समाचारं

अथवा एकलक्षं, विस्तारित-परिधि-शुद्ध-विद्युत्-लिडार्-तः आरभ्य, केवलं एतादृशं एसयूवी-निर्माणस्य साहसं करोति?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लीपमोटरस्य हाले गतिः वास्तवमेव महती अस्ति ।

अगस्तमासस्य वितरणपोस्टरमध्ये लीपमूर् इत्यनेन अपि घोषितं यत् नूतनं मॉडलं लीपमूर् बी१० पेरिस् ऑटो शो इत्यत्र पदार्पणं करिष्यति अधुना एव अस्माभिः इदमपि ज्ञातं यत् कारस्य छद्मकारस्य गुप्तचरचित्रं ऑनलाइन प्रसारितम् अस्ति। ज्ञातं यत् लीपाओ बी श्रृङ्खलायाः मॉडल् १,००,०००-१५०,००० स्तरीयविपण्ये केन्द्रीभवति, अतः लीपाओ बी १० इत्यस्य मूल्यम् अस्मिन् श्रेण्यां भविष्यति ।

गुप्तचर-चित्रेभ्यः न्याय्यं चेत्, leapmoor b10 अद्यापि leapmoor-शैल्याः डिजाइनं स्वीकुर्वति, वाहनस्य रेखाः गोलरूपेण कठोररूपेण च सन्ति ।

लीप्पो इत्यस्य नवीनतमः परिवारोन्मुखः डिजाइनः अधुना लीपमूर् इत्यस्य द्वयोः प्रमुखयोः मॉडलयोः c10 तथा c16 इत्यत्र प्रकटितः अस्ति स्टाइलिंग् अत्यन्तं उच्चस्तरीयः अस्ति तथा च बहुमतेन उपभोक्तृभिः मान्यतां प्राप्तम् अस्ति लीप्पो एतत् डिजाइनं स्वस्य बी-श्रृङ्खला-माडल-मध्ये प्रयोजयति, एकतः ब्राण्ड्-माडलस्य मान्यतां निर्वाहयितुं शक्नोति, अपरतः च, बी-श्रृङ्खला-माडलस्य उच्च-अन्त-भावं डिजाइन-बिन्दुतः वर्धयति दृश्यं, तान् अधिकं उदात्तं कृत्वा।

ज्ञातव्यं यत् एतत् leapmotor b10 अद्यापि अग्रे विण्डशील्ड् इत्यस्य उपरि lidar इत्यनेन सुसज्जितम् अस्ति, यत् सिद्धयति यत् एतत् leapmoor c10 इत्यस्य समानं स्मार्ट ड्राइविंग् समाधानं प्रयोक्ष्यति इति अधिकतया। एकलक्षतः १५०,००० पर्यन्तं मूल्यं विद्यमानानाम् नूतनानां ऊर्जा-एसयूवी-वाहनानां मध्ये मूलतः लिडार्-सहितं कोऽपि मॉडल् नास्ति यदि लीपमून-बी१० वास्तवमेव अस्मिन् मूल्ये लिडार्-इत्यनेन सुसज्जितं भवितुम् अर्हति तर्हि एतत् निश्चितरूपेण तस्य शक्तिशाली-हत्यारा-विशेषतासु अन्यतमं भविष्यति

पार्श्वतः दृष्ट्वा leappo b10 इत्यस्य शरीररेखाः सरलाः एव तिष्ठन्ति, शरीरस्य वायुप्रतिरोधं न्यूनीकर्तुं गुप्तद्वारहस्तकैः सुसज्जिताः च सन्ति । तस्मिन् एव काले अस्य ऋजुः छतरेखा पृष्ठयात्रिकाणां कृते उत्तमं शिरःस्थानं सुनिश्चितं कर्तुं शक्नोति ।

