समाचारं

मूल्ययुद्धात् निवृत्तः bmw वस्तुतः इतः परं विक्रेतुं न शक्नोति!

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल्ययुद्धात् निवृत्तेः अनन्तरं बीएमडब्ल्यू वस्तुतः अविक्रयणीयः अस्ति । अगस्तमासे चीनदेशे बीएमडब्ल्यू इत्यस्य कुलविक्रयः केवलं ३४,८०० वाहनानि एव आसीत् तथापि गतवर्षस्य तस्मिन् एव काले बीएमडब्ल्यू इत्यस्य विक्रयः ६०,००० वाहनानि आसीत्, यत् प्रायः आर्धं यावत् अभवत् । तदनुपातेन मर्सिडीज-बेन्ज्-इत्यस्य ४९,००० यूनिट्, ऑडी-इत्यस्य ४७,९०० यूनिट् विक्रीतम्, नूतन-घरेलु-बलस्य आदर्शस्य अपि ४८,००० यूनिट् विक्रीतम् । बीबीए-क्रमे बीएमडब्ल्यू-संस्थायाः नष्टाः अधिकांशः आदेशाः मर्सिडीज-बेन्ज्-इत्यनेन अपहृताः । बीएमडब्ल्यू-विक्रयः किमर्थम् एतावत् तीव्ररूपेण न्यूनीकृतः ?

प्रत्यक्षं कारणं यत् बीबीए-क्रीडायां मूल्ययुद्धात् निवृत्तं भविष्यति इति प्रथमं बीएमडब्ल्यू-संस्थायाः घोषणा अभवत् । विद्युत् मॉडलबीएमडब्ल्यूi3, प्रतिदिनं मूल्यं १८०,००० तः २,००,००० तः अधिकं यावत् वर्धते । परन्तु समस्या अस्ति यत्, भवान् पूर्वमेव १८०,००० युआन् मूल्येन विक्रीतवान् उपभोक्तृमनोविज्ञाने bmw i3 इत्यस्य मूल्यं १८०,००० युआन् अस्ति। अस्मिन् समये यदि भवान् मूल्यं पुनः द्विलक्षाधिकं यावत् वर्धयति तर्हि उपभोक्तारः तत् न क्रीणन्ति ।अगस्तमासे प्रवेशे bmw i3 इत्यस्य विक्रयः केवलं २,१४४ यूनिट् आसीत्, परन्तु जूनमासे ६,९५२ यूनिट् विक्रीतम् ।

अद्यत्वे बीएमडब्ल्यू ३ श्रृङ्खलायाः ईंधनस्य विद्युत्संस्करणस्य च संयुक्तविक्रयः केवलं ७,९२१ यूनिट् अस्ति । बीएमडब्ल्यू ५ श्रृङ्खला मूलतः त्रयः मासाः यावत् क्रमशः १०,००० यूनिट् अतिक्रान्तवान्, परन्तु अगस्तमासे पुनः ५,६०० यूनिट् यावत् पतितः । bmw इत्यस्य विक्रयः दुर्गतिम् अवाप्नोति इति बहवः कारणानि सन्ति, मूल्यं च तेषु अन्यतमम् अस्ति, मौलिकरूपेण अद्यापि विद्युत्करणस्य युगः अस्ति, bmw इत्यस्य च तालमेलं न गतं।

यथा लोकप्रियः अन्तर्जाल-मीमः, विद्युत्वाहनानां युगे बीबीए नामहीनः ​​ब्राण्ड् अस्ति ।बीबीए-इन्धनवाहनानां गुणवत्तायाः विषये कोऽपि असहमतः नास्ति, बहवः जनाः बीबीए-वाहनस्य चिह्नस्य कृते अपि धनं दातुं इच्छन्ति । परन्तु विद्युत्वाहनानां युगे बीबीए इत्यस्य प्रौद्योगिकी तस्य तालमेलं स्थापयितुं न शक्नोति। बीबीए घरेलुनवीन ऊर्जास्रोतैः सह तालमेलं स्थापयितुं न शक्नोति, न च त्रयाणां विद्युत्प्रणालीभिः, चालनप्रौद्योगिकी, कार-मशीन-चिप्स्, स्मार्ट-काकपिट् इत्यादिभिः सह तुलनां कर्तुं शक्नोतिटेस्ला

