समाचारं

विज्ञानकथायां "भ्रमणम्"

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समकालीनचीनीसंस्कृतेः प्रौद्योगिक्याः च सन्दर्भे "भ्रमणं" बहु अर्थयुक्तः, प्रतीकात्मकार्थैः च परिपूर्णः शब्दः अस्ति । "सिहाई" इत्यत्र आकस्मिकक्रीडां निर्दिशितुं शक्नोति, अथवा चलसञ्चार इत्यादिषु प्रौद्योगिकीघटनानां सन्दर्भं दातुं शक्नोति । अयं शब्दः भिन्न-भिन्न-कथा-ऐतिहासिक-सन्दर्भेषु बहुधा जटिल-अर्थान् सांस्कृतिक-अर्थान् च वहति । "भ्रमणस्य" अवधारणायाः पृष्ठतः शास्त्रीय-आधुनिक-अर्थानाम् अनुसन्धानं विश्लेषणं च कृत्वा वयं चीनीय-विज्ञान-कथा-परीक्षणार्थं नूतनं दृष्टिकोणं उद्घाटयितुं शक्नुमः ।

सर्वप्रथमं "भ्रमणस्य" शास्त्रीयः अर्थः अस्ति, यः विशेषतया सीमां पारं गत्वा अन्यस्मिन् जगति प्रवेशस्य प्रतीकात्मकतायाः उपरि बलं ददाति । इयं निरर्थकता यथार्थतया लक्ष्यहीनं न भवति, अपितु उच्चतरं उद्देश्यं दर्शयति । एषा प्रतीकात्मकयात्रा न केवलं अन्तरिक्षे भिन्नाः सीमाः लङ्घयति, अपितु आध्यात्मिक-सांस्कृतिक-स्तरयोः जटिलं आदान-प्रदानं, सम्पर्कं च प्राप्नोति ।

द्वितीयं, "रोमिंग्" इत्यस्य आधुनिकः अर्थः अधिकं तान्त्रिकसन्दर्भः भवितुं प्रवृत्तः भवति, यथा चलसञ्चारयोः रोमिंगः । यदा कश्चन व्यक्तिः सेवाक्षेत्रं त्यजति यत्र सः पञ्जीकृतः अस्ति, परन्तु तदपि मूलसेवाक्षेत्रेण सह सम्बद्धः एव तिष्ठति, तदा एषा प्रौद्योगिकीघटना निःसंदेहं आधुनिकजगति अस्माकं कृते भ्रमणस्य अवगमनाय नूतनं दृष्टिकोणं प्रदाति अस्मिन् सन्दर्भे रोमिंग् न केवलं अन्तरिक्षस्य गतिं निर्दिशति, अपितु सूचनासञ्चारयोः पारक्षेत्रीयविस्तारः, सम्बद्धता च अन्तर्भवति

"भ्रमणस्य" एतयोः भिन्नयोः परन्तु सम्बन्धितयोः अवधारणायोः माध्यमेन वयं विज्ञानकथासु तेषां प्रस्तुतिः, अभिव्यक्तिः च कथं भवति इति आविष्कर्तुं शक्नुमः । ये योङ्गली इत्यस्य "भविष्यस्य व्यक्तिगत स्मार्टफोन रोमिंग" इत्यस्मिन् पीएचएस इति नामकः युवा संवाददाता चित्रितः अस्ति यः कालस्य अन्तरिक्षस्य च माध्यमेन अत्यन्तं विकसितविज्ञानेन प्रौद्योगिक्याः च सह भविष्यस्य जगति प्रवेशं करोति कथाग्रन्थाः पुनर्व्याख्या। हान सोङ्गस्य "सबवे: द लास्ट शिफ्ट्" इत्यस्मिन् मेट्रोयाने नायकस्य लाओ वाङ्गस्य साहसिककार्यक्रमेषु सः अस्मान् वर्णयति यत् प्रौद्योगिक्या सह भविष्यं प्रति गच्छति समाजः कथं अतीतस्य दुःस्वप्नेषु फसति, तथा च... crossing of different levels of space and wandering , यत् आधुनिकसमाजस्य प्रौद्योगिक्याः राजनीतिस्य च जटिलसम्बन्धस्य अग्रे अन्वेषणं करोति ।

