समाचारं

बीएमडब्ल्यू चीनदेशं दोषीकृत्य लाभस्य पूर्वानुमानं कटयति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/qi qian, observer network] फोक्सवैगनस्य अनुसरणं कृत्वा अन्यः प्रसिद्धः जर्मनकारकम्पनी अपि गभीरे संकटे अस्ति । १० सितम्बर् दिनाङ्के स्थानीयसमये जर्मनीदेशस्य बीएमडब्ल्यू मोटरराड् इत्यनेन पूर्णवर्षस्य लाभस्य पूर्वानुमानं न्यूनीकृतम्, अस्मिन् वर्षे ईबीआईटी मार्जिनः ६% तः ७% पर्यन्तं भविष्यति इति पूर्वानुमानं कृत्वा, पूर्वं ८% तः १०% पर्यन्तं अपेक्षा आसीत् बीएमडब्ल्यू इत्यनेन उक्तं यत् कारणानि तस्य मुख्यबाजारे चीनदेशे मन्दमागधाः तथा च कॉन्टिनेण्टल् इत्यनेन आपूर्तिकृतेषु ब्रेकप्रणालीषु समस्याः सन्ति येन विशालः रिकॉलः आरब्धः।

"जर्मन-वाहननिर्मातारः संकटे पतन्ति, येन देशस्य महत्त्वपूर्णस्य उद्योगस्य भविष्यं क्षतिग्रस्तं भवति, ब्लूमबर्ग् इत्यनेन ११ तमे दिनाङ्के एकः लेखः प्रकाशितः यत् रूसस्य सस्तेन "विच्छेदनस्य" अनन्तरं आटोकम्पनीनां हाले एव आघातानां श्रृङ्खला अर्थव्यवस्थायां अधिकं प्रभावं कृतवती अस्ति ऊर्जा लहरती जर्मन अर्थव्यवस्था।

बीएमडब्ल्यू चीनदेशं आपूर्तिकर्तानां च दोषं दत्त्वा लाभस्य पूर्वानुमानं न्यूनीकरोति

सीएनएन-पत्रिकायाः ​​अनुसारं बीएमडब्ल्यू इत्यनेन १० दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् चीनीयविपण्ये निरन्तरं मन्दमागधा चीनदेशे तस्य विक्रयं प्रभावितं कृतवान् इति अपि दावान् अकरोत् यत् "उत्तेजनापरिहारानाम् अभावेऽपि उपभोक्तृविश्वासः दुर्बलः एव अस्ति" इति

तस्मिन् एव काले बीएमडब्ल्यू इत्यनेन उक्तं यत् ब्रेकिंग-प्रणाल्यां दोषाणां कारणेन बृहत्-परिमाणेन पुनः आह्वानस्य अस्य वर्षस्य उत्तरार्धे विक्रये नकारात्मकः प्रभावः भविष्यति। वक्तव्ये दोषसमस्यायाः दोषः स्वस्य आपूर्तिकर्ता जर्मनपरिवहनउद्योगनिर्मातृकम्पनीं कॉन्टिनेण्टल् इति कृत्वा उक्तं यत् १५ लक्षाधिकानि वाहनानि प्रभावितानि पुनः आहूतानि च, येषु प्रायः १२ लक्षं वाहनानि ग्राहकेभ्यः वितरितानि सन्ति, प्रायः ३२०,००० वाहनानि वितरणविलम्बस्य सामनां कुर्वन्ति

"जर्मन औद्योगिकदिग्गजानां मध्ये दुर्लभं उज्ज्वलं स्थानं बीएमडब्ल्यू इत्येतत् महाद्वीपस्य कारणेन पराजयं प्राप्नोत्।" यूरोपीयविद्युत्वाहनविपण्यम्। परन्तु पुनः आह्वानेन निःसंदेहं बीएमडब्ल्यू इत्यस्य उपरि शीतलजलं पातितम्, येन कम्पनीयाः शेयरमूल्यं बहुधा न्यूनीकृतम्: फ्रैंकफर्ट्-नगरे ८.७% न्यूनीकृतम्, कम्पनीयाः विपण्यमूल्यं च प्रायः ५ अरब-यूरो-पर्यन्तं संकुचितम्