नूतनानां उत्पादानाम् दृष्ट्या बीबीए स्वदेशीयनिर्मितकारानाम् आकर्षणं कर्तुं न शक्नोति।बीबीए अद्यापि ईंधनवाहनानां गतिं निरन्तरं करोति, कतिपयवर्षेषु एकवारं एव अद्यतनं करोति । परन्तु अद्यतनस्य स्वदेशीयनिर्मितानां कारानाम्, मोबाईल-फोन-इत्यादीनां, प्रतिवर्षं प्रतिस्थापनं भवति । इत्यस्मिन्‌,चरम क्रिप्टन 001एकस्मिन् वर्षे त्रीणि पीढयः परिवर्तयितुं शक्यन्ते स्म । यद्यपि पुरातनकारस्वामिनः पृष्ठभागे छूरापातं करोति तथापि चीनदेशे नूतनानां ऊर्जावाहनानां मध्ये स्पर्धायाः क्रूरतां अपि वयं द्रष्टुं शक्नुमः।

विद्युत्वाहनानां क्षेत्रे, भवेत् तत् बीएमडब्ल्यू, मर्सिडीज-बेन्ज,ऑडी, उत्पादमात्रिका अतीव लघु अस्ति । बीएमडब्ल्यू इत्यस्य मुख्याः उत्पादाः i3, i5 च सन्ति, यदा तु मर्सिडीज-बेन्ज् इत्यस्य eq श्रृङ्खला, ऑडी इत्यस्य इलेक्ट्रिककाराः च प्रायः कोऽपि उपस्थितिः नास्ति । अपरपक्षे आदर्शरूपेण l6 तः l9 पर्यन्तं,nioअस्य द्वौ प्रमुखौ उत्पादश्रृङ्खला अस्ति : ईटी तथा ईएस byd इत्यत्र अपि dynasty network, ocean network च अस्ति । जीली इत्यस्य ब्राण्ड् मैट्रिक्सः अपि जटिलः अस्ति, यत्र जी क्रिप्टन्, लिङ्क् एण्ड् को, गैलेक्सी, पोल् स्टार, जी यू इत्यादयः सन्ति । चेरी इत्यनेन हुवावे इत्यनेन सह मिलित्वा zhijie इति श्रृङ्खलायाः आरम्भः अपि कृतः, स्वतन्त्रतया च xingtu इति श्रृङ्खलायाः निर्माणं कृतम् ।

तेषु सर्वाधिकं शक्तिशाली नूतनं बलं हुवावे-नेतृत्वेन वेन्जी आटोमोबाइल् अस्ति । वेन्जी एम ९ एकस्मिन् मासे १६,००० तः अधिकानि यूनिट् विक्रेतुं शक्नोति, यस्य औसतमूल्यं ५,००,००० युआन् इत्यस्मात् अधिकं भवति ।bmw x5, मर्सिडीज-बेन्ज जीएलई इत्यस्य प्रबलः प्रभावः निर्मितः अस्ति ।

स्वतन्त्रब्राण्ड्-समुद्रस्य रणनीतीनां घेरणे बीबीए-संस्थायाः महती असुविधा अभवत् । विद्युत्प्रदर्शनस्य दृष्ट्या bmw i3, i5 च weilai, ji krypton इत्येतयोः इव उत्तमाः न सन्ति । समानस्तरस्य घरेलुकारानाम् मूल्यं सामान्यतया न्यूनं भवति, कार्यक्षमता च सुदृढा भवति । परिणामः अस्ति यत् बीबीए मूल्यस्य दृष्ट्या स्वदेशीयनिर्मितकारैः सह स्पर्धां कर्तुं न शक्नोति, तथा च प्रदर्शनस्य दृष्ट्या स्वदेशीयरूपेण उत्पादितैः नूतनैः ऊर्जावाहनैः सह स्पर्धां कर्तुं न शक्नोति अद्यत्वे बीबीए-संस्थायाः मूलभूतः आधारः अद्यापि इन्धनवाहनानि एव सन्ति । ये जनाः bmw क्रीणन्ति ते मुख्यतया इन्धनवाहनानि क्रीणन्ति ।

