समाचारं

चीन अन्तर्राष्ट्रीय तौलनयन्त्रप्रदर्शनी नानजिङ्गनगरे उद्घाट्यते एते "बृहत् स्मार्ट" उपकरणानि प्रौद्योगिक्या परिपूर्णानि सन्ति।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिक एक्स्प्रेस् (रिपोर्टरः झाओ डण्डन्) ११ सितम्बर् दिनाङ्के नानजिङ्ग् अन्तर्राष्ट्रीय एक्स्पो केन्द्रे २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-भार-यन्त्राणां प्रदर्शनी उद्घाटिता आसीत् प्रदर्शन्यां विविधानि तौल-यन्त्राणि, नवीन-खुदरा-स्मार्ट-उपकरणानाम् अनावरणं कृतम् "बृहत् स्मार्ट" कैशियर-यन्त्रं कोड्-स्कैन्-करणस्य आवश्यकतां समाप्तं करोति तथा च मालस्य दृग्गतरूपेण पहिचानाय ai इत्यस्य उपयोगं करोति; एते स्मार्ट-यन्त्राणि प्रौद्योगिक्या परिपूर्णानि सन्ति ।

प्रदर्शनी-बूथ-क्षेत्रं १६,००० वर्गमीटर् अस्ति, तत्र २५० तः अधिकाः प्रदर्शकाः सन्ति इति कथ्यते ।

अन्तिमेषु वर्षेषु चीनस्य नूतनस्य खुदरा-विपण्यस्य विस्तारः निरन्तरं भवति, नूतनानि खुदरा-उपकरणाः च अधिकाधिकं बुद्धिमान् अभवन् । घटनास्थले बहवः दर्शकाः एआइ-दृश्यपरिचय-कैशियर-यन्त्रे अतीव रुचिं लभन्ते स्म । मया दृष्टं यत् कर्मचारी संतराणि कैशियर-यन्त्रे स्थापयति, तथा च सः स्वयमेव तत् दृग्गतरूपेण ज्ञातुं शक्नोति, शीघ्रं निर्धारयितुं शक्नोति यत् एतत् किं उत्पादम् अस्ति, उत्पादस्य नाम, चित्रं, मूल्यं च पर्दायां प्रदर्शयितुं शक्नोति। फलानि शाकानि च पारदर्शकप्लास्टिकपुटेषु समायोजितानि सन्ति चेदपि तत् कष्टं कर्तुं न शक्यते, मान्यतायाः दरः च ९९% यावत् भवति । कर्मचारिणः अवदन् यत् एषा प्रणाली प्रारम्भिकशिक्षणं कृतवती अस्ति तथा च एल्गोरिदम् इत्यस्य माध्यमेन उत्पादानाम् अभिज्ञानं सुलभतया कर्तुं शक्नोति तथा च एतादृशाः उत्पादाः ब्राण्ड्, मूल्यानि इत्यादीनि अपि चिन्तयितुं शक्नुवन्ति "एवं प्रकारेण लेबल् मुद्रयितुं, उत्पादानाम् तौलनं कर्तुं, प्रत्यक्षतया पश्यितुं च आवश्यकता नास्ति, यत् न केवलं कागदस्य आपूर्तिं रक्षति, अपितु ग्राहकाः द्वितीयवारं पङ्क्तिं कृत्वा शॉपिङ्ग-अनुभवं वर्धयितुं अपि परिहरति” इति ।

अनेकेषां माध्यमानां पूर्वं "वेजब्रीज-वञ्चना" इति प्रकरणाः उजागरिताः सन्ति, चालकाः गुप्तरूपेण रिमोट्-कण्ट्रोल् दबावन्ति तथा च तौल-सामग्री तत्क्षणमेव अनेक-टन-मात्रायां "स्लिम्" करोति, तस्मात् लाभं प्राप्नोति तौलसेतुस्य वञ्चनं निवारयितुं स्थले वाहनपरिमाणेन वञ्चनानिवारणव्यवस्था अपि अनेकेषां जनानां ध्यानं आकर्षितवती अस्ति । यावत् यावत् तौलन-परिमाणस्य पार्श्वे तौलन-संवेदक-प्रदर्शनं स्थापितं भवति तावत् सः स्वयमेव तौलित-सामग्रीणां वास्तविकं भारं ज्ञातुं शक्नोति तथा च यदि सः प्रदर्शित-भारस्य सङ्गतिं न करोति तर्हि तत्क्षणमेव अलार्मं कृत्वा तालान् स्थापयति कर्मचारी शीघ्रमेव तौलसेतुस्य वञ्चनस्य परिचयं कर्तुं शक्नोति। "केषाञ्चन बृहत् उद्यमानाम् कृते सुविधाः अन्तर्जालसङ्गणकेन सह अपि सम्बद्धाः भवितुम् अर्हन्ति, सर्वत्र तौलनसेतुनां स्थितिः कार्यालये एव अवगन्तुं शक्यते" इति एकः कर्मचारी अवदत्।

रिपोर्ट्-अनुसारं चीन-अन्तर्राष्ट्रीय-तौल-यन्त्र-प्रदर्शनी विश्वस्य सर्वाधिक-अन्तर्राष्ट्रीय-गुणवत्तायुक्ता अस्ति एषा प्रदर्शनी चीन-तौल-यन्त्र-सङ्घटनेन आयोजिता २७-तम-व्यावसायिक-तौल-यन्त्र-प्रदर्शनी अस्ति तौलनयन्त्रप्रदर्शनी युगपत् भविष्यति।

(स्रोतः : मॉडर्न एक्स्प्रेस् आल् मीडिया)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया