समाचारं

विश्वव्यापारसंस्थायाः २०२४ सार्वजनिकमञ्चः "पुनः वैश्वीकरणम्" इति विषये केन्द्रितः अस्ति ।

2024-09-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : विश्वव्यापारसंस्थायाः २०२४ सार्वजनिकमञ्चः “पुनर्वैश्वीकरणम्” इत्यत्र केन्द्रितः अस्ति ।
सिन्हुआ न्यूज एजेन्सी, जिनेवा, सितम्बर १० (रिपोर्टरः चेन् बिन्जी तथा जेङ्ग यान्) विश्वव्यापारसङ्गठनस्य २०२४ सार्वजनिकमञ्चः स्विट्ज़र्ल्याण्ड्देशस्य जिनेवानगरे १० दिनाङ्के उद्घाटितः। अस्य सार्वजनिकमञ्चस्य विषयः "पुनर्वैश्वीकरणम्: उत्तमव्यापारः, उत्तमविश्वस्य निर्माणम्" इति अस्ति तथा च पुनर्वैश्वीकरणं कथं अधिकं समावेशीव्यापारं प्रवर्धयितुं शक्नोति तथा च अधिकाः जनाः तस्मात् लाभं प्राप्नुवन्ति इति सुनिश्चितं कर्तुं शक्नोति इति विषये केन्द्रीक्रियते।
विश्वव्यापारसंस्थायाः महानिदेशकः इवेला मञ्चे अवदत् यत् विश्वव्यापारसंस्थायाः अद्यैव प्रकाशितेन "२०२४ विश्वव्यापारप्रतिवेदनेन" सूचितं यत् अन्तर्राष्ट्रीयव्यापारः अर्थव्यवस्थानां मध्ये आयस्य अन्तरं संकुचितं कर्तुं वैश्विक-अर्थव्यवस्थायाः समावेशीत्वं च सुधारयितुं साहाय्यं कर्तुं शक्नोति।
इवेला इत्यनेन उक्तं यत् १९९५ तः २०२३ पर्यन्तं महङ्गाकारकारकाणां कटौतीं कृत्वा वैश्विकप्रतिव्यक्ति-आयः प्रायः ६५% वर्धितः, न्यून-मध्यम-आय-अर्थव्यवस्थासु प्रतिव्यक्ति-आयः च प्रायः त्रिगुणः अभवत् “औद्योगिकक्रान्तितः आरभ्य निर्धनदेशानां मध्ये आयस्य अन्तरं प्रायः त्रिगुणं जातम् तथा समृद्धाः देशाः प्रथमवारं संकुचिताः अभवन्” इति ।
इवेला इत्यनेन व्यापारसंरक्षणवादः समावेशीत्वं प्रभावीरूपेण सुधारयितुम् न शक्नोति, अधिकाधिकः उत्तमः व्यापारः च हाशियाकृतान् जनान् अर्थव्यवस्थां च वैश्विक-अर्थव्यवस्थायाः मुख्यधारायां आनेतुं शक्नोति इति बोधयति स्म
विश्वव्यापारसंस्थायाः मुख्यः अर्थशास्त्री राल्फ ओसा इत्यनेन उक्तं यत् व्यापारस्य समावेशीत्वं सुधारयितुम् अर्थव्यवस्थानां मध्ये आयस्य अन्तरं अधिकं संकुचितं कर्तुं च मुक्तव्यापारस्य समर्थनात्मकघरेलुनीतिभिः सह संयोजनाय अन्तर्राष्ट्रीयसहकार्येन सह प्रभावी च संयोजनाय "समग्ररणनीतिः" कार्यान्विता भवेत्।
अयं मञ्चः चतुर्दिनानि यावत् स्थास्यति, यस्मिन् काले १३८ सभाः भविष्यन्ति, येषु सर्वकारस्य, व्यापारस्य, शिक्षाशास्त्रस्य, समाजस्य च प्रायः ४४०० जनाः आगच्छन्ति
स्रोतः - सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया