समाचारं

अहं विशेषतया तत् क्रेतुं शाङ्घाईनगरं गतः, परन्तु चतुर्दिनानां वाहनचालनस्य अनन्तरं भग्नम्?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाङ्गमहोदयः स्वबन्धुमहोदयेन शेन्-महोदयेन सह शाङ्घाईनगरे १०९ लक्षं युआन्-मूल्यं पोर्शे-पनामेरा-वाहनं क्रेतुं गतः । कारस्य क्रयणस्य किञ्चित्कालानन्तरं चेसिस् असामान्यं जातम्, तस्मात् उत्थापनं अवतारयितुं वा न शक्यते स्म । शेन् महोदयायाः पुत्रेण समस्यां ज्ञात्वा सः वाहनं स्वगृहस्य समीपे पोर्शे-केन्द्रं प्रति निरीक्षणार्थं प्रेषितवान् ।

कारक्रयणचालानपत्रे ज्ञातं यत् शेन् महोदया अगस्तमासस्य ८ दिनाङ्के पोर्शे-वाहनस्य मूल्यं दत्तवती । फाङ्गमहोदयेन वकिलपत्रं प्रस्तुतम्, यत् सूचयति यत् शेन् महोदयेन पोर्शे-वाहनस्य दावानां निबन्धनार्थं पूर्णाधिकारः तस्मै समर्पितः इति । फाङ्गमहोदयः व्याख्यातवान् यत् सः शाङ्घाईनगरे एकं कारं क्रेतुं चितवान् यतोहि तस्मिन् शेन् महोदया इष्टानि विन्यासानि सन्ति तथा च मूल्यं हाङ्गझौनगरस्य अपेक्षया १०,००० तः २०,००० युआन् यावत् सस्ताम् आसीत्।

वाहनस्य समस्यायाः अनन्तरं तस्य मरम्मतं कृत्वा पोर्शे-केन्द्रेण मरम्मतयोजना प्रस्ताविता, परन्तु शेन्-महोदया तस्य सहमतिम् अददात् । "गृहस्थवाहनउत्पादानाम् मरम्मतस्य, प्रतिस्थापनस्य, प्रत्यागमनस्य च उत्तरदायित्वस्य नियमानाम् अनुसारं" वाहनस्य त्रि-गारण्टी-कालस्य मध्ये यदि गुणवत्ता-समस्यायाः कारणेन संचयी-मरम्मत-समयः ३० दिवसेभ्यः अधिकः भवति तर्हि उपभोक्तारः वाहनस्य पुनरागमनं वा आदान-प्रदानं वा कर्तुं प्रस्तावं कर्तुं शक्नुवन्ति परन्तु पोर्शे सेण्टर इत्यनेन उक्तं यत् ये शॉक एब्जॉर्बर् प्रतिस्थापनीयाः ते विशेषभागाः न सन्ति, अतः मरम्मतं प्लस् भागानां प्रतीक्षासमयः ३० दिवसेभ्यः अधिकः भविष्यति वा इति सुनिश्चितं कर्तुं न शक्नोति।

श्री फङ्गः शङ्घाई पोर्शे ऑटो सेल्स एण्ड् सर्विस कम्पनी लिमिटेड् तथा पोर्शे चाइना ग्राहककेन्द्रं च सम्पर्कं कृतवान्, कारस्य प्रत्यागमनस्य वा आदानप्रदानस्य वा समाधानं प्राप्तुं आशां कुर्वन्। शङ्घाईनगरस्य विक्रेता झोउ इत्यनेन उक्तं यत् यदि गारण्टीशर्ताः त्रीणि पूर्यन्ते तर्हि तस्य गृहस्य समीपे स्थितं पोर्शे-मरम्मतकेन्द्रं अपि कारस्य पुनरागमनं आदानप्रदानं च सम्भालितुं शक्नोति। परन्तु यत् पोर्शे-केन्द्रं कारस्य मरम्मतं कृतवान् तत् तेषां कृते किमपि प्रासंगिकं टिप्पणं न प्राप्तम् इति उक्तं, ग्राहकाः यत्र कारं क्रीतवन्तः तत्र विक्रेत्रेण सह संवादं कुर्वन्तु इति अनुशंसितम्

पोर्शे चीनग्राहककेन्द्रे संचालकः अवदत् यत् ग्राहकाः विक्रयपश्चात् सेवायाः कृते किमपि सुविधाजनकं पोर्शे केन्द्रं चयनं कर्तुं शक्नुवन्ति अन्येषु स्थानेषु कारस्य पुनरागमनस्य वा आदानप्रदानस्य वा विषये ते पुष्ट्यर्थं सम्बन्धितकर्मचारिभ्यः प्रतिक्रियां दास्यन्ति। एतावता फाङ्गमहोदयेन पोर्शे चीनग्राहककेन्द्रात् पोर्शे केन्द्रात् शाङ्घाईतः च अधिकप्रतिक्रियाः न प्राप्ताः।

सम्प्रति फाङ्गमहोदयः शेन् महोदया च विचारयन्ति यत् कारस्य मरम्मतं कर्तुं सहमताः भवेयुः वा प्रतिस्थापनस्य आग्रहं कर्तुं वा। शेन् महोदया शङ्घाईनगरस्य पोर्शे-केन्द्रे प्रत्यक्षतया तस्यैव मॉडलस्य नूतनकारस्य विनिमयं कर्तुं आशां कृतवती, परन्तु यत् पोर्शे-केन्द्रं कारस्य मरम्मतं कृतवान् तत् केवलं मरम्मतस्य उत्तरदायित्वं ते एव इति, विक्रेतृणा सह संवादं कर्तुं आवश्यकम् इति च यस्मात् सा यानं क्रीतवती। पक्षद्वयस्य मध्ये संचारः अद्यापि प्रचलति।