समाचारं

अस्य जीवनं मनोवृत्तिः च अस्ति! यदि भवन्तः स्टेशनवैगनं रोचन्ते तर्हि भवन्तः तं परिहर्तुं न शक्नुवन्ति?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकानाम् स्टेशनवैगन-प्रशंसकानां मनसि स्टेशन-वैगन-वाहनानि त्रयः प्रकाराः सन्ति, एकः ऑडी-इत्यस्य स्टेशन-वैगनः, एकः वोल्वो-इत्यस्य स्टेशन-वैगनः, अपरः च अन्यः स्टेशन-वैगनः आम्, अहं हृदये एतत् वचनं सहमतः, विशेषतः यतः अहम् अद्यापि वोल्वो-स्टेशन-वैगन-वाहनानि प्रेम करोमि ।

तस्मिन् एव काले अहं सर्वदा १० वर्षपूर्वस्य स्वस्य v60 इत्यस्य उत्पादबलस्य विषये जिज्ञासुः आसम्, २०२४ तमे वर्षे उत्पादेषु कीदृशाः परिवर्तनाः सुधाराः च भविष्यन्ति? अतः मया निश्चयः कृतः यत् १० वर्षाणाम् अन्तरं द्वौ उत्पादौ एकत्र स्थापयित्वा v60 इत्यस्य द्वयोः पीढयोः एकस्यामेव छतौ प्रयत्नः करणीयः यत् तेषां के भिन्नाः अनुभवाः भविष्यन्ति इति।

एते परिवर्तनानि स्पष्टानि सन्ति

प्रथमं द्वयोः कारयोः पूर्वापेक्षाणां विषये वदामः मम स्वकीयं २०१४ तमस्य वर्षस्य t5 zhiya संस्करणं मुखाभिवृद्धियुक्तं, आधिकारिकं मार्गदर्शकमूल्यं च ३५९,९०० युआन् अस्ति । टेस्ट् ड्राइव् मॉडल् २०२४ b5 zhiya sports edition इति अस्ति, यस्य मूल्यं ४३९,९०० युआन् अस्ति । अन्येषु शब्देषु १० वर्षाणाम् अनन्तरं तस्यैव ज़िया-संस्करणस्य मूल्यं न केवलं न्यूनं न जातम्, अपितु ८०,००० युआन् अपि वर्धितम् अस्ति । एकस्मिन् समये किं रोचकं तत् अस्ति यत् द्वयोः कारयोः प्रायः समानं 2.0t+8at शक्तिप्रणाली उपयुज्यते, केवलं 2.0t इञ्जिनस्य अधिकतमशक्तिः 245 अश्वशक्तितः 250 अश्वशक्तिपर्यन्तं वर्धिता अस्ति

युगद्वयस्य आदर्शानां विषये वदन् सर्वप्रथमं बृहत्तमः अन्तरः स्वरूपतः एव भेदः स्पष्टतया भेदः कर्तुं शक्यते । परन्तु अस्य अर्थः न भवति यत् का पीढी मॉडल् उत्तमं वा दुष्टं वा दृश्यते, तेषां केवलं भिन्नाः डिजाइनशैल्याः सन्ति यथा, पुरातनमाडलयोः अधिकं गोलं सुव्यवस्थितं च डिजाइनं भवति अयं निम्नतरं ऋजुतरं च शरीरस्य आकारं स्वीकुर्वति, यत् कठिनतरं दृश्यते । यदि वयं पूर्वजन्मनां मॉडल् पश्यामः तर्हि एषा मॉडल् पीढी किञ्चित् ८५० युगस्य डिजाइनं प्रति प्रत्यागतवती अस्ति ।

परन्तु कस्यापि पीढीयाः मॉडल् न भवतु, तेषां सर्वेषां तुल्यकालिकरूपेण सुन्दराः स्थायित्वयुक्ताः च डिजाइनाः सन्ति केवलं एतत् यत् कस्याः पीढीयाः मॉडल् इत्यस्य डिजाइनः व्यक्तिगतसौन्दर्यशास्त्रेण सह अधिकं सङ्गतः अस्ति। उदाहरणरूपेण मां गृह्यताम् अहं न नकारयिष्यामि यत् पुरातनस्य मॉडलस्य डिजाइनः सुन्दरः अस्ति तथा च अहं प्रायः पश्चात् पश्यतुम् इच्छामि परन्तु वर्तमानस्य मॉडलस्य डिजाइनः अपि सुन्दरः इति मन्ये तस्य स्थाने अनेकवारं कारविचारः।

अवश्यं, सीधातरं शरीररेखा डिजाइनं सर्वाधिकं सहजं परिवर्तनं आनयति शरीरस्य डिजाइनं दीर्घतरं दृश्यते, तस्य लम्बता च वास्तवमेव 4635mm तः 4778mm यावत् वर्धिता, एतेन पृष्ठभागे वर्तमानं मॉडलं the trunk space and rear space भवति उभौ अपि अधिकं प्रचुरौ स्तः, विशेषतः कूपभागे, यत् पुरातनप्रतिरूपात् दीर्घतरं स्पष्टतया दृश्यते ।

