समाचारं

अधः, उपरि च जलं लीकं भवति स्म, "मम गृहे अन्तिमवाक्यं मम अस्ति" इति दावान् कृत्वा निरीक्षणं कर्तुं न अस्वीकृतवान् ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहं लीकं भवति, परन्तु उपरि स्थितस्य स्वामिनः "मम गृहे अन्तिमवाक्यं मम अस्ति" इति दावान् कृत्वा तस्य सह किमपि सम्बन्धः नास्ति!

अस्मिन् विषये बीजिंग-नगरस्य फाङ्गशान-मण्डलस्य जनन्यायालयस्य निर्णये न्यायिक-वृत्तिः स्पष्टतया उक्तवती यत् - समयसीमायाः अन्तः गृहनिरीक्षणेषु सहकार्यं कुर्वन्तु न्यायाधीशः न्यायालयस्य अनन्तरं अवदत् यत् स्वामित्वस्य अधिकारस्य प्रयोगः "मनमाना" न भवितुम् अर्हति इति।

अवगम्यते यत् वाङ्गमहोदयेन २०२२ तमस्य वर्षस्य अक्टोबर्-मासे कस्मिन्चित् समुदाये महत्त्वपूर्णतया न्यूनीकृतं मूल्यं गृहं क्रीतवान् । मूलस्वामिना मुख्यतया गृहं न्यूनमूल्येन विक्रीतवान् यतोहि छतम् चिरकालात् लीकं भवति स्म तथापि उपरि स्थिता स्वामिनी सुश्री ली इत्यनेन गृहनिरीक्षणप्रयासेन सहकार्यं कर्तुं नकारितम्, आसपासस्य समितिः। तथा सम्पत्तिप्रबन्धनकम्पनी अप्रभावी आसीत्। निराशायां सम्पत्तिप्रबन्धनकम्पनी जलं स्वीकृत्य मार्गान्तरं कर्तुं अस्थायीपरिहारं कृतवती, जलस्य लीकेजसमस्या च किञ्चित्पर्यन्तं न्यूनीकृता

७०२ कक्षे क्रीतस्य गृहे वाङ्गमहोदयायाः प्रवेशानन्तरं सा ज्ञातवती यत् जलस्य लीकेजसमस्या अधिकाधिकं वर्धमाना अस्ति, ततः अधः ६०२ कक्षस्य छतौ पूर्वमेव लीकं जातम् आसीत् सम्पत्तिप्रबन्धनकम्पनी पुनः जलस्य लीकेजस्य निरीक्षणं कृत्वा ज्ञातवती यत् ९०२, १००२ च कक्षेषु जलनिकासीपाइप्स् परितः लीकेजः नास्ति इति अनुमानितम् आसीत् यत् जलपाइप् लीकेज बिन्दुः कक्षे ८०२ मध्ये स्थितः अस्ति, परन्तु सुश्री ली अद्यापि सहकार्यं कर्तुं न अस्वीकृतवती निरीक्षणम् ।

तदनन्तरं सम्पत्तिप्रबन्धनकम्पनी न्यायालये मुकदमा दाखिलवती, यत्र सुश्री ली इत्यनेन जलस्य रिसावस्य अन्वेषणस्य सहकार्यं कर्तुं वा जलस्य रिसावस्य अन्वेषणं मरम्मतं च कर्तुं व्यावसायिकं यूनिटं नियुक्तं कर्तव्यम् इति।

अस्मिन् विषये ली महोदयायाः तर्कः आसीत् यत् ८०२ कक्षे स्थितं गृहं रिक्तम् अस्ति, सम्पत्तिप्रबन्धनकम्पनी केवलं अनुमानं कृतवती यत् लीकेज-बिन्दुः अस्मिन् गृहे अस्ति, परन्तु "लीकेजः अस्माकं कारणेन अभवत्" इति सिद्धयितुं शतप्रतिशतम् प्रमाणं नासीत् गृहम्‌।" सा मन्यते यत् ८०२ कक्षे कोऽपि लीकेजः नास्ति, गृहनिरीक्षणे सहकार्यं कर्तुं तस्याः दायित्वं नास्ति "स्वामित्वेन मम गृहे अन्तिमवचनम् अस्ति" इति ।

ली सुश्री इत्यनेन अपि उक्तं यत् सा सम्पत्ति-कम्पनीं प्रति सम्पत्ति-शुल्कं न ददाति, सम्पत्ति-कम्पनीयाः सह अनुबन्ध-सम्बन्धः अपि नास्ति ।