"phs: a journey into the future" इत्यस्य पुस्तकस्य आवरणम्।

ये योङ्गली १९८०-१९९० दशकेषु जन्म प्राप्यमाणानां कृते अपरिचितः नास्ति, परन्तु पाठकानां नूतनपीढीयाः कृते तस्य कृतीः अतिप्राचीनाः इव दृश्यन्ते । सः "phs: a journey into the future" इति श्रृङ्खलायां कुलत्रयं भागं लिखितवान्, यत् दीर्घकालं यावत् व्याप्तम् अस्ति, तत् तस्य प्रारम्भिकं भागं "a phs: a journey into the future" (1978) इति । . सुधारस्य उद्घाटनस्य च अनन्तरं प्रारम्भिकेषु विज्ञानकथा उपन्यासेषु अन्यतमः इति नाम्ना "भविष्यस्य व्यक्तिगतसाहसिकाः" बालकानां कृते विज्ञानकथाकार्यम् अस्ति, परन्तु अद्यापि एतत् लक्षणरूपेण गणयितुं शक्यते, यत् तस्मिन् समये चीनीजनाः कथं अचेतनतया कथं भवन्ति इति प्रकाशयति भविष्यस्य "विज्ञानकथाजगत्" अवगच्छत् । अस्मिन् उपन्यासे नायकः पीएचएस यदृच्छया "भविष्यनगरम्" प्रविशति, भविष्यस्य जगतः विषये अनेकानि विलक्षणप्रौद्योगिकीनि पश्यति, पाठकेभ्यः स्वज्ञानस्य प्रचारार्थं "वर्तमानं" पुनः आगच्छति। वैज्ञानिक आशावादीनां दृष्टौ भविष्यस्य जगत् दर्शयति।

भविष्यस्य नगरस्य जीवनशैल्यां द्वौ पक्षौ स्तः येषु विशेषं ध्यानं अर्हति । पूर्वं मुख्यतया प्राकृतिकवस्तूनाम् स्थाने विविधकृत्रिम-उत्पादानाम् आशावादी कल्पनायां प्रतिबिम्बितम् अस्ति कृत्रिमसूर्यः" , "छतप्रकाशाः" इत्यादीनां प्रकाशप्रौद्योगिकीनां बहु प्रशंसा भवति । अस्मिन् जगति किमपि अदृश्यं, अन्धकारमयं वा शीतं वा नास्ति, अण्टार्कटिकदेशः अपि कृत्रिमसूर्येण सुसज्जितः अस्ति, यत्र हिमः हिमश्च द्रवति, चराचराः च लसत् । "प्रकाशस्य" विषये एतत् आकर्षणं "द लास्ट शिफ्ट् आफ् द मेट्रो" इत्यस्मिन् हान सोङ्ग इत्यस्य अन्धकाररात्रेः, भूमिगतजगत्, कृष्णचन्द्रस्य च चित्रणस्य विपरीतम् अस्ति ।

"मेट्रो" पुस्तक आवरण

"the future of phs" इत्यस्मिन् वर्णिते भविष्ये नगरे जनाः यत् इच्छन्ति तत् कर्तुं शक्नुवन्ति, अवकाशस्य मनोरञ्जनस्य च विषये कोऽपि न चिन्तयति ।

“साम्यवादी समाजे कस्यचित् कार्यस्य विशिष्टः व्याप्तिः नास्ति, सर्वे कस्मिन् अपि विभागे विकासं कर्तुं शक्नुवन्ति, समाजः च सम्पूर्णं उत्पादनं नियन्त्रयति, एवं मम कृते अद्य एतत् कार्यं श्वः च यथा इच्छामि तथा कर्तुं शक्यते प्रातःकाले, अपराह्णे मत्स्यं, सायंकाले पशुपालनं, रात्रिभोजनानन्तरं आलोचनां च कुर्वन्ति, परन्तु एतेन अहं लुब्धकः, मत्स्यजीविः, गोपालकः, आलोचकः वा न भवति।" ("जर्मन विचारधारा")