अमेरिकनप्रतिभूतिनिवेशकम्पन्योः जेफरीजस्य विश्लेषकाः एकस्मिन् प्रतिवेदने अवदन् यत् बीएमडब्ल्यू इत्यस्य लाभापेक्षायां कटौतीयाः परिमाणस्य "अर्थः अस्ति यत् चीनदेशे तस्य व्यापारः अधिकगम्भीररूपेण क्षीणः भविष्यति" तथा च अनुमानं कृतवन्तः यत् तृतीयत्रिमासे चीनदेशे कम्पनीयाः विक्रयः अधिकः भवितुम् अर्हति इति गतवर्षस्य समानकालस्य अपेक्षया ३०% अधिकं न्यूनीकृतम्।

शेन्याङ्ग विजुअल् चाइना-नगरस्य एकः बीएमडब्ल्यू-कारखानः

ब्लूमबर्ग्-क्लबस्य एकः लेखः दर्शितवान् यत् अधुना जर्मनी-देशस्य वाहननिर्मातारः संकटे पतन्ति, येन देशस्य महत्त्वपूर्णस्य उद्योगस्य भविष्यस्य क्षतिः भवति । बीएमडब्ल्यू इत्यस्य अतिरिक्तं जर्मनीदेशस्य शताब्दपुराणानां कम्पनीनां विद्युत्वाहनानां संक्रमणे संघर्षस्य अपरं उदाहरणं कॉन्टिनेण्टल् इति ।

बीएमडब्ल्यू इत्यनेन उक्तं यत् सम्प्रति कण्टिनेण्टल् इत्यस्य विरुद्धं क्षतिपूर्तिदावानां तौलनं भवति। ब्लूमबर्ग् इन्टेलिजेन्स् इत्यस्य ऑटो विश्लेषकस्य गिलियन डेविस् इत्यस्य मते ब्रेक सिस्टम् इत्यस्य समस्यानां मरम्मतार्थं कॉन्टिनेण्टल् इत्यस्य ७५ मिलियन यूरो व्ययस्य आवश्यकता भवितुम् अर्हति ।

अतः पूर्वं गहनपुनर्गठनस्य कारणेन यूरोपीयसङ्घः अन्यैः टायरनिर्मातृभिः सह "मूल्यान्तरणस्य" शङ्कायाः ​​कारणात् स्वस्य वाहनविभागे ७,००० कार्याणि त्यक्तवान्; एप्रिलमासे १० कोटि यूरो दण्डः दत्तः । कम्पनी अस्मिन् वर्षे लाभं गतवर्षस्य १७.१ अरब यूरो इत्यस्मात् महत्त्वपूर्णतया न्यूनं भविष्यति इति अपेक्षां करोति, यदा तु तस्याः कारनिर्माणसञ्चालनमार्जिनं ६% इति अभिलेखात्मकं न्यूनतमं स्तरं प्राप्स्यति इति भविष्यवाणीं करोति।

"न केवलं जर्मनीदेशः, समग्रस्य यूरोपस्य दुविधा एव"।

बीएमडब्ल्यू इत्यनेन स्वस्य लाभस्य पूर्वानुमानं महत्त्वपूर्णतया न्यूनीकर्तुं किञ्चित्कालपूर्वं फोक्सवैगन इत्यनेन स्थानीयसमये २ सितम्बर् दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् वर्तमानस्य "अत्यन्तं कठिनवित्तीयस्थितेः" दृष्ट्या सः स्वस्य वाहननिर्माणसंस्थानानां, भागकारखानानां च बन्दीकरणस्य सम्भावनां न निराकरोति इति जर्मनीदेशे, संघप्रतिनिधिभिः सह वार्तालापं कर्तुं योजनां च कृतवती ।

फोक्सवैगेन् इत्यनेन १९९४ तमे वर्षे यूनियनैः सह रोजगारसंरक्षणसम्झौता अपि समाप्तवती, २०२९ पर्यन्तं जर्मनीदेशे कार्याणि न कटयितुं प्रतिज्ञां त्यक्त्वा ।

चतुर्थे दिनाङ्के आयोजिते कर्मचारीसमागमे फोक्सवैगन-कार्यकारिणः वर्तमान-दुःखं स्वीकृत्य अवदन् यत् सः समूहः "व्यय-कमीकरणं व्यय-कमीकरणं च" कार्यान्वयिष्यति, परन्तु एतेन कर्मचारिणां भयंकरः विरोधः उत्पन्नः सभायां उपस्थितस्य एकस्य व्यक्तिस्य मते फोक्सवैगनस्य मुख्यकार्यकारी ओलिवर ब्लुमः पत्रकारसम्मेलने अवदत् यत्, "चीनदेशात् अधिकं चेकं न भविष्यति" इति। रायटर् इत्यनेन उक्तं यत् सः चीनदेशे फोक्सवैगनस्य लाभस्य न्यूनतायाः उल्लेखं करोति, यत् तस्य बृहत्तमं विपण्यम् अस्ति।

