समाचारं

विदेशीयमाध्यमाः : स्पेनदेशस्य प्रधानमन्त्री यूरोपीयसङ्घेन चीनदेशस्य विद्युत्वाहनेषु शुल्कं आरोपयितुं पुनर्विचारः करणीयः इति उक्तवान्, जर्मनीसर्वकारेण च समर्थनं प्रकटितम्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ब्लूमबर्ग् इत्यस्य ११ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मनीदेशस्य चान्सलरः श्कोल्ज् स्पेनदेशस्य प्रधानमन्त्री सञ्चेज् इत्यनेन सह यूरोपीयसङ्घं चीनीयविद्युत्वाहनेषु अतिरिक्तशुल्कं आरोपयितुं स्वस्य योजनायाः पुनर्विचारं कर्तुं आह्वानं कृतवान्।

समाचारानुसारं सञ्चेज् चीनदेशस्य चतुर्दिवसीयं आधिकारिकं भ्रमणं ११ सितम्बर् दिनाङ्के समाप्तवान् ।तस्मिन् दिने कुन्शान्-नगरे मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे चीनदेशस्य विद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य अतिरिक्तशुल्कस्य विषये पृष्टः सञ्चेज् अवदत् यत् - "मया स्पष्टतया वक्तव्यं यत् अस्माकं सर्वेषां - न केवलं यूरोपीयसङ्घस्य सदस्यराज्यानां, अपितु यूरोपीय-आयोगस्य अपि - अस्य निर्णयस्य पुनर्विचारस्य आवश्यकता वर्तते।"

ब्लूमबर्ग् इत्यनेन ज्ञापितं यत् सञ्चेज् इत्यस्य वचनस्य प्रतिक्रियारूपेण जर्मनीदेशस्य संघीयसर्वकारस्य प्रवक्ता स्टीफन् हेबरस्ट्रेट् स्पेनदेशस्य अस्य कदमस्य स्वागतं कृतवान् यत् “एषा अस्माकं साधारणदिशा” इति

सञ्चेज् इत्यस्य टिप्पणीभिः यूरोपीयसङ्घस्य केचन अधिकारिणः आश्चर्यचकिताः अभवन् यतोहि सञ्चेज् यूरोपीयसङ्घेन सह दुर्लभतया असहमतः भवति इति प्रतिवेदने उक्तम्। प्रतिवेदने उक्तं यत् शुल्कविषये टिप्पणीं कर्तुं पूर्वं सञ्चेज् ११ दिनाङ्के अपि अवदत् यत्, "मम भ्रमणस्य एकं मुख्यं लक्ष्यं स्पेनदेशे आपूर्तिशृङ्खलां स्थापयितुं स्पेनदेशस्य विद्युत्वाहन-उद्योगे चीनीयनिवेशं आकर्षयितुं वर्तते।

ब्लूमबर्ग् इत्यनेन उक्तं यत् गतवर्षे यूरोपीयसङ्घस्य शुल्कयोजनायाः घोषणायाः अनन्तरं श्कोल्ज् चीनदेशस्य विद्युत्वाहनानां बहिष्कारस्य विरोधं प्रकटितवान्। सः पूर्वं ब्लूमबर्ग् इत्यस्मै साक्षात्कारे अवदत् यत्, "वयं यूरोपे, उत्तर-अमेरिका-देशे, जापान-देशे, चीन-देशे, आफ्रिका-देशे, दक्षिण-अमेरिका-देशे, सर्वत्र अस्माकं काराः विक्रेतुं इच्छामः। परन्तु तस्य अर्थः अस्ति यत् वयं अन्यदेशेभ्यः अपि काराः क्रेतुं इच्छन्तः स्मः।

समाचारानुसारं जर्मनी-स्पेन्-देशयोः अतिरिक्तं स्वीडेन्-देशः अपि यूरोपीयसङ्घस्य स्थितिं प्रति संशयितः अस्ति । स्वीडिश-देशस्य प्रधानमन्त्री उल्फ् क्रिस्टर्सन् अपि चीन-देशेन सह व्यापारे कठोरं वृत्तिम् न स्वीकुर्वन्तु इति चेतावनीम् अयच्छत् । सः मेमासे अवदत् यत् यूरोपीयसङ्घः "वैश्विकव्यापारस्य नाशं न कर्तव्यः" तथा च "परस्परस्य उत्पादानाम् अवरोधं कृत्वा व्यापकं व्यापारयुद्धं जर्मनी-स्वीडेन्-सदृशानां औद्योगिकदेशानां कृते निर्गमनमार्गः नास्ति" इति

