समाचारं

दक्षिणकोरियादेशे उपयोक्तृणां प्राधान्यस्य दृष्ट्या चीनीयकारब्राण्ड्-मध्ये byd प्रथमस्थाने अस्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वेक्षणस्य अनुसारं यदा दक्षिणकोरियादेशे चीनीयविद्युत्वाहनानां प्रक्षेपणं भवति तदा क्रयणार्थं विचारितः प्रथमक्रमाङ्कस्य ब्राण्ड् byd इति भवति । तस्मिन् एव काले कोरियादेशस्य विद्युत्वाहन-उद्योगाय सर्वाधिकं परिचितः चीनीयः ब्राण्ड् अपि च सर्वाधिकं धमकीकृतः ब्राण्ड् अपि byd अस्ति । यद्यपि कोरियादेशस्य विपण्यं लघु अस्ति तथा च हुण्डाई, किआ इति द्वौ दिग्गजौ स्तः अतः कोरियादेशिनः चीनीयविद्युत्कारानाम् उपरि बहु ध्यानं न ददति तथापि चीनीयकारानाम् आक्रमणात् ते अद्यापि बहु सावधानाः सन्ति

दक्षिणकोरियादेशस्य विशेषसर्वक्षणसंस्था, सर्वेक्षणपरिणामाः दर्शयन्ति यत् ५०० जनानां साप्ताहिकं नवकारग्राहकानाम् प्रारम्भिकप्रतिक्रिया (aimm) इति सर्वेक्षणे उपभोक्तृभ्यः चीनीयविद्युत्वाहनब्राण्ड्विषये तेषां अवगमनस्य विषये पृष्टम्।

१० भागं गृह्णन्तः कारब्राण्ड्-मध्ये byd, saic, geely, nio, xpeng, changan automobile, jikrypton, aion, great wall motors, ideal च सन्ति ।

byd इत्यस्य विद्युत्काराः कोरियादेशस्य विपण्यां प्रवेशं कर्तुं प्रवृत्ताः सन्ति, अतः चीनीयविद्युत्कारब्राण्ड्-सम्बद्धानां जागरूकता-दरः क्रमेण वर्धमानः अस्ति, यत्र byd (byd) ३१% अस्ति तदनन्तरं एसएआईसी मोटर (२५%), जीली (२४%) च ।

दक्षिणकोरियादेशस्य ईवी-वाहनानां (२४%), क्रयणस्य विचारं कुर्वतां चीनीयब्राण्डानां (१३%) च कृते खतरान् जनयन्तः ब्राण्ड्-मध्ये अपि byd सर्वथा प्रथमस्थाने अस्ति । द्वयोः मदयोः अयं saic motor (7%, 5%) तथा geely (6%, 5%) इत्येतयोः अग्रणी अस्ति, यत् क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवान् ।

विशेषतः विद्युत्कारक्रयणं कर्तुं विचारयन्तः जनाः byd क्रेतुं विचारयन्तः जनानां दरः (२२%) अपि महत्त्वपूर्णतया अधिकः अस्ति । कोरियादेशस्य उपभोक्तृणां कृते byd इति चीनीयविद्युत्वाहनानां पर्यायः इति वक्तुं शक्यते ।

परन्तु कोरियादेशस्य उपभोक्तृणां धारणायां चीनीयविद्युत्वाहनब्राण्ड्-समूहानां उपस्थितिः अद्यापि अधिका नास्ति । ३८% जनाः “ज्ञातः ब्राण्ड् नास्ति” इति उत्तरं दत्तवन्तः, ५ जनानां मध्ये २ जनाः । क्रयणं विचारयन्तः ब्राण्ड्-ब्राण्ड्-ब्राण्ड्-इत्येतयोः धमकीकृत्य "न" इति प्रतिक्रियाः अपि क्रमशः ४६%, ७१% च अभवन् । चीनीयविद्युत्वाहनानां अनुपातः ये तान् उच्चस्तरीयब्राण्ड् इति मन्यन्ते केवलं २०% ।

कोरियादेशस्य विद्युत्वाहन-उद्योगस्य भविष्ये यः देशः अधिकतया सावधानः भवितुम् आवश्यकः सः चीनः अस्ति । प्रायः आर्धं जनाः चीनदेशं चयनं कृतवन्तः, ये अमेरिका (२२%), जर्मनी (११%), जापान (७%) च अतिक्रान्तवन्तः । यद्यपि चीनदेशस्य विद्युत्वाहनानां कृते मैत्रीपूर्णं नास्ति तथापि विद्युत्वाहनानां विश्वस्य बृहत्तमः उत्पादकः उपभोक्ता च इति नाम्ना दक्षिणकोरियादेशे चीनस्य प्रभावः शनैः शनैः वर्धमानः अस्ति

यस्मिन् काले दक्षिणकोरियादेशे चीनीयविद्युत्वाहनानि अवतरितुं प्रवृत्तानि सन्ति, तस्मिन् काले दक्षिणकोरियादेशे अद्यैव मर्सिडीज-बेन्ज्-शुद्धविद्युत्वाहनस्य अग्निदुर्घटना अभवत्, यस्य सामाजिकप्रभावः महती अभवत् अस्मिन् मर्सिडीज-बेन्ज्-विद्युत्कारे चीनीय-ब्राण्ड्-बैटरी-प्रयोगः भवति । सर्वेक्षणस्य अनुसारं बैटरी-उत्पत्तिः दक्षिणकोरिया अस्ति वा चीनदेशः इति उपभोक्तृणां क्रयण-अभिप्रायस्य ८५% भागं निर्धारयति ।