४ सितम्बर् दिनाङ्के फोक्सवैगन-संस्थायाः मुख्यालये कर्मचारिणां सभा अभवत्

ब्लूमबर्ग् इत्यनेन उक्तं यत् फोक्सवैगेन् इत्यनेन जर्मनीदेशे श्रमिकान् परित्यक्तुं धमकी दत्ता, जर्मनीदेशे प्रथमवारं स्वस्य कारखानानि बन्दं कर्तुं विचारितं च एतत् यूरोपस्य दुर्बलस्य वाहनविपण्यस्य वास्तविकतापरीक्षा अस्ति, यस्याः भविष्ये अधिकानि कारखानानि बन्दं भविष्यति।

आँकडानि दर्शयन्ति यत् यूरोपे वार्षिककारविक्रयः अद्यापि महामारीपूर्वस्तरात् प्रायः ३० लक्षं यूनिट् न्यूनः अस्ति, यस्य परिणामेण कारखानेषु अतिक्षमता भवति, सहस्राणि कार्याणि च जोखिमे भवन्ति विश्लेषणस्य अनुसारं यूरोपस्य शीर्षपञ्चकारनिर्मातृणां (बीएमडब्ल्यू, मर्सिडीज-बेन्ज्, स्ट्रैन्टिस्, रेनॉल्ट्, फोक्सवैगन) बृहत्यात्रीकारसंस्थानां प्रायः एकतृतीयभागः गतवर्षे न्यूनतया उपयुज्यते स्म, यत्र तस्य क्षमतायाः आर्धेभ्यः न्यूनाः काराः निर्मिताः

यूरोपस्य शीर्षपञ्च वाहननिर्मातृणां कृते महामारीतः पूर्वं पश्चात् च कारखानानां उपयोगस्य दरस्य तुलना ब्लूमबर्ग् चार्ट्

प्रतिवेदनविश्लेषणस्य मतं यत् अन्तिमेषु वर्षेषु मन्दमागधायाः अतिरिक्तं यूरोपे श्रमिकव्ययस्य वर्धनस्य कारणेन रूस-युक्रेन-सङ्घर्षस्य कारणेन ऊर्जाव्ययस्य तीव्रवृद्धेः कारणेन च कारखानानां बन्दीकरणस्य खतरा अधिकाधिकं गम्भीरः अभवत् स्थितिं विपर्ययितुं असफलता यूरोपीय-अर्थव्यवस्थायाः कृते आघातः भविष्यति: यूरोपीयसङ्घस्य सकलराष्ट्रीयउत्पादस्य ७% अधिकं भागं वाहन-उद्योगेन भवति, १३ मिलियन-तः अधिकानि रोजगारस्थानानि च सृजति

तेषु जर्मनीदेशस्य स्थितिः विशेषतया दुर्गता अस्ति । जर्मन-वाहननिर्मातारः तेषां आपूर्तिकर्ताः च दशकैः आन्तरिकदहनइञ्जिनवाहनानां वर्चस्वं धारयन्ति परन्तु अधुना अन्यप्रदेशानां वाहननिर्मातृभिः सह स्पर्धां कर्तुं संघर्षं कुर्वन्ति यतः ते विद्युत्वाहनेषु संक्रमणं कुर्वन्ति

अमेरिकादेशस्य ओलिवर वाइमैन् इत्यस्य विशेषज्ञः फेबियन ब्रैण्ड्ट् इत्यनेन ब्लूमबर्ग् इत्यस्मै उक्तं यत् यूरोपीयवाहनकारखानानि "विशालसमेकनदबावस्य" सामनां कुर्वन्ति, अकुशलकारखानानां जीवितुं कठिनं भविष्यति। जर्मनीदेशस्य स्वतन्त्रः वाहनविश्लेषकः मथियास् श्मिट् अपि अवदत् यत् "अधिकाधिकाः कारनिर्मातारः लघुविपण्यभागस्य कृते स्पर्धां कर्तुं आरभन्ते। केचन कारखानानि बन्दं कर्तुं प्रवृत्ताः भविष्यन्ति।