समाचारं

चीनीयविपण्ये जर्मन-अमेरिकन-जापानी-कम्पनीनां रणनीतयः विभक्ताः सन्ति : कर्मचारिणः परिच्छेदं कुर्वन्तः कारखानानि च बन्दं कुर्वन्तः ते प्रवृत्तेः विरुद्धं निवेशं कुर्वन्ति, दावं च कुर्वन्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे वैश्विकं वाहनविपण्यं क्षतिग्रस्तं विपण्यभागं युक्तानां कम्पनीनां कृते छंटनीयाः, व्ययस्य न्यूनीकरणस्य च तरङ्गः प्रसृतः अस्ति । क्रूरपरिवर्तनस्य एकः चक्रः आरब्धः, केचन ब्राण्ड् क्रमेण हाशियाः भवितुं नियताः सन्ति, तेषां ध्यानं विना शान्ततया गन्तुं शक्नुवन्ति २०२४ तमे वर्षे संयुक्तोद्यम-ब्राण्ड्-समृद्धयुगस्य समाप्तिः भवितुम् अर्हति, अवश्यं च एतत् नूतन-चरणस्य आरम्भः अपि अस्ति यत् सर्वेषां कृते किञ्चित् श्रान्ततां जनयति |.

‍‍‍‍‍‍‍‍

किं प्रशान्तसागरस्य पश्चिमतटे भृङ्गपक्षेण पूर्वतटे तूफानाः भवन्ति, अथवा पूर्वतटे तूफानाः अत्र भृङ्गाः आतङ्किताः भवन्ति?

वाहनविपणनं भूराजनीत्या सह सम्बद्धम् अस्ति, परिवर्तनदुविधा च एकत्र आगच्छति।

अमेरिका-जर्मनी इति प्रमुखौ वाहन-विशालकायौ वैश्विकविपण्ये स्वस्य अग्रपङ्क्तिं संकुचन्ति, तेषां स्थानीयदलानि चीनीयविपण्यापेक्षया अपि अधिकं प्रभावितानि सन्ति, चीनीयविपण्ये जापानीकारानाम् संकोचनस्य दरः अपि न्यूनः नास्ति अमेरिकन-जर्मन-दिग्गजानां तत् ।

अधुना एव जनरल् मोटर्स् इत्यनेन विश्वे १,००० तः अधिकाः सॉफ्टवेयर्-कर्मचारिणः परित्यक्ताः, ततः फोक्सवैगन-समूहेन आधिकारिकतया घोषितं यत् सः जर्मनीदेशे द्वौ कारखानौ बन्दं कर्तुं विचारयति इति

चीनदेशे होण्डा-कम्पन्योः संयुक्तोद्यमद्वयस्य विषये तु वर्षस्य आरम्भे गुआङ्गकी-होण्डा-संस्थायाः परिच्छेदः आरब्धः ततः परं डोङ्गफेङ्ग-होण्डा-कम्पनी अद्यैव २००० जनान् परित्यजति इति प्रकाशितवती

विद्युत्करणं, बुद्धिः, संकरणं विद्युत्करणं च चीनीयस्थानीयब्राण्ड्-समूहानां प्रबलः उदयः च विश्वस्य वाहन-दिग्गजानां रणनीतीसु गहनं समायोजनं प्रेरयति

जनरल् मोटर्स् इत्यस्य परिच्छेदः एसएआईसी तथा जनरल् मोटर्स् इत्येतयोः अनुबन्धस्य नवीकरणं कथं करिष्यति इति सङ्गच्छते यस्य अवधिः २०२७ तमे वर्षे समाप्तः भविष्यति।जनरल् मोटर्स् इत्यस्य चीनीयविपण्यतः निवृत्तिः भवितुम् अर्हति इति अफवाः अमेरिकातः पुनः चीनीयविपण्यं प्रति प्रसृताः सन्ति।

जनरल् मोटर्स् इत्यस्य कुलवैश्विककार्यबलस्य प्रायः १.३% भागः प्रायः ७६,००० जनानां परिच्छेदः आसीत्, परन्तु ते मुख्यतया अमेरिकादेशस्य मिशिगन-नगरस्य वारेन-प्रौद्योगिकी-उद्याने केन्द्रीकृताः आसन्, यत्र प्रायः ६०० परिच्छेदाः अभवन्

फोक्सवैगनसमूहः प्रथमवारं जर्मनीदेशे स्वस्य कारखानानि बन्दं कर्तुं अपि विचारयति अस्मिन् निर्णये जर्मनीदेशस्य फोक्सवैगनसमूहस्य २५,००० कर्मचारिणां जीवनं सम्मिलितं भवति, येषु जर्मनीदेशे फोक्सवैगनस्य कुलकर्मचारिणां प्रायः ८.३% भागः अस्ति

किं परिवर्तनं अमेरिका, जर्मनी, जापान इत्यादीनां वाहन-विशालकायानां लाभप्रदतां कर्षति, अथवा चीनीय-विपण्यस्य आक्रमणं संयुक्त-उद्यम-ब्राण्ड्-विपण्य-भागं संपीडयति, एतेषां उद्योग-दिग्गजानां च समायोजनस्य उपक्रमं कर्तुं बाध्यते? कारणं न अद्वितीयं स्यात्, किन्तु बहुविधकारकाणां संयोजनं भवेत् ।

एतेषां स्थापितानां कारकम्पनीनां समायोजनं न केवलं परिवर्तनकठिनतानां निवारणं करोति, अपितु चीनदेशे विपण्यभागस्य निरन्तरक्षयस्य लज्जाजनकवास्तविकतायाः प्रत्यक्षप्रतिक्रिया अपि दातव्या अस्ति

अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं चीन-आटोमोबाइल-सङ्घटनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् स्वतन्त्र-ब्राण्ड्-समूहानां विपण्य-भागः अपूर्वः ६६.९% यावत् वर्धितः, यदा तु जर्मन-ब्राण्ड्-अमेरिकन-ब्राण्ड्-इत्यादीनां १५.४%, ६.९% च यावत् अधिकं न्यूनता अभवत्, जापानी-ब्राण्ड्-समूहानां च विपण्यभागः अपि न्यूनः अभवत् ११.५% यावत् न्यूनीकृतम् ।

अतः बहिः जगत् जनरल् मोटर्स्, फोक्सवैगन इत्येतयोः दिग्गजयोः अग्रिमचरणं द्रष्टुं प्रतीक्षते, परिच्छेदः, कारखानानां बन्दीकरणं च चीनीयविपण्यं प्रभावितं करिष्यति वा इति।

किं चीनीयविपण्यम् अद्यापि एतादृशं विपण्यं यस्य उपरि एते ब्राण्ड्-संस्थाः अवलम्बन्ते, तेषां हानिः कर्तुं न शक्नुवन्ति? चीनीयविपण्यस्य वैश्वीकरणविन्यासे तस्य स्थितिं ध्यानं स्थानान्तरयित्वा पुनः मूल्याङ्कनं कर्तुं श्रेयस्करम्।

01.

जीएम इत्यस्य परिच्छेदाः मुख्यतया अमेरिकादेशे सन्ति, “saic-gm” इति च निरन्तरं भविष्यति

जनरल् मोटर्स् इत्यस्य कृते उत्तर-अमेरिका-देशस्य मूल-विपण्ये विक्रयः दुष्टः नास्ति

२०२४ तमे वर्षे द्वितीयत्रिमासे जनरल् मोटर्स् इत्यस्य प्रदर्शनं अपि १४% वर्धमानं २.९ अरब अमेरिकी डॉलरं यावत् अभवत्;

एतस्याः उपलब्धेः प्रतिक्रियारूपेण जनरल् मोटर्स् इत्यनेन पूर्णवर्षस्य वित्तीयपूर्वसूचना अपि वर्धिता, व्याजस्य करस्य च पूर्वं समायोजितः लाभः १३-१५ अब्ज अमेरिकीडॉलर् इति अपेक्षा अस्ति

अमेरिकीविपण्ये जनरल् मोटर्स् इत्यनेन द्वितीयत्रिमासे विद्युत्वाहनविक्रये वर्षे वर्षे ४०% वृद्धिः प्राप्ता तथापि अपेक्षितापेक्षया न्यूनमागधायाः कारणात् अन्ततः पूर्णवर्षस्य विद्युत्वाहननिर्माणस्य लक्ष्यं न्यूनीकृतम् तस्मिन् एव काले जीएम इत्यस्य स्वायत्तवाहनकम्पनी क्रूज् इत्यस्य द्वितीयत्रिमासे अद्यापि ४५० मिलियन अमेरिकीडॉलर् हानिः अभवत् ।

मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् जीएम-प्रवक्ता अवदत् यत् कम्पनी स्वस्य प्रक्रियां सुव्यवस्थितं करोति, तेषां निवेशानां प्राथमिकताम् अददात् येषां प्रभावः सर्वाधिकं भविष्यति तथा च स्वस्य सॉफ्टवेयर-सेवाविभागेषु कतिपयानां दलानाम् सुव्यवस्थितीकरणं करोति।

उद्योगविश्लेषकाणां मते अस्य परिच्छेदस्य मुख्यं उद्देश्यं भवति यत् जनरल् मोटर्स् इत्यनेन विद्युत्वाहनेषु सॉफ्टवेयरेषु च अरबौ डॉलरं निवेशः कृतः अस्ति तथा च सॉफ्टवेयरविक्रयणं वा सदस्यतासेवाः प्रदातुं वा लाभं प्राप्तुं अपेक्षा अस्ति।

२०२४ तमे वर्षे प्रथमार्धे जनरल् मोटर्स् इत्यस्य "सॉफ्टवेयर-सेवाविभागः" अपि बहुधा उच्चस्तरीयपरिवर्तनानि अनुभवति स्म ।

प्रासंगिकसूचनाः दर्शयति यत् बैरिस् सेटिनोक् वर्तमानकाले सॉफ्टवेयर-सेवा-उत्पाद-प्रबन्धनस्य, परियोजना-प्रबन्धनस्य, डिजाइनस्य च वरिष्ठ-उपाध्यक्षरूपेण कार्यं करोति, यः जीएम-सङ्घस्य सॉफ्टवेयर-विकास-मार्गचित्रं निर्माति तथा च सॉफ्टवेयर-विकास-विमोचन-सुधार-प्रक्रियाणां प्रबन्धनस्य उत्तरदायी अस्ति सॉफ्टवेयर तथा सेवा अभियांत्रिकी अध्यक्षः उपाध्यक्षः, एम्बेडेड् प्लेटफॉर्म, डिजिटल उत्पाद, व्यावसायिक समाधान तथा सुपर क्रूज उन्नत चालक सहायता प्रणाली सहित सॉफ्टवेयर अभियांत्रिकी क्षेत्रेषु उत्तरदायी।

जीएम-संस्थायाः वैश्विकपरिच्छेदेषु चीनीयविपण्यं अपि सम्मिलितं वा इति अपि ध्यानं आकर्षितवान् ।

केचन माध्यमाः ज्ञातवन्तः यत् जनरल् मोटर्स् चीनीयविपण्ये उत्पादनक्षमतां न्यूनीकर्तुं एसएआईसी मोटर् इत्यनेन सह चर्चां करिष्यति तथा च परिच्छेदस्य नूतनं दौरं अपि आरभेत।

तदतिरिक्तं जनरल् मोटर्स् तथा एसएआईसी मोटर् इत्येतयोः संयुक्त उद्यमसम्झौतेः अवधिः २०२७ तमे वर्षे समाप्तः भविष्यति इति कारणतः जनरल् मोटर्स् इत्ययं अनुबन्धस्य नवीकरणे संकोचम् अनुभवति इति अपि अफवाः सन्ति अस्मिन् अफवाः जनरल् मोटर्स् इत्यनेन ब्यूक् ब्राण्ड् saic इत्यस्मै विक्रयणं, चीनीयविपण्यतः शेवरलेट् इत्यस्य निवृत्तिः अपि अन्तर्भवति ।

अस्मिन् विषये अधुना एव ज़ुआङ्ग जिंगक्सिओङ्ग इत्यस्य उत्तराधिकारी एसएआईसी-जीएम इत्यस्य महाप्रबन्धकः इति उक्तवान् यत् - "'जनरल् मोटर्स् एसएआईसी इत्यस्मै ब्यूइक् विक्रीयते, शेवरलेट् चीनदेशात् निवृत्तः भविष्यति' इति अफवाः अस्ति। भविष्ये एसएआईसी-जीएम इति संस्था एकत्रैव नवीन-पुराण-पट्टिकासु केन्द्रीभवति तथा च वर्तमान-परिवर्तन-रणनीतिं निर्वाहयिष्यति, अधिक-नवीन-ऊर्जा-प्रौद्योगिकीनां आधारेण, "गुप्तचर-सहितं तेल-विद्युत्"-इत्यस्य बुद्धिमान्-जाल-प्रौद्योगिक्याः, निरन्तर-सशक्तिकरणस्य चकैडिलैक, ब्यूक् तथा शेवरलेट् त्रयः प्रमुखाः ब्राण्ड्। " " .

