समाचारं

सीएनओओसी-महाप्रबन्धकः ली योङ्गः दलात् निष्कासितः अभवत् : सः धन-प्रति-धन-व्यवहारं कृतवान्, आन्तरिकरूपेण कार्याणि कृतवान्, विदेशेषु धनसङ्ग्रहं च कृतवान्

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः अनुमोदनेन अनुशासननिरीक्षणस्य केन्द्रीयआयोगेन राज्यपर्यवेक्षणआयोगेन च दलनेतृत्वसमूहस्य पूर्वउपसचिवस्य चीनराष्ट्रीयअपतटीयस्य महाप्रबन्धकस्य च ली योङ्गस्य प्रकरणसमीक्षां अन्वेषणं च आरब्धम् तैलनिगमः, अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य कृते।

अन्वेषणानन्तरं ली योङ्गः स्वस्य आदर्शान् विश्वासान् च त्यक्तवान्, स्वस्य मूल-अभिप्रायात्, मिशनात् च विचलितः अभवत्, अष्टानां केन्द्रीय-विनियमानाम् भावनां च प्रतिरोधितवान्, आपूर्तिकर्ताभिः व्यवस्थापितानां भोज्य-क्रीडा-क्रियाकलापानाम् अनेकवारं स्वीकृत्य, संगठनात्मक-सिद्धान्तानां उल्लङ्घनं न कृतवान् संस्थायाः साक्षात्कारे पत्राचारे च सत्यं वदतु समस्यां व्याख्यातुं, नियमानाम् उल्लङ्घनेन कार्यकर्तृणां प्रचारं समायोजनं च, आधिकारिककर्तव्यस्य निष्पक्षनिष्पादनं प्रभावितं कर्तुं शक्नोति इति यात्राव्यवस्थां स्वीकुर्वन्तु, धनं यौनव्यवहारं च कुर्वन्ति अनुशासनस्य विधिस्य च तलरेखा नास्ति, तथा च बेईमानीपूर्वकं "तैलं खादितुम् तैलस्य उपरि अवलम्बन्ते", तथा च अवैधव्यापारिभिः सह दीर्घकालं यावत् पार्श्वे पार्श्वे कार्यं कुर्वन्ति, यत् शक्ति-धन-व्यवहारेषु प्रवृत्ताः सन्ति, एषा महती त्रुटिः अस्ति घरेलुसेवाः कुर्वन्ति तथा विदेशेषु धनसङ्ग्रहं कुर्वन्ति, व्यावसायिक एजेन्सी, उत्पादविक्रयणं, नौकरीप्रचारः इत्यादिषु अन्येषां कृते लाभं प्राप्तुं स्वपदस्य लाभं लभन्ते, अवैधरूपेण च विशालराशिं सम्पत्तिं प्राप्नुवन्ति।

ली योङ्गः दलस्य राजनैतिकअनुशासनस्य, संगठनात्मकस्य अनुशासनस्य, अखण्डता अनुशासनस्य च गम्भीरं उल्लङ्घनं कृतवान्, गम्भीरं आधिकारिकं उल्लङ्घनं कृतवान् तथा च चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं सः न नियन्त्रितवान् वा न स्थगितवान् दुष्प्रभावं करोति, तस्य भृशं व्यवहारः करणीयः। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्" अनुसारं चीनगणराज्यस्य पर्यवेक्षणकानूनम्, लोकसेवकानां प्रशासनिकदण्डविषये चीनगणराज्यस्य कानूनम्, अन्ये च प्रासंगिकप्रावधानाः, अध्ययनानन्तरं... अनुशासननिरीक्षणस्य केन्द्रीयसमित्याः एकस्मिन् सत्रे चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः समक्षं अनुमोदनार्थं प्रतिवेदनं दत्तवती यत् ली योङ्गं दलात् निष्कासयितुं निर्णयः कृतः यत् सः यत् व्यवहारं प्राप्नोति तत् नियमानाम् अनुसारं रद्दं भविष्यति तस्य अवैधलाभाः जप्ताः भविष्यन्ति, तस्य शङ्किताः आपराधिकविषयाः कानूनानुसारं समीक्षायै अभियोजनाय च अभियोजकालये स्थानान्तरिताः भविष्यन्ति, तत्र सम्बद्धा सम्पत्तिः च एकत्र स्थानान्तरिता भविष्यति