सीसीटीवी न्यूज इत्यस्य पूर्वप्रतिवेदनानुसारं २० अगस्तदिनाङ्के यूरोपीयआयोगेन चीनदेशात् आयातितानां शुद्धविद्युत्वाहनानां अन्तिमप्रतिकारशुल्कस्य आरोपणस्य विषये निर्णयस्य मसौदां सम्बन्धितपक्षेभ्यः प्रकटितम्। प्रस्तावितेषु करदरेषु मामूली समायोजनं कृतम् अस्ति - byd कृते 19.3%; तस्मिन् एव काले चीनीयनिर्यातकत्वेन टेस्ला-उपरि पृथक् शुल्क-दरं आरोपयितुं निर्णयः कृतः, यत् वर्तमानकाले ९% इति निर्धारितम् आसीत्;

चीनस्य वाणिज्यमन्त्रालयस्य प्रवक्ता १० सितम्बर् दिनाङ्के अवदत् यत् यदा यूरोपीयसङ्घः चीनस्य विद्युत्वाहनानां प्रतिकारात्मकजागृतेः आरम्भस्य घोषणां कृतवान् तदा आरभ्य चीनसर्वकारः उद्योगश्च संवादपरामर्शद्वारा विषयस्य सम्यक् समाधानं कर्तुं प्रतिबद्धः अस्ति। २० अगस्त दिनाङ्के यूरोपीय-आयोगेन अन्तिम-पूर्व-प्रकाशनं कृतम् । यद्यपि वयं अन्तिमप्रकाशनं सहमताः वा स्वीकुर्वितुं वा न शक्नुमः तथापि वयं अत्यन्तं निष्कपटतां धारयामः, संवादपरामर्शद्वारा घर्षणानाम् समाधानार्थं परस्परं स्वीकार्यं समाधानं च अन्वेष्टुं परिश्रमं कर्तुं आशास्महे। ९ सितम्बर् दिनाङ्के वाणिज्यस्य उपमन्त्री ली फेई तस्य प्रतिनिधिमण्डलेन सह बेल्जियमदेशस्य ब्रुसेल्स्-नगरे यूरोपीय-आयोगस्य व्यापार-महानिदेशालयस्य महानिदेशकेन वेइण्डे-इत्यनेन सह वार्तालापं कृत्वा पुनः यूरोपीयपक्षं प्रति व्यक्तं यत् तेषां आशास्ति यत् संवादः परामर्शः च सम्यक् भविष्यति इति चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारघर्षणस्य समाधानं कुर्वन्ति तथा च परस्परं परिचर्यायाः इच्छायाः यथोचितरूपेण पालनं कुर्वन्ति।

वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् विद्युत्वाहनस्य प्रतिकारप्रकरणं जटिलं वर्तते, तस्य व्यापकः प्रभावः च चीनस्य यूरोपीयसङ्घस्य च कृते वार्तालापं कृत्वा सम्झौतां कर्तुं चुनौतीपूर्णम् अस्ति। परन्तु चीनदेशस्य मतं यत् यावत् यूरोपीयसङ्घः निष्कपटतां दर्शयति, अर्धमार्गे च परस्परं मिलति तावत् परस्परं चिन्तानां समाधानं परामर्शद्वारा कर्तुं शक्यते। चीनदेशः यूरोपीयसङ्घस्य सह निकटतया कार्यं निरन्तरं कर्तुं इच्छति यत् शीघ्रमेव समाधानं प्राप्तुं प्रयतते यत् उभयोः पक्षयोः साधारणहितस्य अनुरूपं विश्वव्यापारसंस्थायाः नियमानाम् अनुरूपं च भवति, येन चीन-यूरोपीयसङ्घस्य आर्थिकस्य स्वस्थं स्थिरं च विकासं प्रवर्तयितुं शक्यते तथा व्यापारसम्बन्ध।