जनरल् मोटर्स् इत्यनेन अपि उक्तं यत् एसएआईसी इत्यनेन सह तस्य साझेदारी तथा च संयुक्त उद्यमस्य दीर्घकालीनविकासस्य प्रवर्धनार्थं तस्य प्रतिबद्धतायां परिवर्तनं न जातम् चीनीयविपण्यस्य कृते उत्तमाः उत्पादाः प्रौद्योगिकीश्च सन्ति तथा च उत्पादनियोजनं उत्तमं कार्यं कुर्वन्ति।

जनरल् मोटर्स् इत्यस्य मुख्यवित्तीयपदाधिकारी पौल जैकबसनः निवेशकसम्मेलने अवदत् यत्, "चीनव्यापारः अस्माकं कृते अधुना भविष्ये च उच्चगुणवत्तायुक्ता सम्पत्तिः अस्ति।"

यद्यपि जनरल् मोटर्स्, एसएआईसी च अद्यापि दृढनिश्चयाः सन्ति तथापि अन्तिमेषु वर्षेषु विपण्यप्रदर्शनं दृष्ट्वा जनरल् मोटर्स् इत्यस्य चीनदेशे प्रदर्शनस्य न्यूनतां निवारयितुं तत्कालं आवश्यकता वर्तते।

२०१८ तमे वर्षात् आरभ्य प्रमुखः संयुक्तोद्यमब्राण्ड् saic-gm इत्यस्य विक्रयणस्य न्यूनता आरब्धा, यत्र २०२२ तमे वर्षे २०२३ तमे वर्षे च क्रमशः १२.१३%, १४.४५% च विक्रयः न्यूनः अभवत्


एसएआईसी समूहस्य जुलै २०२४ उत्पादनविक्रयप्रतिवेदनानुसारं एसएआईसी-जीएम इत्यनेन जुलैमासे १५,००० वाहनानि विक्रीताः, प्रथमसप्तमासेषु वर्षे वर्षे ८२.४२% न्यूनता अभवत्; ५५.१४% इत्यस्य ।

saic-gm इति खण्डः saic motor इत्यस्य अन्तर्गतं सर्वाधिकं विक्रयक्षयः अभवत् ।

लु जिओ इत्यनेन उक्तं यत्, "saic general motors इत्यनेन अस्मिन् वर्षे उत्पादन-विक्रय-सम्बन्ध-प्रतिरूपं परिवर्तयितुं तथा च डीलर्-कृते व्यावसायिक-नीति-समर्थनं सुदृढं कर्तुं द्रुत-शक्तिशालिनः उपायानां श्रृङ्खला कृता, यस्य उद्देश्यं चैनल-दबावस्य निवारणं कर्तुं, मात्रा-लाभस्य च मध्ये संतुलनं प्राप्तुं च अस्ति। in. in डीलरैः सह कार्यं कुर्वन् संयुक्तप्रयत्नानाम् कारणात् एसएआईसी-जीएम इत्यनेन प्रभावीरूपेण अनेकेषां मासानां कृते इन्वेण्ट्री न्यूनीकृता अस्ति यस्मिन् बहिः जगति ध्यानं दत्तम् अस्ति, तस्य मुख्यकारणं डीलरेभ्यः थोकविक्रयणस्य न्यूनतायाः कारणम् अस्ति खुदराविक्रयः प्रतिमासं प्रायः ५०,००० वाहनानां स्थिरः अभवत् , यत् निरन्तरं ऊर्ध्वगामिनी प्रवृत्तिं दर्शयति।”

परन्तु ज्ञातव्यं यत् जनरल् मोटर्स् इत्यस्य वैश्विकपरिच्छेदयोजनायां चीनदेशः अपि अन्तर्भवति वा इति विषये कस्यापि वरिष्ठप्रबन्धनस्य स्पष्टा स्थितिः न कृता।

परन्तु केचन मीडिया-समाचाराः अवदन् यत् जीएम चीन-संस्थायाः पुष्टिः अभवत् यत् जनरल् मोटर्स् इत्यनेन अगस्तमासस्य आरम्भे नूतना मूल्याङ्कनयोजना प्रकाशिता एषा योजना प्रतिभासु निवेशं कर्तुं, कम्पनीयाः प्रतिस्पर्धां वर्धयितुं, वैश्विकं च अस्ति। योजना उत्कृष्टकर्मचारिणां प्रोत्साहनतन्त्रं सुदृढं करोति तथा च न्यूनप्रदर्शनकर्मचारिणां निराकरणतन्त्रं स्पष्टीकरोति।

02.

फोक्सवैगन-कम्पनी प्रथमवारं स्थानीयकारखानानि बन्दं कर्तुं योजनां करोति, अद्यापि चीनदेशे निवेशं वर्धयति

विश्वे फोक्सवैगेन्-कम्पनीयाः प्रायः ६५०,००० कर्मचारीः सन्ति, येषु प्रायः ३,००,००० जर्मनीदेशे सन्ति ।

फोक्सवैगनस्य सीएफओ अर्नो एण्ट्लिट्ज् इत्यनेन उक्तं यत् "महामारीतः आरभ्य यूरोपीयबाजारे विक्रयः पुनः न प्राप्तः। यूरोपे समग्ररूपेण कारबाजारवितरणमात्रायां शिखरकालस्य तुलने प्रायः २० लक्षवाहनैः न्यूनता अभवत्। फोक्सवैगनसमूहस्य कृते प्रायः ५,००,००० वाहनविक्रयः have been lost. , यत् द्वयोः कारखानयोः विक्रयमात्रायाः बराबरम् अस्ति ।

फोक्सवैगनसमूहस्य मुख्यकार्यकारी ओबेर्मौ इत्यनेन उक्तं यत् बन्दीकरणयोजनायां कारनिर्माणसंस्थानं, पार्ट्स् प्लाण्ट् च अन्तर्भवति। यदि अन्ततः योजना कार्यान्वितं भवति तर्हि फोक्सवैगनस्य इतिहासे प्रथमवारं जर्मनीदेशे कारखानं बन्दं भविष्यति।

यथा यथा कालः गच्छति तथा तथा क्रमेण अधिकविवरणानि उद्भवन्ति । मीडिया-समाचारस्य अनुसारं बन्दीकरणस्य योजनाकृतौ कारखानौ लोअर-सैक्सोनी-नगरस्य ओस्नाब्रुक् फोक्सवैगन-कारखानम्, सैक्सोनी-नगरस्य ड्रेस्डेन्-कारखानम् च सन्ति, येषु कुलम् २५,००० कर्मचारीः सन्ति, येषु जर्मनीदेशे फोक्सवैगन-कर्मचारिणां कुलसंख्या प्रायः ८.३% अस्ति

फोक्सवैगन-समूहस्य कार्यकारीणां कथनमस्ति यत् अस्य कदमस्य लक्ष्यं "२०२६ तमे वर्षे १० अरब-यूरो-रूप्यकाणां परिचालनव्ययस्य रक्षणम्" अस्ति ।

फोक्सवैगन-समूहः सर्वदा परिवर्तनस्य सक्रियः प्रवर्तकः अस्ति तथापि तस्य वैश्विक-परिच्छेदः वस्तुतः किञ्चित्कालात् कृतः अस्ति तथापि तस्य cariad-सॉफ्टवेयर-कम्पन्योः उन्नति-कारणात् सः कदापि विपण्यस्य गतिं पालयितुम् अशक्नोत् फलतः नूतनानां मॉडलानां डिजिटलक्षमता सर्वदा विपण्यमागधा सह असङ्गता एव अस्ति ।

आधिकारिकवित्तीयप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे फोक्सवैगनसमूहस्य परिचालनलाभः १०.१ अरब यूरो आसीत्, अस्मिन् एव काले वर्षे वर्षे ११% न्यूनता, चीनीयविपण्ये तस्य विक्रयः १.३४५ मिलियनं वाहनम् आसीत्; वर्षे वर्षे ७.४% न्यूनता अभवत्, चीनस्य विपण्यभागः अपि चरमतः ४०.९% यावत् न्यूनः अभवत् ।

परन्तु चीनीयविपण्ये प्रदर्शनस्य दृष्ट्या फोक्सवैगनः कतिपयेषु संयुक्त उद्यमब्राण्ड्षु अन्यतमः अस्ति यः अद्यापि पर्याप्तं विपण्यप्रमाणं निर्वाहयति विशेषतः स्मार्टविद्युत्वाहनविपण्ये फोक्सवैगनस्य आईडी परिवारः एव इति अपि वक्तुं शक्यते संयुक्त उद्यमस्य आदर्शाः कर्तुं शक्नुवन्ति।