फलतः bmw इत्यस्य ब्राण्ड्-बलं पूर्ववत् प्रबलं नास्ति ।नवीन ऊर्जायुगे अद्यापि बीएमडब्ल्यू मुख्यतया ईंधनवाहनेषु केन्द्रितः अस्ति, युवानां दृष्टौ अयं ब्राण्ड् अतीव पुरातनः, समयेन सह किञ्चित् पदाभिन्नः च दृश्यते । बहवः युवानः weilai et5, jikrypton 001, अथवा xpeng p7 इति चयनं कर्तुं इच्छन्ति, परन्तु ते bmw i3 इति चयनं कर्तुं न इच्छन्ति ।

बीएमडब्ल्यू इत्यस्य कृते अस्मिन् समये स्थितिः अतीव लज्जाजनकः अस्ति, परिवर्तनकालस्य वेदना च अद्यापि न अतिक्रान्तवती । अन्धरूपेण मूल्ययुद्धे प्रवृत्तः चेत् bmw इत्यस्य ब्राण्ड् मूल्यं नष्टं भविष्यति । मूल्ययुद्धं विना विपण्यभागः निर्वाहयितुं न शक्यते, विक्रयः च निरन्तरं न्यूनः भविष्यति । विद्युत्प्रौद्योगिक्याः अनुसन्धानं विकासं च सट्टेबाजीं कृत्वा, परन्तु चीनीयस्वतन्त्राः ब्राण्ड्-संस्थाः अतिक्रान्तवन्तः, बीएमडब्ल्यू-संस्थायाः अग्रणीतः अनुसरणार्थं च परिवर्तन्ते । तस्मिन् एव काले बीएमडब्ल्यू-संस्थायाः अपि विशाल-विदेशीय-इन्धन-वाहन-विपण्ये अटितुं आवश्यकता वर्तते, यस्य अर्थः अस्ति यत् तया हस्तद्वयं ग्रहीतव्यम् ।

जर्मनकारकम्पनयः अमेरिकनकारानाम् आव्हानानि अनुभवन्ति, जापानीकारानाम् उदयं सहन्ते, कोरियादेशस्य कारानाम् यूरोपदेशे प्रवेशं च दमितवन्तः परन्तु अधुना चीनीयकाराः जर्मन-वाहन-उद्योगस्य प्रबलतमाः प्रतिद्वन्द्विनः भवन्ति, विगतशतवर्षेषु जर्मन-काराः यत् बृहत्तमं आव्हानं सम्मुखीकृतवन्तः तत् च।

परन्तु जर्मनीदेशस्य कारकम्पनयः शतशः वर्षाणि यावत् जीवितुं समर्थाः सन्ति, विवर्तनानां माध्यमेन च जीविताः सन्ति । मूलं तु अस्ति यत् ते स्वस्य पुरस्कारेषु न विश्रामं करिष्यन्ति। अस्मिन् समये बीबीए चीनदेशे दावान् कर्तुं अपि निश्चितः अस्ति । बीएमडब्ल्यू इत्यनेन शेन्याङ्ग-नगरे २० अरबं अधिकं निवेशः, मर्सिडीज-बेन्ज्-इत्यनेन बीजिंग-फूझौ-नगरयोः १४ अरबं निवेशः, ऑडी-इत्यनेन चाङ्गचुन्-कारखानस्य प्रथमे बैच्-मध्ये ३० अरबं निवेशः, फोक्सवैगन-संस्थायाः च एक्सपेङ्ग्-नगरे ५ अरबं निवेशःयदि भवान् तत् पराजयितुं न शक्नोति तर्हि केवलं जर्मन-काराः लचीलाः लचीलाः च इति गणयितुं शक्यन्ते ।