समाचारं

वधूमूल्यं स्त्रियं दत्तं वा तस्याः मातापितरौ वा ?

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं वधूमूल्यं स्त्रियाः स्वकीयसम्पत्तौ दत्तं, उत स्त्रियाः मातापितृभ्यः दानम् । यदा बालिकायाः ​​मातापितरौ वधूमूल्यं प्राप्नुवन्ति तदा किं ते स्वपुत्र्याः कृते सम्पत्तिं धारयन्ति, अथवा स्वतन्त्राः तस्य उपयोगं कर्तुं शक्नुवन्ति? अद्यैव झेजियांग-प्रान्तस्य ताइझोउ-नगरस्य हुआङ्ग्यान्-मण्डलस्य जनन्यायालये एकं प्रकरणं श्रुतम् यस्मिन् विवाहिता कन्या वधूमूल्यं प्रतिदातुं स्वमातापितरौ मुकदमान् अकरोत् श्रुत्वा न्यायालयेन वधूमूल्यं स्त्रियाः मातापितृणां, स्त्रियाः एव च ​​इति ।

प्रकरणम् : विवाहिता महिला स्वस्य जन्मकुटुम्बात् वधूमूल्यं याचितवान् परन्तु तस्याः अस्वीकारः अभवत्, येन विवादाः अभवन्


अस्मिन् प्रकरणे प्रतिवादीनां लाओ झाङ्गस्य तस्य पत्नी च त्रीणि पुत्र्यः सन्ति यदा २०२० तमे वर्षे ज्येष्ठा पुत्री झाङ्ग जिओ इत्यस्य नियोगा अभवत् तदा तस्याः मंगेतरः जिओ लिन् इत्यनेन स्थानीयरीतिरिवाजानां अनुसारं झाङ्गपरिवाराय ८००,००० युआन् अधिकं उपहाररूपेण प्रेषितम् तस्य पत्नी च तस्मात् १८०,००० युआन्-रूप्यकाणि सङ्गृह्य शेषं धनं प्रत्यागच्छत् । सगाईयाः अनन्तरं झाङ्ग जिओमौ, जिओ लिन् च स्वविवाहस्य पञ्जीकरणं कृतवन्तौ । विवाहस्य अनन्तरं शीघ्रमेव झाङ्ग् जिओमौ स्वस्य जन्मपरिवारात् सगाई-उपहारं याचयितुम् आरब्धवान्, परन्तु लाओ झाङ्गः तस्य पत्नी च तानि दातुं न अस्वीकृतवन्तौ झाङ्ग जिओमो इत्यस्य मतं यत् वधूमूल्यं तस्य पुरुषस्य उपहारः अस्ति, तस्य मातापितरौ केवलं अस्थायीरूपेण एव तस्य कृते तत् स्थापयन्ति, अतः ते तस्मै किमर्थं न ददति? २०२३ तमे वर्षे झाङ्ग् जिओमोउ इत्यनेन दृष्टं यत् तस्य मातापितरौ अद्यापि वधूमूल्यं प्रत्यागन्तुं न अस्वीकृतवन्तौ, अतः सः अभिरक्षणसन्धिविवादस्य आधारेण न्यायालये मुकदमान् कृतवान्, लाओ झाङ्गः तस्य पत्नी च सर्वं वधूमूल्यं प्रत्यागन्तुं आग्रहं कृतवान्

विवादस्य समये झाङ्ग जिओमोउ इत्यनेन तस्याः मातापितरौ आरोपितं यत् सगाई उपहारं प्राप्य तस्याः दहेजं न दत्तवन्तः विवाहभोजस्य आयोजनं वा न कृतवन्तः, जीवने अन्येषां बालकानां अनुकूलतां कुर्वन्ति इति, येन सा शीतलतां अनुभवति स्म "विवाहानन्तरं मया आविष्कृतं यत् मम भर्तुः परिवारः सुसम्पन्नः नास्ति। मम जीवनव्ययस्य पूरकत्वेन मया मम मातापितरौ बहुवारं वधूमूल्यं प्रत्यागन्तुं पृष्टम्, परन्तु ते अङ्गीकृताः। यदा अपि अहं क बालकः यः चिकित्सालये निक्षिप्तः आसीत्, तस्य चिकित्साव्ययस्य तत्कालं आवश्यकता आसीत्, ते मम कृते धनं प्रत्यागन्तुं न इच्छन्ति स्म।" झाङ्ग जिओमौ इत्यस्य पतिः जिओ लिन् अपि साक्ष्यं दत्तवान् यत् विवाहात् पूर्वं तस्य भार्यायाः कृते वधूमूल्यं दत्तम् आसीत् ।