२०२४ तमस्य वर्षस्य प्रथमार्धे एसएआईसी फोक्सवैगन इत्यनेन प्रकाशितस्य आईडी-परिवारस्य विक्रय-आँकडानां अनुसारं तस्य सञ्चितविक्रयः ६१,००० वाहनानां यावत् अभवत्, यत् वर्षे वर्षे १४८% वृद्धिः अभवत् तेषु जूनमासे नूतनानां कारवितरणं १०,५७२ यूनिट् यावत् अभवत्, यत् वर्षे वर्षे १७०% वृद्धिः अभवत् ।

इदं केवलं saic-volkswagen इत्यस्य आँकडा अस्ति यद्यपि faw-volkswagen इत्यनेन स्वस्य id परिवारस्य विक्रयमात्रायां घोषणा न कृता, तथापि केवलं id.4 crozz इत्यस्य अर्धवर्षीयविक्रयः २०,००० यूनिट् अतिक्रान्तवान्, तस्य समग्रविक्रयमात्रा अपि अस्ति पर्याप्तम् ।

एतत् अवश्यमेव चीनीयविपण्ये फोक्सवैगनसमूहस्य बलस्य परिणामः अस्ति ।

अमेरिका, जापान इत्यादीनां देशानाम् कारकम्पनीनां तुलने अस्मिन् वर्षे जर्मनीदेशस्य कारकम्पनीनां चीनविपण्ये निवेशः वर्धितः अस्ति ।

मर्सिडीज-बेन्ज् इत्यनेन ४ सितम्बर् दिनाङ्के घोषितं यत् सः चीनीयसाझेदारैः सह चीनदेशे १४ अरब युआन्-अधिकं निवेशं कर्तुं योजनां करोति यत् यात्रीकारानाम्, हल्केन वाणिज्यिकवाहनानां च स्थानीयकृत-उत्पाद-पङ्क्तिं अधिकं समृद्धं कर्तुं शक्नोति, तथा च प्रौद्योगिकी-नवीनीकरणस्य, ब्लॉकबस्टर-उत्पादानाम् च त्वरणं निरन्तरं कर्तुं शक्नोति चीनदेशः ।

२०२४ तमे वर्षे अद्यापि न समाप्तम् अस्ति ।

५ सितम्बर् दिनाङ्के ऑडी इत्यनेन उक्तं यत् चीनीयविपण्यस्य कृते ब्राण्ड्-इतिहासस्य बृहत्तमं उत्पादविन्यासं निर्मास्यति ।

इदमपि घोषितं यत् २०२५ तमस्य वर्षस्य मध्यभागात् आरभ्य पीपीई विलासिताशुद्धविद्युत्मञ्चे आधारितं स्थानीयतया निर्मितं ऑडी क्यू६एल ई-ट्रॉन् मॉडलश्रृङ्खला अस्य उत्पादनियोजनस्य कृते क्लैरियन-आह्वानं ध्वनयिष्यति आगामिवर्षद्वये ऑडी द्वयोः स्थानीयसाझेदारयोः सह कार्यं कृत्वा नूतनानि शुद्धविद्युत्माडलं ईंधनमाडलं च प्रक्षेपयिष्यति ।

ऑडी क्यू 6 एल ई-ट्रॉन् इत्यस्य अतिरिक्तं पीपीसी लग्जरी ईंधनवाहनमञ्चे आधारितस्य स्थानीयमाडलस्य नूतनपीढीयाः अपि अनावरणं भविष्यति, यत्र नूतनः ऑडी ए५ परिवारः अपि अस्ति

तस्य विपरीतम् बीएमडब्ल्यू-समूहेन अपि सितम्बर्-मासस्य ५ दिनाङ्के घोषितं यत् सः २०२८ तमे वर्षे प्रथमं सामूहिक-उत्पादितं हाइड्रोजन-इन्धन-कोशिका-वाहनं (fcev) विपण्यं प्रति प्रक्षेपयिष्यति, यत् मम देशस्य हाइड्रोजन-ऊर्जायाः सशक्ततया विकासस्य अभिप्रायेन सह सङ्गतम् अस्ति

अवश्यं, चीनीयबाजारे ऑडी इत्यस्य मूलकम्पनी फोक्सवैगनसमूहस्य निवेशः, विन्यासः च अधिकं व्यापकः गहनः च अस्ति ।