हान सोङ्गस्य "द लास्ट सबवे" (२०११) इत्यस्मिन् भविष्यस्य जगतः कल्पना सर्वथा भिन्ना अस्ति । "द लास्ट मेट्रो" यूटोपिया न, अपितु डिस्टोपिया इत्यस्य समीपे एव । अस्मिन् कार्ये लाओ वाङ्गः, स्वकार्य-एककस्य सेवानिवृत्तः कर्मचारी, एकदा अन्तिमं मेट्रो-यानं गृहं नीत्वा अवगतवान् यत् मेट्रोयाने जनाः पारदर्शिनः जनाः अभवन्, पश्चात् "वामनाः यात्रिकान् वहन्ति स्म" इति out." यानस्य अनन्तरं मुखस्य मुखस्य विशालं काचपुटं तस्मिन् स्थापितं। पुटं हरितद्रावणेन पूरितम् आसीत्। प्रत्येकं पुटं केवलं एकं व्यक्तिं धारयितुं शक्नोति स्म। तत् स्कन्धेषु विचित्रेन कष्टेन वहति स्म, तथा च अन्यः तस्य समर्थनं कुर्वन् इव आसीत् २०५० तमस्य वर्षस्य अनन्तरं) अतीतं (निद्रागमनयुगम्) च । लाओ वाङ्गः आतङ्कितः आसीत्, सत्यं ज्ञातुम् इच्छति स्म सः मेट्रोयाने उद्धृतस्य परिचयपत्रस्य माध्यमेन अकस्मात् अतीतजगति प्रविष्टवान् । अस्मिन् कथायां प्रौद्योगिकीपरिवर्तनेन उज्ज्वलं भविष्यं न भवति, अपितु जनान् निद्रागमनस्य दुःस्वप्नयुगे पुनः पतन्ति एव । यद्यपि लाओ वाङ्गः गृहीतानाम् उद्धाराय प्रयत्नं कृतवान् तथापि अन्ते सः पुटस्य पुरुषः अभवत् ।

"the future of phs" इत्यस्मिन् कृत्रिमतायाः आकर्षणात् भिन्नः "the last shift" कृत्रिमतायाः स्थाने स्थातुं शक्नोति इति प्रौद्योगिक्याः विषये निराशावादी अस्ति । एषा मनोवृत्तिः जनकल्पनायां मेट्रोयानं आधुनिकप्रौद्योगिकीसभ्यतायाः प्रतीकं भवति तथापि हानसोङ्गस्य चित्रे मेट्रोमार्गः काफ्का-तहखाने वस्तु इव दृश्यते दिवा अदृश्यम्। अस्य कारणं यत् निद्रागमनयुगस्य छाया सर्वदा आच्छादितवती अस्ति। मानवस्वभावे परिवर्तनं इतिहासस्य चिन्तनं च विना प्रौद्योगिकी स्पष्टीकरणस्य मार्गः न भविष्यति, अपितु गोपनस्य मार्गः भविष्यति। "द लास्ट सबवे" अपि पारदर्शितायाः विपरीतम्, प्रौद्योगिक्याः स्निग्धपृष्ठेन आनितं अनन्तं अस्पष्टीकरणं प्रस्तुतं करोति । मेट्रोयुगे वयं निद्रायुगं धुन्धुमाराः विस्मृताः च, परन्तु पुनः निद्रागमनयुगे स्खलितवन्तः।

पीएचएस इत्यस्य "रोमिंग्" न्यूनातिन्यूनं द्वयोः स्तरयोः अवगन्तुं शक्यते । प्रथमं वर्तमानात् भविष्यं प्रति गमनम्, यत् एकस्मात् लोकात् अन्यस्मिन् गमनस्य प्रक्रिया अस्ति । द्वितीयं, क्षियाओ हुजी एव तं भाविनगरे परितः नीतवान् पीएचएस-संस्थायाः स्वस्य दृष्ट्या एतादृशः भ्रमणः आकस्मिकः आसीत्, योजनायाः अभावः आसीत्, पूर्णतया नेतृत्वं च आसीत् लाओ वाङ्गस्य भ्रमणं भिन्न-भिन्न-लोकेषु अपि, मेट्रो-यानस्य वास्तविक-जगत्, स्वप्न-जगत् च, वर्तमान-जगत्, गत-समये च यात्रां कृतवान्, परन्तु सः आरम्भे निरर्थकः नासीत्: सः गृहं गन्तुं वा कार्यं कर्तुं, अथवा गन्तुं मेट्रो-यानेन गन्तुं आरब्धवान् परिचयपत्रस्य स्वामिनं अन्वेष्टुं सः उद्धृतवान्। परन्तु रात्रिः शाश्वतः, जीवनस्य च अर्थः नास्ति इति अवगत्य सः वने नष्टः पुरुषः इव भवति । जीवने अपि तथैव । कार्ये जीवने वा प्रत्येकस्य विशिष्टस्य प्रयोजनं जानीमः, परन्तु सर्वस्य पृष्ठतः प्रयोजनं न जानीमः - जीवनस्य मार्गः कुत्र गच्छति ? अस्मिन् उपन्यासे भ्रमणं न केवलं द्वयोः युगयोः मध्ये आच्छादनं भ्रमणं च, निद्रागमनं "भ्रमणं" विकृतं रूपम् अस्ति राजनैतिकस्वरं गृहीतवान् ।

यथा "the future city of phs" इत्यस्मिन् उक्तं, "future city, न केवलं चीनस्य वर्तमानमानचित्रे न प्राप्यते, अपितु ब्रह्माण्डस्य वर्तमाननक्शे अपि न प्राप्यते। तथापि भविष्ये न केवलं एतत् भविष्यति city ​​be found in चीनदेशस्य मानचित्रे सर्वत्र एतादृशानि नगराणि द्रष्टुं शक्यन्ते, ब्रह्माण्डस्य मानचित्रे अपि एतादृशानि नगराणि द्रष्टुं शक्यन्ते” इति । यत्किमपि नगरं कथ्यते, एतयोः उपन्यासयोः काल्पनिकनगरद्वयस्य त्रिंशत् वर्षाणाम् अन्तरं अस्माकं ध्यानस्य योग्यतरम् अस्ति।

उपन्यासस्य "कृत्रिमता" "पारदर्शिता" च इति भिन्नव्यवहारस्य पृष्ठतः आविर्भूतः राजनैतिकः आयामः अस्ति । यथा, "the future of phs" इत्यस्मिन् आदर्शसमाजस्य वर्णनेन तस्य अन्तर्निहितराजनैतिकपरिमाणं प्रकाशितम् अस्ति । तेषु चन्द्रे स्थितानां वलय-आकारस्य पर्वतानाम् उल्लेखः अनवधानेन कृतः, तथैव चीनसागरः, ली शिझेन् पर्वतः, लु क्सुन-नगरम् इत्यादीनि राष्ट्रियनामानि (यत् अधिकतकनीकीपदैः व्यक्तं कर्तुं शक्यते, यथा एच् २२ सागरः, एस१०८ पर्वतः च) , c81 city, etc. ), अपि अस्पष्टरूपेण राष्ट्रराज्यस्य चेतनां प्रकाशयति। चन्द्रस्य दूरभागे चन्द्रमृत्तिकायाः ​​चाङ्ग'ए-६-इत्यनेन प्राप्तस्य अनन्तरं हाले सार्वजनिककार्निवलस्य तुलने राजनीति-विज्ञानकथायोः एषः मिश्रणः अधिकं स्पष्टः भवति

किङ्ग्-वंशस्य उत्तरार्धात् आरभ्य चीनीयविज्ञानकथा राजनीतिना (विशेषतः राष्ट्रिय-मोक्षेण) सह सम्बद्धा अस्ति, वैज्ञानिकतायाः तरङ्गे च गृहीता अस्ति १९२३ तमे वर्षे आरब्धस्य विज्ञानस्य तत्वशास्त्रस्य च विषये वादविवादे विज्ञानशास्त्रज्ञाः स्पष्टं विजयं प्राप्तवन्तः । परन्तु यदा "विज्ञानम्" प्रबलसंकल्पना भवति तदा वस्तुनिष्ठविज्ञानस्य राजनैतिकप्रभुत्वस्य अपि अभिप्रायः भवति । तत्सह वैज्ञानिकत्वेन दावान् कृत्वा राजनीतिः वैधतां प्राप्नोति । एवं विज्ञानं राजनीतिश्च गठबन्धनं कृतवन्तौ ।