रूपस्य अतिरिक्तं नूतनस्य मॉडलस्य आन्तरिकक्षेत्रे अपि प्रमुखाः परिवर्तनाः सन्ति । प्रथमः केन्द्रीयनियन्त्रणभागः अस्ति प्रतिष्ठितकेन्द्रीयनियन्त्रणबटनाः लेशं विना अन्तर्धानं कृतवन्तः, तस्य स्थाने एकाधिककार्यं एकीकृत्य केन्द्रीयनियन्त्रणपट्टिकाः स्थापिताः सन्ति । bowers & wilkinson audio and crystal shift lever इत्यनेन सह मिलित्वा विलासपूर्णं वातावरणं सर्वथा स्थाने अस्ति, तथा च "regal" इति नाम वस्तुतः व्यर्थं नास्ति

तस्मिन् एव काले वर्तमानस्य मॉडलस्य ऊर्ध्वता अपि मूल १४७९ मि.मी.तः १४३७ मि.मी. पुरातन v60 इत्यस्मिन् चालकस्य आसने उपविष्टस्य समग्रः भावः किञ्चित् उपरि उत्थापितः इव भवति यद्यपि वेइलाई इव "उच्चः" नास्ति तथापि नियमितकारस्य आसने अपेक्षया अधिकः अस्ति तथा च एतत् केवलं कृते एव सत्यम् मुख्यचालकम्।यात्रीपीठं मुख्यचालकपीठात् बहु न्यूनं भवितुम् अर्हति।

परन्तु नूतने मॉडले मुख्यचालकस्य आसनं पूर्वापेक्षया महत्त्वपूर्णतया न्यूनं भवति मम मतेन अन्ते सामान्यपीठं सम्भवति यदा आसनं निम्नतमस्तरं यावत् अवनतं भवति तदापि a sense of इति लेशः भवति युद्धम् ।

यथा मया अधुना एव उक्तं, कारस्य दीर्घतायाः वृद्धेः विषये सर्वाधिकं सहजं वस्तु अस्ति यत् पृष्ठभागस्य, ट्रंक-स्थानस्य च सुधारः अस्ति, चित्राणि पश्यन् भवन्तः द्रष्टुं शक्नुवन्ति यत् एतेषु द्वयोः पक्षयोः अन्यैः ए-स्थानकैः सह तस्य प्रदर्शनं अत्यन्तं उत्कृष्टम् अस्ति शकटं मृगयवाहनं वा स्पष्टतया अधिकं लाभप्रदं भवति। तथा च सर्वाधिकं महत्त्वपूर्णं यत् स्टेशनवैगनस्य ये पर्दाः, पृष्ठजालम् इत्यादयः भवितुमर्हन्ति, ते तस्मिन् एव काले बहिः उपयोगस्य सुविधायै ट्रङ्क् मध्ये 12v पावर इन्टरफेस् योजिताः न सन्ति। न कठिनं द्रष्टुं यत् वोल्वो इत्यस्य वास्तवमेव स्टेशनवैगननिर्माणे स्वकीया दृढता अस्ति, तथा च एतत् उपयोक्तृभ्यः स्टेशनवैगनेन यात्रां कर्तुं अपि शक्नोति

अन्यः विषयः अस्ति यत् बहवः जनाः वदन्ति यत् तेभ्यः स्टेशन-वैगन-वाहनानि रोचन्ते यतोहि तेषु एसयूवी-वाहनस्य भारक्षमता, कारस्य चालन-अनुभवः च भवति मूलतः मया पूर्वमेव चिन्तितम् यत् पुरातनमाडलस्य उपरि एतत् अत्यन्तं उत्तमम् अस्ति अन्ततः यदि आधारः उत्तमः नासीत् तर्हि वोल्वो इत्यनेन एतस्य आधारेण पोलस्टार प्रदर्शनसंस्करणं न प्रक्षेपितं स्यात् । वर्तमान मॉडले भवन्तः अनुभवितुं शक्नुवन्ति यत् चालननियन्त्रणं श्रेष्ठं भविष्यति अधोशरीरेण गुरुत्वाकर्षणकेन्द्रं न्यूनं भवति, येन शीघ्रं कोणं गच्छन् अधिकं आत्मविश्वासः भवति, पर्याप्तं समर्थनमपि आनेतुं शक्नोति सरलतया वक्तुं शक्यते यत् एतत् चेसिस् यूरोपीय-ट्यूनिङ्ग-पूर्णम् अस्ति, तथा च एतत् भवन्तं न निराशं करिष्यति यद्यपि एतत् कस्यापि मार्गस्य परिस्थितौ चालितं भवति ।

किं एतानि स्थानानि वस्तुतः प्रतिगमनं कृतवन्तः ?

