समाचारं

वाङ्ग क्षियान्जुः - कैस्पियनसागरः चीन-यूरोपयोः व्यापारकेन्द्रं भविष्यति इति अपेक्षा अस्ति

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जुलैमासे शङ्घाईसहकारसङ्गठनस्य सदस्यराज्यानां आस्तानाशिखरसम्मेलनस्य पूर्वसंध्यायां लियान्युङ्गङ्गः कजाकिस्तानराज्यरेलवे इत्यनेन सह कैस्पियनसागरे अकटौ पोर्ट् कंटेनरहबपरियोजनायाः निर्माणं त्वरितुं संयुक्तोद्यमस्य स्थापनायै सम्झौतां कृतवान्। अगस्तमासस्य आरम्भे कजाकिस्तानस्य राष्ट्रपतिः टोकायेवः "मध्य एशियायाः पुनर्जागरणम्: स्थिरविकासस्य समृद्धेः च मार्गः" इति लेखं प्रकाशितवान्, यत्र कजाकिस्तानस्य अन्येषां च मध्य एशियायाः देशानाम् परिवहनस्य रसदस्य च आधारभूतसंरचनायाः निर्माणं सुदृढं कर्तव्यम्, विशेषतः "ट्रांसस्य विकासः" इति -कैस्पियन-अन्तर्राष्ट्रीयपरिवहनरेखाः (मध्यगलियारा), ‘उत्तर-दक्षिणगलियारा’, ‘एकः मेखला, एकः मार्गः’ इत्यादयः उपक्रमाः” इति । अन्तर्राष्ट्रीयस्थितेः हाले विकासप्रवृत्तेः एशिया-यूरोपयोः परिवहनस्य रसदस्य च भविष्यस्य दिशायाः आधारेण न्याय्यं चेत्, कैस्पियनसागरः यूरेशियनमहाद्वीपस्य नूतनं संपर्ककेन्द्रं भविष्यति वा, चीन-यूरोपयोः मध्ये भविष्यस्य व्यापारकेन्द्रं भविष्यति वा इति, तस्मात् ध्यानं आकर्षितवान् बाह्यलोकः ।
प्रथमं अगस्तमासस्य आरम्भे यथा यथा युक्रेन-सेना कुर्स्क-प्रान्तस्य आक्रमणं कृतवती तथा तथा रूस-युक्रेन-योः सैन्यसङ्घर्षः अधिकः तीव्रः अभवत्, विलम्बः च अधिककालं यावत् अभवत् केचन रूसीविद्वांसः मन्यन्ते यत् रूस-यूरोपीयसङ्घयोः सम्बन्धेषु "कमपि आगामिषु दशविंशतिवर्षेषु" सुधारः कठिनः भविष्यति । एतेन निःसंदेहं प्रथमे यूरेशियनमहाद्वीपीयसेतुः (व्लादिवोस्टोकतः रॉटरडैमपर्यन्तं) तथा द्वितीययूरेशियनमहाद्वीपीयसेतुः (लियान्युङ्गङ्गतः रॉटरडैमपर्यन्तं) यः १९९२ तमे वर्षे कार्यान्वितः आसीत्, तस्य नकारात्मकः प्रभावः भविष्यति।सुरक्षासञ्चालनेषु प्रमुखाः समस्याः सन्ति। यूरोप-एशिया-योः मध्ये परिवहनस्य, रसदस्य च वस्तुनिष्ठमागधायाः आधारेण न्याय्यं चेत्, नूतनं यूरेशियन-महाद्वीपीय-सेतुम् उद्घाटयितुं आवश्यकम् अस्ति ।
द्वितीयं, "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य "उत्तर-दक्षिणगलियारस्य" च संयुक्तनिर्माणस्य विकाससंभावनानां दृष्ट्या, नूतनः यूरेशियनमहाद्वीपीयसेतुः कैस्पियनसागरस्य बन्दरगाहनगरं अकटाऊ-नगरं बाकु-(अजरबैजान)-नगरं प्रति सम्बद्धं कर्तुं शक्नोति ) परे पार्श्वे, तुर्कीमार्गेण यूरोपदेशं प्रति च । यदि एवम् अस्ति तर्हि कैस्पियनसागरः चीन-यूरोपयोः