एतत् तदा स्पष्टं भवति यदा वयम् अस्मिन् आलोके phs पश्यामः। यत् दर्शयति तत् अस्ति यत् वैज्ञानिकप्रगत्या आनितानां राजनैतिक आदर्शानां साक्षात्कारः स्वतः एव भवति । यथा यथा पीएचएस भविष्यस्य नगरे भ्रमति तथा तथा कोऽपि तस्मै नगरस्य राजनैतिकसंस्थां न दर्शयति, यत् रूपकरूपेण सूचयति यत् राजनैतिकसंस्था तस्य कृते स्वयमेव स्पष्टा अस्ति। विज्ञानमेव च एतत् रूपं प्राप्तुं, तयोः मध्ये किमपि विग्रहं विना। परन्तु आदर्शराजनीतेः साक्षात्कारं विज्ञानं प्रति न्यस्तं कृत्वा राजनीतिस्य जटिलतायाः अवहेलना भवति, अपि च विज्ञानेन प्रौद्योगिक्या च राजनीतिस्य दुष्टतायाः प्रवर्धनं भवति aldous huxley इत्यस्य "brave new world" इत्यस्मिन् अत्यन्तं विकसितं प्रौद्योगिकी आनयति it is a dystopia, यत्र जनाः मानकीकृतसाधनाः अभवन् मानवता च प्रायः सर्वथा नष्टा अस्ति। अपि च, अस्मिन् विषये वयं न जानीमः यत् "phs: a journey into the future" इत्यस्मिन् आदर्शसमाजस्य विज्ञानस्य एतावत् समृद्धिः अस्ति वा, अथवा विज्ञानस्य एतावत् समृद्धिः अस्ति यत् आदर्शसमाजः भवितुम् अर्हति इति अनुभूत। अस्य साक्षात्कारस्य प्रक्रियायां न स्पष्टं यत् राजनैतिकव्यवस्था यथा पूर्वकल्पितं तथा स्वतःस्फूर्तं भवति, अथवा राजनैतिकस्वभावं यथा दृश्यते तथा निरस्तं कर्तुं शक्यते वा इति "द पीएचएस एडवेञ्चर्स् इन द फ्यूचर" इच्छया अथवा अनभिप्रेतरूपेण भविष्यस्य नगरस्य अवलोकनकाले राजनैतिकव्यवस्थायाः अवलोकनस्य अभावं करोति, अस्माकं कृते अज्ञानसमस्यायाः रावल्सियनपर्दां च उत्थापयति: यावत् विज्ञानं प्रफुल्लितं भवति तावत् जनाः स्वाभाविकतया ए उदाररूपेण संगठिताः भविष्यन्ति लोकतान्त्रिक समुदायः ?

किम् एतत् अनिवार्यम् ? "मेट्रो: द लास्ट शिफ्ट्" इत्यस्य जगति किमर्थं न गतं ? यथा जोनाथन् क्रेरी इत्यनेन "scorched earth stories: the last journey of global capitalism" इति ग्रन्थे वर्णितम्, तथैव स्वस्य विकासे, अन्तर्जालः, वैश्विकपूँजीवादस्य अन्धविस्तारस्य अन्तर्गतं, "scorched earth" इति, मुक्तिं च न आनेतुं अधिकं सम्भाव्यते यदा विज्ञानं नगरनिर्माणस्य मार्गः भविष्यति तदा राजनीतिस्य उपेक्षया राजनीतिस्य अन्तर्धानं न भविष्यति। चिन्तनस्य चेतनजागरूकतां विना विज्ञानस्य डिस्टोपिया प्रति गमनस्य सम्भावना अधिका भवति । समकालीनविज्ञानकथासाहित्यस्य व्यापकराजनैतिकपरिमाणस्य विचारः अस्य तर्कस्य प्रतिबिम्बम् अस्ति ।

"द लास्ट सबवे" कृत्रिमतायाः पारदर्शितायाः च दृष्ट्या "the future of phs" इत्यस्मात् भिन्नं प्रतिक्रियां ददाति । प्रौद्योगिक्याः संरचिते मीडियानगरे यदि वयं प्रौद्योगिक्याः (कृत्रिमता) आनितं प्रकाशं (पारदर्शिताम्) अप्रतिबिम्बितरूपेण आलिंगयामः, तत्र प्रवृत्तराजनीतेः अवहेलनां कुर्मः च तर्हि वयं स्वस्य मूल-आशयस्य विपरीतभागे गन्तुं शक्नुमः |. एतेन अस्मान् अधिकं मौलिकं प्रश्नं प्रति आनयति यत् विज्ञानकथासाहित्ये भ्रमणस्य अर्थः वास्तविकभविष्यस्य जगतः अवलोकनं भवति, परन्तु पीएचएस-भ्रमणस्य सीमिततायाः कारणं अस्ति यत् पीएचएस राजनैतिकस्थाने अस्ति, परन्तु विश्वस्य अवलोकनस्य तस्य मार्गः परन्तु तस्मिन् राजनैतिकस्य अभावः अस्ति आयामः, अतः यत् साक्षी भवति तत् निष्कपटं मिथ्या च जगत्। प्रौद्योगिकीमध्यस्थनगरेषु मध्यस्थपशवः इति नाम्ना वयं युगपुरातनराजनीतिं न अतिक्रान्तवन्तः।