चीनदेशे अस्य तृतीयः संयुक्तोद्यमः, फोक्सवैगन-अन्हुई-द्वारा प्रारब्धः प्रथमः मॉडल-आइडी, अस्मिन् वर्षे एप्रिल-मासे फोक्सवैगन-समूहेन फोक्सवैगन-अन्हुई-इत्यस्य उत्पादनस्य अनुसंधान-विकास-क्षमतायाः च अधिकविस्तारार्थं २.५ अरब-यूरो-रूप्यकाणां अधिकनिवेशस्य घोषणा अपि कृता

तदतिरिक्तं फोक्सवैगनेन चीनदेशस्य पावरबैटरीकम्पनी guoxuan hi-tech तथा artificial intelligence technology company horizon इत्यत्र अपि निवेशः कृतः, तथा च xpeng motors इति नूतनकारनिर्माणबलेन सह सहकार्यं कृत्वा नूतनं स्मार्टविद्युत्वाहनं (प्रक्षेपणस्य योजना अस्ति २०२६ तमे वर्षे), नूतनं संयुक्तोद्यमयुगं निर्माय, चीनस्य स्थानीयप्रौद्योगिकीनवाचारं सक्रियरूपेण अवशोषयितुं शिक्षितुं च।

चीनदेशस्य विपण्यां जर्मनी-देशस्य, अमेरिका-देशस्य, जापान-देशस्य च निवेश-रणनीतयः, बोधः च परिवर्तमानः अस्ति यद्यपि जर्मनी-देशस्य प्रमुखाः त्रयः वाहनसमूहाः सामान्यतया विक्रयस्य न्यूनतायाः वास्तविकतायाः सम्मुखीभवन्ति तथापि ते अद्यापि विद्युत्करणस्य, बुद्धेः च गतिं ग्रहीतुं प्रयतन्ते , तथा च विद्युत्वाहनानां संशोधनं विकासं च वितरणतालं च न मन्दं कृतवन्तः।

यद्यपि फोक्सवैगन-कम्पनी अपि संकर-विपण्ये बृहत्-चरणं कर्तुं सज्जा अस्ति तथापि विद्युत्-वाहनेषु ध्यानं दत्त्वा सर्वेषु संयुक्त-उद्यम-ब्राण्ड्-मध्ये सर्वाधिकं निवेशं कृतवान्

अमेरिकनब्राण्ड्-संस्थाः अपि स्वगृहविपण्येषु विद्युत्करणस्य गतिं मन्दं कर्तुं रुचिं लभन्ते, संकरीकरणं च उच्चस्तरं प्रति प्रवर्तते, येन चीनीयविपण्ये तेषां उत्पादविन्यासः अपि प्रभावितः भवति

एषः परिवर्तनः चीनदेशे तेषां विपण्यभागं अधिकं प्रभावितं कर्तुं नियतः अस्ति ।

03.

२०२४ तमस्य वर्षस्य तृतीयत्रिमासे एकमासात् न्यूनः अवशिष्टः अस्ति, परन्तु केवलम् एतेषु नवमासेषु २० तः अधिकाः कारकम्पनयः तथा च आपूर्तिश्रृङ्खलाकम्पनयः यथा gac honda, gac toyota, tesla, and huundai इत्यादीनां परिच्छेदस्य सूचनां दत्तवन्तः , येषु अधिकानि सन्ति ८०,००० कर्मचारीः ।

विदेशीयनिवेशः, संयुक्तोद्यमः, नवीनबलं वा न कृत्वा कोऽपि न मुक्तः भवति ।

अस्मिन् वर्षे आरम्भे saic feifan intelligent driving development team pp-cem इत्यनेन सम्पूर्णे बोर्डे कर्मचारिणः परिच्छेदः कृतः, यत्र प्रायः २०० कर्मचारिणः परिच्छेदाः अभवन्

अस्मिन् वर्षे मेमासे अविता प्रत्यक्षसञ्चालनप्रतिरूपात् विक्रेताप्रतिरूपे परिवर्तिता विक्रयचैनलस्य समायोजनेन प्रत्यक्षसञ्चालनप्रणालीकर्मचारिणां समूहः कार्यपरिवर्तनस्य सामनां कृतवान् । ये कर्मचारिणः विक्रेतृभ्यः स्थानान्तरणं कर्तुं न इच्छन्ति तेषां कृते अविता एन+१.५ क्षतिपूर्तिं प्रदाति ।