लाओ झाङ्गः तस्य पत्नी च तर्कयन्ति स्म यत् वधूमूल्यं विवाहे पुरुषेण वा तस्य परिवारेण वा स्त्रियाः परिवाराय दत्तं धनं भवति तत् स्त्रियाः मातापितृभिः नियन्त्रितव्यं न तु स्त्रियाः व्यक्तिगतरूपेण न दीयते वधूमूल्यं अस्माकं पतिपत्नीयोः भवितुमर्हति, न तु कन्यायाः कृते कथं कन्या विवाहानन्तरं वधूमूल्यं याचयितुम् आगच्छेत्?” झाङ्गः तस्य पत्नी च व्याख्यातवान् यत् ते एकदा झाङ्ग जिओमौ इत्यस्य विवाहभोजस्य आयोजनं कर्तुं प्रस्तावम् अयच्छन्, परन्तु विवाहस्य विवरणस्य विवाहस्य च तिथ्याः विषये द्वयोः परिवारयोः निश्चितता नासीत्, येन विवाहे असफलता अभवत् दम्पत्योः आक्षेपाः आसन् यतोहि झाङ्ग जिओमौ तस्याः विवाहस्य अनन्तरं शीघ्रमेव धनं याचयितुम् आगतः, अतः ते झाङ्ग जिओमौ इत्यस्य कृते दहेजं न क्रीतवन्तः, परन्तु तस्याः जन्मनः समये ते तस्याः कृते ८,००० युआन् अधिकं दत्तवन्तः

न्यायः- वधूमूल्यं स्त्रियाः मातापितृणां च संयुक्तरूपेण स्वामित्वं भवेत्


"बहवः दम्पतयः सन्ति ये वधूमूल्यं कृत्वा न्यायालयं गच्छन्ति, परन्तु विवाहिता कन्या वधूमूल्यं प्रतिगमनार्थं स्वमातापितरौ मुकदमान् कर्तुं दुर्लभम्। एषः प्रथमः प्रकरणः मया सम्मुखीकृतः . समाचारानुसारं पक्षद्वयस्य मध्ये यथाशीघ्रं निपटनं प्रवर्धयितुं न्यायाधीशः विवेचनपूर्वमध्यस्थतायाः आयोजनं कृतवान् । लाओ झाङ्गः तस्य पत्नी च अवदन् यत् झाङ्ग जिओमौ इत्यस्य दुर्बलस्वास्थ्यस्य कारणात् ते झाङ्ग जिओमौ बहुवारं वैद्यस्य समीपं नीत्वा बहु चिकित्साव्ययः व्ययितवन्तः ते वृद्धावस्थायाः परिचर्यायै पूर्वव्ययस्य क्षतिपूर्तिं च कर्तुं एतत् सगाई-उपहारं त्यक्तवन्तः। तदतिरिक्तं तेषां जीवनबीमारूपेण झाङ्ग जिओमौ इत्यस्य बीमाक्रयणस्य विषये चिन्तितम् आसीत्, परन्तु यतः झाङ्ग जिओमौ बहुवारं धनं याचते स्म, तेषां भावनां च आहतं करोति स्म, तथा च मिलित्वा पक्षद्वयं विवादं करोति स्म, तस्मात् ते बीमाविषये सहमतिम् अवाप्तुं न शक्तवन्तः , अतः ते तत् पार्श्वे स्थापयन्ति। विवाहात् पूर्वं भर्तुः परिवारेण दत्तं वधूमूल्यं विवाहस्य समापनस्य आधारेण तस्याः मातापितरौ वधूमूल्यं त्यक्त्वा तस्याः भावनां न विचारितवन्तौ इति मन्यते स्म सम्पूर्णस्य वधूमूल्यस्य पुनरागमनं, पक्षद्वयस्य च महत् भेदः आसीत् . "मध्यस्थतायाः समये अस्माभिः ज्ञातं यत् द्वयोः पक्षयोः गहनाः विग्रहाः सन्ति, अतीव घोराः कलहाः च आसन्। यद्यपि वयं बहवः मध्यस्थतां आयोजितवन्तः तथापि पक्षद्वयं कदापि सम्झौतां कर्तुं न शक्तवन्तौ" इति न्यायाधीशः अवदत्।

न्यायालयेन उक्तं यत् पारम्परिकरीतिरिवाजानां दृष्ट्या वधूमूल्यं प्रायः पुरुषकुटुम्बतः स्त्रियाः परिवाराय उपहाररूपेण गण्यते, प्रायः स्त्रियाः मातापितृभिः संगृह्य नियन्त्रितं च भवति परन्तु कालस्य परिवर्तनस्य कारणात् अधुना नवविवाहितानां आशीर्वादं दातुं, परिवारस्य आरम्भे तेषां समर्थनं कर्तुं, उत्तमजीवनं प्रति गन्तुं च सगाई-उपहारस्य कार्यं भवति अतः सगाईदानानां पारम्परिकरीत्याः कालपरिवर्तनानां च सह मिलित्वा विवाहार्थं पुरुषकुटुम्बतः स्त्रियाः परिवाराय दानं इति ज्ञेयम् दानं प्राप्तस्य सम्पत्तिहितं, स्वीकृतस्य जनस्य भावानाम् अपि प्रभावः सुलभः भवति । यदा महिलायाः मातापितरौ महिला च वधूमूल्यस्य स्वामित्वस्य निपटनस्य च विषये सम्झौतां कर्तुं असमर्थौ अभवताम् तदा न्यायालयेन निर्धारितं यत् अस्मिन् प्रकरणे प्रतिवादीद्वयेन प्राप्तं वधूमूल्ये १,८०,००० युआन् महिलायाः मातापितृणां संयुक्तस्वामित्वं भवितुमर्हति तथा च स्वयं स्त्रियाः । सगाई-उपहारस्य, व्ययस्य, दहेजस्य, विवाह-भोजस्य च राशिं, वादी-प्रतिवादी च वर्तमान-आर्थिक-स्थितिं, वास्तविक-जीवनस्य आवश्यकतां च गृहीत्वा, स्थानीय-रीतिरिवाजानां सन्दर्भेण च निर्धारितं यत् प्रतिवादीद्वयं एकलक्ष-युआन्-रूप्यकाणि प्रत्यागच्छति वादी यथायोग्यं। निर्णयस्य घोषणायाः अनन्तरं द्वयोः पक्षयोः अपि अपीलं न कृतम्, निर्णयः कानूनीरूपेण प्रभावं प्राप्य स्वयमेव पूर्णः अभवत् ।