भविष्ये व्यापारकेन्द्रं भवितुम् अतीव सम्भाव्यते । अस्मिन् वर्षे जुलैमासस्य आरम्भे चीनदेशात् यूरोपदेशं प्रति प्रत्यक्षं कैस्पियन-पार-विमानस्य उद्घाटनसमारोहः अभवत् । "बेल्ट् एण्ड् रोड्" सहकार्यस्य गहनविकासेन, विशेषतः चीन-मध्य-एशिया-योः सहकार्यं कृत्वा भविष्ये अधिकानि चीन-यूरोप-मालवाहक-रेलयानानि अक्तौ-नगरं प्रति स्थानान्तरितानि भवितुम् अर्हन्ति, ततः समुद्रेण यूरोप-दिशि बाकु-नगरं प्रति निर्यातयितुं शक्यन्ते
२००० तमे वर्षे रूस, इरान्, भारतसहितैः दशदेशैः हस्ताक्षरिता, अन्तिमेषु वर्षेषु च वर्धिता "अन्तर्राष्ट्रीयउत्तर-दक्षिणगलियारा योजना" अपि कैस्पियनसागरेण गच्छति, समुद्रीय, स्थलीय, रेलमार्गजालैः च युक्ता, मुम्बई, भारतं, यूरेशिया च सम्बध्दयति कैस्पियनसागरे रश ते (ईरान), अक्तौ च महत्त्वपूर्णौ केन्द्रौ स्तः । योजनानुसारं गलियारस्य मुख्यरेखायाः सह सम्बद्धा शाखारेखा भविष्यति, या मध्य एशिया-पूर्व-यूरोपयोः मध्ये गत्वा ततः सेण्ट्-पीटर्स्बर्ग्-नगरं प्राप्स्यति, यतः सा स्थल-समुद्र-मार्गेण यूरोपीय-विपण्यं प्राप्स्यति
तृतीयम्, स्वातन्त्र्यानन्तरं विगतत्रिंशत् वर्षेषु मध्य एशियायाः देशाः विशेषतः विगत अष्टवर्षेषु राष्ट्रियनिर्माणे, विपण्य-आर्थिक-विकासे, सांस्कृतिकविरासतां पुनर्जीवने, राष्ट्रियपरिचये च उल्लेखनीयाः उपलब्धयः कृतवन्तः पूर्वोक्ते टोकायेव-लेखे उक्तं यत् “मध्य एशिया विश्वस्य महत्त्वपूर्णेषु रसद-यान-केन्द्रेषु अन्यतमं भवितुं बहु सम्भावना वर्तते” इति कजाकिस्तानदेशः स्वसहभागिभिः सह मिलित्वा यत्र सम्भवं तत्र ट्रांस-कैस्पियन-अन्तर्राष्ट्रीयपरिवहनमार्गस्य (मध्यगलियारा) विकासं कुर्वन् अस्ति । मध्य एशियायाः तीव्रविकासेन चीनस्य कैस्पियनसागरस्य च बन्दरगाहयोः सहकार्यस्य अवसराः प्राप्ताः ।
चतुर्थं, चीन-मध्य एशिया-सहकार्यं कैस्पियनसागरे अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य स्थापनायै ठोस आधारं प्रददाति । अद्य चीनदेशः मध्य एशियादेशेषु बृहत्तमेषु व्यापारिकसाझेदारेषु निवेशकेषु च अन्यतमः अस्ति चीनस्य पञ्चमध्य एशियादेशानां च व्यापारस्य परिमाणं २०२३ तमे वर्षे ८९.४ अरब अमेरिकीडॉलर् यावत् भविष्यति, यत् वर्षे वर्षे २७% वृद्धिः भविष्यति २०२३ तमस्य वर्षस्य मे-मासे प्रथमेन चीन-मध्य-एशिया-शिखरसम्मेलनेन जारीकृते संयुक्तवक्तव्ये एतत् बोधितं यत् “यूरेशिया-देशे परिवहन-केन्द्रत्वेन मध्य-एशिया-देशस्य महत्त्वपूर्णा स्थितिः समेकितव्या, चीन-मध्य-एशिया-परिवहन-गलियारानां निर्माणं त्वरितं भवेत्, चीन-देशस्य विकासः च -मध्य एशिया-दक्षिण एशिया, चीन —मध्य एशिया-मध्यपूर्व, चीन-मध्य एशिया-यूरोप बहुविधपरिवहन, यत्र चीन-कजाकिस्तान-तुर्की-ईरान पारगमनचैनल, अक्तौ-बन्दरगाहेन, कुरिक-बन्दरगाहेन, तुर्कमेनबाशी-बन्दरेण इत्यादिभिः पार-कैस्पियन-सागरः च सन्ति समुद्रबन्दरपरिवहनरेखाः तेर्मेज्-नगरस्य पारगमनपरिवहनक्षमतां मुक्तुं” इति ।