कारस्य पृष्ठभागे लीप्मू बी १० परिवारशैल्या थ्रू-टेललाइट् डिजाइनेन सुसज्जितम् अस्ति, लीप्मूर् ब्राण्ड्-चिह्नं च आङ्ग्ल-अक्षरैः प्रस्तुतम् अस्ति । नूतनकारस्य उत्पादक्रमात् न्याय्यं चेत्, leapmoon b10 एकः संकुचितः suv भवितुम् अर्हति ।

leappo b10 इत्यस्य आन्तरिकभागे अद्यापि परिवारशैल्याः डिजाइनः उपयुज्यते, यत् निलम्बितेन lcd-यन्त्रेण + निलम्बित-केन्द्रीय-नियन्त्रण-पर्देन सुसज्जितम् अस्ति स्टीयरिंग्-चक्रं द्वि-फ्रेम-डिजाइनम् अस्ति अग्र-केन्द्र-आर्मरेस्ट्-इत्यत्र अपि निलम्बित-डिजाइनस्य उपयोगः भवति एकः मोबाईल-फोन-ताररहित-चार्जरः तत्र एकः पटलः, मोबाईल-फोन-स्थापनक्षेत्रं च अस्ति, अधः च विशालः मुक्तः भण्डारणस्थानं अस्ति, यत्र केचन लम्बतरवस्तूनि स्थापयितुं कोऽपि समस्या नास्ति

नूतनकारस्य विशिष्टशक्तिविन्यासः सम्प्रति अज्ञातः अस्ति । लीपमोटर सी१०, सी१६ इत्यादिमाडलानाम् आधारेण लीपमूर् बी१० विस्तारितापरिधिं शुद्धविद्युत्शक्तिं च प्रदातुं शक्नोति ।

लीपाओ इत्यस्मात् पूर्व आधिकारिकसमाचारस्य अनुसारं लीपाओ भविष्ये चत्वारि उत्पादश्रृङ्खलानि ए, बी, सी, डी च निर्मास्यति ए श्रृङ्खला 100,000 युआनस्य संकुचितबाजारे केन्द्रीभूता अस्ति तथा च आगामिवर्षे विमोचिता भविष्यति 100,000-150,000 युआन मार्केट् २०२५ तमे वर्षे डी श्रृङ्खला प्रक्षेपणं भविष्यति, २००,००० युआन् इत्यस्मात् उपरि मार्केट् इत्यत्र केन्द्रीभवति। तदतिरिक्तं ए तथा बी श्रृङ्खलायाः उच्चस्तरीयमाडलयोः लिडार्, उच्चस्तरीयस्मार्टड्राइविंग्, उच्चकम्प्यूटिंग् चिप्स् इत्यादीनि विन्यासानि च प्रदातुं अपेक्षा अस्ति

leapo b10 इत्यस्य निर्माणं नूतनस्य leap 3.5 आर्किटेक्चरस्य आधारेण भविष्यति, यत् तस्य बुद्धिमान् क्षमतासु सुधारं कर्तुं शक्नोति।

सम्पादकः वदति- १.

अधुना जीरो रन इत्यस्य विक्रयस्य परिमाणं निरन्तरं वर्धमानं वर्तते, अतः मूलतः अधिकं चिन्तायाः आवश्यकता नास्ति । अतः लियोपाओ इत्यनेन यूरोपीयविपण्ये ध्यानं दातुं अपि स्वस्य किञ्चित् ऊर्जां विचलितं न केवलं लियोपाओ सी१०, टी०३ च यूरोपे विक्रीयन्ते, अपितु आगामिनि पेरिस् ऑटो शो इत्यस्मिन् नूतनं मॉडल् अपि विमोचितं भविष्यति, यत् बहुराष्ट्रीयस्य पृष्ठोद्याने प्रत्यक्षतया प्रवेशं करिष्यति कारकम्पनयः।

लीपमोटर बी१० मॉडल् c श्रृङ्खलायाः अपेक्षया किञ्चित् न्यूनं भविष्यति तथा च लीपमोटरस्य अग्रिम-पीढीयाः प्रवेशस्तरीयं मॉडलं भविष्यति, येन नूतनं विक्रय-सफलता निर्मीयते अतः प्रश्नः अस्ति यत्, अस्य leapmo b10 इत्यस्य मूल्यं किं समुचितं इति भवन्तः मन्यन्ते?