व्याख्या : वधूमूल्यं कथं विभज्यते ?


न्यायाधीशः अवदत् यत् अस्मिन् प्रकरणे विवादस्य केन्द्रबिन्दुः वधूमूल्यस्य स्वामित्वम् एव अस्ति। न मम देशस्य नागरिकसंहिता न च सगाईविवादसम्बद्धप्रकरणानाम् न्यायाधीशत्वेन कानूनस्य प्रयोगसम्बद्धेषु अनेकविषयेषु सर्वोच्चजनन्यायालयस्य प्रावधानैः स्पष्टं न भवति यत् सगाईदानं स्त्रियाः अस्ति वा महिलायाः मातापितृणां वा। परन्तु नागरिकसंहितायां निर्धारितं यत् नागरिकविवादानाम् निवारणं कानूनानुसारं कर्तव्यं यदि कानूनेन तस्य व्यवस्था न भवति तर्हि रीतिरिवाजाः प्रयोक्तुं शक्यन्ते, परन्तु तया सार्वजनिकव्यवस्थायाः सद्रीतिरिवाजानां च उल्लङ्घनं न करणीयम् सगाईदानस्य प्रथायाः पारम्परिककारकाणां सगाईदानस्य अवधारणायाः विकासस्य च संयोजनेन सगाईदानं पुरुषस्य वा पुरुषस्य परिवारस्य वा स्त्रियाः परिवाराय, स्त्रियाः मातापितरौ सहितं, उपहाररूपेण गणयितुं अधिकं युक्तं भवति, यतः विवाहस्य प्रयोजनम्।वधूमूल्यं संयुक्तस्वामित्वसम्बन्धं निर्माति। यदि स्त्रियाः मातापितृणां च वधूमूल्यस्य स्वामित्वविषये विवादः भवति तर्हि उभयपक्षयोः वस्तुतः वधूमूल्यं विभक्तव्यम् इति आग्रहः भवति ।

"सगाईदानस्य विभाजनकाले वयं मुख्यतया निम्नलिखितपक्षेषु विचारयामः। प्रथमं सगाईदानस्य व्ययः। पारम्परिकरीत्यानुसारं सगाईदानस्य संग्रहणं कृत्वा मातापितरौ प्रायः विवाहभोजं कृत्वा स्वपुत्र्याः दहेजं क्रीणन्ति। यतः यथा मातापितरौ स्वपुत्र्याः विवाहभोजं कृत्वा दहेजं क्रीतवन् यदि दहेजः क्रियते तर्हि यावत् सगाईदानस्य राशिः महती न भवति तथा च तस्य विभाजनं न कृत्वा कन्यायाः उपरि गम्भीरः अन्यायः भवति, सिद्धान्ततः कन्यायाः सगाईदानस्य विभाजनस्य अनुरोधस्य समर्थनं न कर्तव्यम् अपरपक्षे कन्या इत्यादिपक्षयोः आर्थिकस्थितिः, वास्तविकजीवनस्य आवश्यकताः च विचारणीयाः यदि विवाहितजीवनं वधूमूल्येन विपत्तौ भवति , वधूमूल्यं विभज्य समुचितरूपेण तिर्यक् करणीयम्; उचितम्।भावनायाः, तर्कस्य, न्यायस्य च जैविकैकतां प्राप्तुं परिश्रमः अन्ये च कारकाः कृताः सन्ति" इति न्यायाधीशः अवदत्।

लेखकः ली जिंग, किसान दैनिक·चीन ग्रामीण संजालस्य संवाददाता

मूलशीर्षकम् : वधूमूल्यं स्त्रियाः सम्पत्तिः अस्ति वा मातापितृभ्यः उपहारः वा ?

चित्रम् : दृश्य चीन

स्रोतः- कृषकाः दैनिकः

निर्माता: hou xinyuan सम्पादक: du juan

प्रतिवेदन/प्रतिक्रिया