समाचारं

युक्रेन-सेना सहसा एकं घातक-शस्त्रं प्रयुक्तवती : ड्रोन्-इत्यनेन ३००० डिग्री-ज्वालाः सिञ्चित्वा तत्क्षणमेव खाते रूसीसैनिकाः आच्छादिताः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव रूसी-युक्रेन-युद्धक्षेत्रे एकं नूतनं शस्त्रं प्रादुर्भूतं वस्तुतः एतत् एकं ड्रोन् अस्ति यत्र थर्माइट्-आज्वालयः खातयः दहति । एषा युद्धपद्धतिः प्रथमवारं युक्रेन-सेनाद्वारा आविष्कृता, तस्याः प्रचारः, उपयोगः च सम्पूर्णे अग्रपङ्क्तौ केवलं कतिपयेषु दिनेषु कृतः, यत्र यत्र गच्छति स्म तत्र तत्र तप्तः पृथिवी आसीत्, अत्यन्तं शक्तिशाली च आसीत्

वस्तुतः रूसीसेना चिरकालात् बृहत्प्रमाणेन आग्नेयबम्बस्य उपयोगं कृतवती अस्ति, परन्तु ते पूर्वं रॉकेटप्रक्षेपकात् प्रक्षेपिताः आसन् । परन्तु रॉकेट-प्रक्षेपकाः अपर्याप्त-सटीकतायुक्ताः क्षेत्र-हत्या-शस्त्राणि सन्ति, ते केवलं नगरान् आच्छादयितुं उपयुक्ताः सन्ति तदतिरिक्तं युक्रेन-सेनायाः सोवियत-निर्मितं रॉकेट-प्रक्षेपक-गोलाबारूदं चिरकालात् क्षीणं जातम्, हस्ते स्थितानां हैमास्-रॉकेट-प्रक्षेपकानाम् उपयोगः उच्चमूल्यानां लक्ष्याणां समीचीनतया प्रहारार्थं भवति, अतः खातानां दहनस्य कार्यं ड्रोन्-यानानां कृते एव अवशिष्टम् अस्ति

युक्रेन-सेना शरदऋतौ एतत् महत् शस्त्रं प्रदर्शितवती, समयः च परिपूर्णः आसीत् । गोपनस्य सुविधायै रूसीसेनायाः खातयः मूलतः वनमेखलायां खनिताः भवन्ति a time, even if it is shot down , अपि अतीव व्यय-प्रभावी। अधुना युक्रेनदेशस्य ड्रोन्-विमानानाम् संख्या महती अस्ति, तथा च स्वदेशीयरूपेण उत्पादितानां आयातितानां च ड्रोन्-विमानानाम् आपूर्तिः अतीव पर्याप्तं भवति यदि ड्रोन्-अग्नि-आक्रमणानि सर्वत्र प्रक्षेपितानि सन्ति तर्हि रूसी-सेनायाः खात-खननस्य, धारणस्य च रणनीतिः पुनः कार्यं न कर्तुं शक्नोति