तथापि तत् उक्त्वा अहं मन्ये यत् केषुचित् पक्षेषु नूतनानां आदर्शानां किञ्चित् अभावः अस्ति, अथवा पुरातनमाडलानाम् अपेक्षया न्यूनाः अपि सन्ति । प्रथमं यत् अहं वक्तुम् इच्छामि तत् सम्पूर्णस्य कार-प्रणाल्याः संचालनम् अस्ति, भवेत् तत् संचालन-तर्कः, प्रतिक्रिया-वेगः, अन्ये वा पक्षाः, एतत् xpeng mona m03 इत्यस्मात् अपि न्यूनम् अस्ति यत् अहं अद्यैव प्रयतितवान्। सत्यं वक्तुं शक्यते यत् एतत् खलु कालस्य पदाभ्यां बहिः अस्ति, तस्य ४,००,००० मूल्यस्य विषये अहं यथार्थतया दुःखितः अस्मि ।

तदतिरिक्तं यत् मया सर्वाधिकं असह्यं दृश्यते तत् अस्ति यत् वर्तमानमाडलयोः इञ्जिनस्य आरम्भ-विराम-कार्यं निष्क्रियं कर्तुं न शक्यते । यदा मया कारः प्राप्तः तदा अहं तत् निष्क्रियं कर्तुं प्रयतमानोऽस्मि तदा अहं तस्य संचालनार्थं बटनं नास्ति इति ज्ञातवान्। t कार्यम् ।

कियत् लीटरं ईंधनस्य रक्षणं कर्तुं शक्यते इति भ्रमात्मकं दत्तांशं त्यक्त्वा, अत्यन्तं सहजं प्रत्यक्षं च वाहनचालन-अनुभवात्, तत् वस्तुतः कष्टप्रदम् अस्ति विशेषतः सङ्कीर्णमार्गखण्डेषु, प्रत्येकं स्थगितसमये स्वयमेव आरम्भ-विराम-स्थितौ प्रविशति, तथा च निरन्तरं कार्य-अवस्थां परिवर्तयति, यत् वास्तवतः अतीव दुष्टम् अनुभवं आनयति भवान् उक्तवान् यत् यूरोपे विशेषतः उत्तरयुरोपे मार्गाः अतीव सुस्पष्टाः सन्ति, अल्पानि काराः सन्ति, तथा च स्थगितुं न्यूनातिन्यूनं एकघण्टां यावत् समयः भवति आन्तरिकमार्गस्य स्थितिः स्पष्टतया भिन्ना अस्ति, तथा च २४ मध्ये पूर्वस्मिन् मॉडल् मध्ये एतत् बटनं किमर्थं सरलीकृतम् इति अहं न जानामि अहं वास्तवम् आशासे यत् अग्रिमे मॉडल् मध्ये पुनः आगन्तुं शक्नोति।

किं च, अस्य स्टार्ट-स्टॉप-कार्यस्य कारणेन एव ९९% समये अस्थायीरूपेण पार्क्-करणसमये start-stop-कार्यं प्रविशति । तथा च यदि भवान् p गीयर् मध्ये शिफ्ट् करोति, स्वस्य सीटबेल्टं विमोचयति, तथा च अस्मिन् समये द्वारं उद्घाटयति तर्हि अस्मिन् समये वाहनं स्वयमेव निरुद्धं भविष्यति, भवान् सम्भवतः केवलं पृष्ठपीठात् वा ट्रंकतः किमपि प्राप्तुं गच्छति, अथवा अपि कर्तुं गच्छति it politely.यदा चालकः द्वारं उद्घाटयति तदा सः वास्तवतः इञ्जिनं निष्क्रियं कृत्वा स्थगितुं न इच्छति, परन्तु यदा सः पुनः कारं आरुह्य पुनः आरभणीयम् अस्मिन् समये, तत् भवन्तं यथार्थतया अनुभूयते एतत् शल्यक्रिया वस्तुतः कष्टप्रदम् अस्ति।

सम्पादकः वदति- १.उत्तर-यूरोपस्य एकः कारः इति नाम्ना, स्कैण्डिनेवियन्-शैल्या परिपूर्णः, वोल्वो v60 कदापि निराशं न कृतवान्, अपि च अनेकेषां जनानां कृते शीर्ष-3 स्टेशन-वैगन-क्रयणसूची अपि अभवत् १० वर्षाणि व्याप्य, कारस्वामिनः दृष्ट्या द्वयोः पीढयोः मॉडलयोः अवलोकनं कृत्वा वयं पश्यामः यत् सुरक्षा, आरामः, व्यावहारिकता, चालनसुखं च खलु बहुषु पक्षेषु उन्नतिः अभवत्, यत् एतदपि पुष्टिं करोति यत् स्टेशनवैगनाः चिरकालात् एकः भागः अस्ति of the volvo brand ते सर्वे अनिवार्यं अत्यन्तं महत्त्वपूर्णं च स्थानं धारयन्ति। भविष्ये अहं प्रतीक्षामि यत् वोल्वो अस्मान् उत्तमं v60 मॉडलं आनयिष्यति वा, अथवा v60 मॉडल् विद्युत्करणं प्रति संक्रमणं करिष्यति वा इति। अतः यदि भवान् स्टेशनवैगनं चिन्वतु इति कथ्यते तर्हि वोल्वो v60 भवतः विचारपरिधिमध्ये भविष्यति वा?