सुनवायी कृत्वा फाङ्गशान् न्यायालयेन ज्ञातं यत् प्रकरणे सम्बद्धे भवने जलस्य लीकेजस्य कारणं ज्ञातुं भवन-एकके सर्वेषां स्वामिनः सक्रियरूपेण सहकार्यं कर्तुं अर्हन्ति, एषा साधारण-जीवन-हितस्य आवश्यकता अस्ति, यत् प्रतिवेशिनां मध्ये दायित्वम् अस्ति , समाजवादस्य मूलस्य च सक्रियः अभ्यासः मूल्यानां सम्यक् अर्थः। अस्मिन् सन्दर्भे ८०२ कक्षस्य स्वामिना ली सुश्री भवन-एकके अन्यैः स्वामिभिः सह सम्यक् मिलित्वा संयुक्तरूपेण सामञ्जस्यपूर्णं व्यवस्थितं च जीवनवातावरणं निर्मातव्यम् सम्पत्तिसेवानां प्रदाता इति नाम्ना सम्पत्तिकम्पनी पाइपलाइनानां मरम्मतं, स्वच्छतां च कर्तुं उत्तरदायी भवति, तथा च, तत्र सम्बद्धेषु भवन-एककेषु जलस्य लीकस्य अन्वेषणं मरम्मतं च कर्तुं उत्तरदायी अस्ति, सुश्री ली इत्यनेन लीकस्य कारणं ज्ञातुं सम्पत्ति-कम्पनीयाः सह सक्रियरूपेण सहकार्यं कर्तव्यम् .

तदनुसारं फङ्गशानन्यायालयेन सुश्री ली इत्यस्याः आदेशः दत्तः यत् सः सम्पत्तिप्रबन्धनकम्पनीयाः सहकार्यं कृत्वा द्वारं उद्घाट्य गृहे प्रवेशं कृत्वा निर्णयस्य प्रभावे ३ दिवसेषु जलस्य लीकेजस्य कारणस्य अन्वेषणं करोतु।

ली महोदया असन्तुष्टा भूत्वा अपीलं कृतवती। प्रकरणं श्रुत्वा द्वितीयस्तरीयन्यायालयेन अपीलं निरस्तं कृत्वा मूलनिर्णयस्य समर्थनं कृतम् ।

न्यायाधीशस्य कथनम्

न्यायाधीशः न्यायालयस्य अनन्तरं अवदत् यत् गृहेषु जलस्य लीकेजः सामान्यसमस्या अस्ति या जनानां उत्पादनं जीवनं च पीडयति। जलस्य लीकेजस्य कारणस्य परिचयः मरम्मतं कर्तुं पूर्वापेक्षा भवति यदा भवनस्य अनन्यभागस्य विषयः आगच्छति तदा अनन्यभागस्य स्वामिनः समर्थनं सहकार्यं च आवश्यकं भवति , परन्तु विधिना निर्धारितं दायित्वमपि । मम देशस्य नागरिकसंहितायां निर्धारितं यत् स्वामिनः स्वभवनानां अनन्यभागानाम् स्वामित्वं, उपयोगं, लाभं, निष्कासनं च कर्तुं अधिकारं धारयन्ति। स्वामिना भवनस्य सुरक्षां संकटं न जनयिष्यति, अन्येषां स्वामिनः अधिकारस्य प्रयोगे वैधाधिकारस्य हितस्य च क्षतिं न करिष्यति

न्यायाधीशः स्मरणं कृतवान् यत् अधिकाराः दायित्वं च परस्परं निर्भरं भवति जनव्यवस्थायाः सद्वृत्तेः च हानिः वा व्यभिचारः वा न कर्तव्यः। प्रतिवेशिनः सद्-परिजनं मैत्रीं च धारयन्तु, शान्तिं प्रथमस्थाने स्थापयितुं आग्रहं कुर्वन्तु, स्वस्य, परस्य, सामाजिक-जनहितयोः च मध्ये विग्रहान् सम्यक् सम्पादयन्तु च

अस्मिन् सन्दर्भे ली सुश्री गृहे गत्वा जलनलिकां लीकं भवति इति पश्यन् सहकार्यं कर्तुं न अस्वीकृतवती यत् अधः स्थितं गृहं बहुवर्षेभ्यः लीकं भवति, येन न केवलं अधः गृहस्य मूल्यं न्यूनीकृतम्, अपितु गम्भीररूपेण क्षतिः अपि अभवत् तस्याः प्रतिवेशिनः जीवन्तं हितम्। उपरि अधः च निवसन्ती प्रतिवेशी इति नाम्ना ली सुश्री गृहनिरीक्षणे सहकार्यं कुर्यात्, लीकेजस्य कारणं चिन्तयितुं साहाय्यं कुर्यात्, लीकेजबिन्दुस्य समये मरम्मतं च कर्तव्यम्।