तस्मिन् एव काले ज्ञातव्यं यत् चीन-यूरोपयोः मध्ये यथार्थतया नूतनव्यापारकेन्द्रं भवितुं कैस्पियनसागरस्य कृते अपि केचन आव्हानाः सन्ति । प्रथमं मध्य एशियायाः देशेषु परिवहनस्य रसदस्य च आधारभूतसंरचनायाः विकासाय एकां प्रक्रिया आवश्यकी भवति विशेषतः अक्तौ बन्दरगाहस्य कुलिकबन्दरगाहस्य च विस्ताराय सहायकपरियोजनानां निर्माणाय च बृहत् परिमाणेन निवेशस्य दीर्घकालं च आवश्यकम् अस्ति तथा च कथं तेषां प्रभावीरूपेण उपयोगः करणीयः इति उभयम् अपि महत्त्वपूर्णम् अस्ति परीक्षणैः परिपूर्णम्। द्वितीयं, व्यापारकेन्द्रस्य निर्माणं एकान्तघटना नास्ति, अपितु कैस्पियनसागरस्य धारायाम् कजाकिस्तान-तुर्कमेनिस्तान-देशयोः, तथैव मध्य-एशिया-देशस्य परितः स्थितानां कतिपयानां देशानाम्, दक्षिण-काकेशस-प्रदेशस्य अपि स्थितिना सह निकटतया सम्बद्धम् अस्ति वित्तपोषणसमस्यायाः समाधानस्य अतिरिक्तं दक्षिणकाकेशसस्य समक्षं यत् आव्हानं वर्तते तत् राजनैतिकस्थितौ परिवर्तनं, अजरबैजान-आर्मेनिया-देशयोः मध्ये अनवधानः संघर्षः, केचन गुप्ताः खतराणि च सन्ति, येषां निवारणं करणीयम्
लेखकस्य मतं यत् यदि नूतनं कैस्पियनसागरस्य अन्तर्राष्ट्रीयव्यापारकेन्द्रं निर्मातव्यं तर्हि प्रासंगिकदेशाः प्रथमं सहमतिम् अवाप्तुम् अर्हन्ति। वर्तमानदृष्ट्या तत्कालं दावयुक्तानां पञ्चानां मध्य एशियादेशानां स्थितिः तुल्यकालिकरूपेण सुसंगताः सन्ति, येन केन्द्रस्य निर्माणार्थं महत्त्वपूर्णाः परिस्थितयः प्रदत्ताः सन्ति द्वितीयं व्यापकं अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं आवश्यकम्। नूतनस्य कैस्पियनसागरस्य अन्तर्राष्ट्रीयपरिवहनगलियारस्य निर्माणं विशालः परियोजना अस्ति यत् रूसः, ईरानः, भारतं च "अन्तर्राष्ट्रीयउत्तर-दक्षिणगलियारायोजनायाः" प्रचारं कुर्वन्ति, अथवा यूरोपीयसङ्घस्य मध्य एशियायाः च देशाः परिवहनस्य, रसदस्य च परियोजनानां विकासं कुर्वन्ति, तस्मात् तेभ्यः शिक्षितव्यम् परस्परं बलानि, परस्परं अवगच्छन्ति, अन्ते च win-win सहकार्यस्य साक्षात्कारं कुर्वन्ति। (लेखकः चीनस्य रेनमिन् विश्वविद्यालयस्य-सेण्ट् पीटर्स्बर्ग् राज्यविश्वविद्यालयस्य रूसी अध्ययनकेन्द्रस्य उपनिदेशकः अस्ति)
प्रतिवेदन/प्रतिक्रिया