्खलां च मीडियाद्वारा उजागरितम् आस्ट्रेलिया-सैन्येन २०१६ तमे वर्षे अन्वेषणं आरब्धम्, २०२० तमे वर्षे अफगानिस्तानदेशे देशस्य सैनिकानाम् अन्वेषणप्रतिवेदनं च प्रकाशितम्, यस्मिन् पुष्टिः कृता यत् आस्ट्रेलियादेशस्य सैनिकाः अफगानिस्तानदेशे युद्धबन्दीनां नागरिकानां च अवैधवधं कृतवन्तः अन्ये च शङ्किताः युद्धापराधाः कृतवन्तः

प्रतिवेदने उक्तं यत् २५ सैन्यकर्मचारिणः कैदिनां नागरिकानां च २३ "अवैधवधौ" सम्मिलिताः आसन् कुलम् ३९ जनाः मृताः, अन्ये द्वे च यातनाम् अवाप्तवन्तः । तदतिरिक्तं केचन सैनिकाः अफगानिस्तानस्य नागरिकानां शवस्य पार्श्वे शस्त्राणि गोलाबारूदं च स्थापयित्वा मृताः सशस्त्राः इति भ्रमः उत्पन्नवन्तः

युद्धापराधसम्बद्धानां आरोपानाम् अन्वेषणार्थं आस्ट्रेलिया-सर्वकारेण २०२० तमे वर्षे विशेष अन्वेषकस्य कार्यालयस्य स्थापना कृता । (उपरि)