अस्मिन् वर्षे प्रथमार्धे टेस्ला-संस्थायाः वैश्विकपरिच्छेदनस्य घोषणा अपि अभवत् । नवीनतमदत्तांशानुसारं टेस्ला-संस्थायाः सम्प्रति प्रायः १,२१,००० कर्मचारीः सन्ति, यत् गतवर्षस्य अन्ते १४०,००० कर्मचारिणः आसन्, तस्मात् १४% अधिकं न्यूनम् अस्ति ।

स्टेलाण्टिस् समूहेन अपि अनेकाः परिच्छेदाः कृताः सन्ति । अस्मिन् वर्षे मार्चमासे स्टेलान्टिस् इत्यनेन संयुक्तराज्ये ४०० तकनीकीकर्मचारिणः सॉफ्टवेयर-इञ्जिनीयराः च परिच्छेदः कृतः यूरोपे अमेरिकादेशे च १,२०० अभियंताः ।

सेप्टेम्बरमासात् आरभ्य डोङ्गफेङ्ग् होण्डा, एसएआईसी मैक्सस् इत्येतयोः अपि परिच्छेदस्य वार्ता प्रकाशिता अस्ति ।

डोङ्गफेङ्ग होण्डा-नगरे सर्वाधिकं परिच्छेदः भविष्यति, यत्र २००० कर्मचारिणां परिच्छेदः भविष्यति, परिच्छेदितानां कर्मचारिणां च एन+२+१ क्षतिपूर्तिः भविष्यति

तदतिरिक्तं गुआङ्गकी-होण्डा-कम्पनी अस्मिन् वर्षे अक्टोबर्-मासे प्रतिवर्षं ५०,००० वाहनानां क्षमतायाः चतुर्थं उत्पादनपङ्क्तिं बन्दं कर्तुं योजनां करोति । डोङ्गफेङ्ग् होण्डा इत्यनेन उक्तं यत् सम्प्रति वुहाननगरे त्रीणि वाहनकारखानानि, नूतन ऊर्जाकारखानानि च निर्माणाधीना अस्ति। तेषु द्वितीयः कारखानः २०२४ तमस्य वर्षस्य नवम्बरमासे उत्पादनं स्थगयिष्यति, नूतन ऊर्जाकारखानस्य कार्यं २०२४ तमस्य वर्षस्य सितम्बरमासे आरभ्यते इति अपेक्षा अस्ति ।

अनेकानाम् कारकम्पनीनां परिच्छेदः, कारखानानां बन्दीकरणं च २०२४ वर्षं कारविपण्ये पुनर्निर्माणस्य बहिः-बहिः वर्षं कृतवान् ।

विपण्यमागधायां तीव्रपरिवर्तनेन मूलविपण्यसंरचना पूर्णतया विध्वस्तं जातम्, विपण्यप्रतिस्पर्धा अधिकाधिकं तीव्रा भवति, लाभान्तरं च निरन्तरं संपीडितं भवति, व्ययस्य नियन्त्रणस्य आवश्यकं साधनं जातम्

परन्तु परिच्छेदः अल्पकाले एव आपत्कालीन-राहतं दातुं शक्नोति, परन्तु समस्यायाः समाधानं न भवति ।

चीनस्य विपण्यभागस्य संयुक्तोद्यमब्राण्ड्-समूहानां निरन्तरं क्षयस्य प्रवृत्तिः अल्पकालीनरूपेण एव निरन्तरं भविष्यति।

अवश्यं अस्य परिवर्तनस्य वेदना न केवलं संयुक्तोद्यमब्राण्ड्-समूहस्य, अपितु चीनीय-स्वतन्त्र-ब्राण्ड्-शिबिरस्य अपि अस्ति ।

तुल्यकालिकः निराशावादी बिन्दुः पूर्वानुमानीयः इव दृश्यते यत् केचन ब्राण्ड् क्रमेण हाशियाः भवितुं नियताः सन्ति, तेषां ध्यानं विना चुपचापं गन्तुं शक्नुवन्ति।

२०२४ तमे वर्षे संयुक्तोद्यम-ब्राण्ड्-समृद्धयुगस्य समाप्तिः भवितुम् अर्हति, अवश्यं च एतत् नूतन-चरणस्य आरम्भः अपि अस्ति यत् सर्वेषां कृते किञ्चित् श्रान्ततां जनयति |.