समाचारं

volvo xc90 second facelift released, तत्र के परिवर्तनानि सन्ति?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वोल्वो इत्यनेन xc90 इत्यस्य द्वितीयं मध्यचक्रस्य ताजगीं अनावरणं कृतम् अस्ति । नूतनं डिजाइनं स्वीकृत्य न केवलं विद्युत्वाहनस्य मॉडलस्य ex90 इत्यस्य सदृशं डिजाइनं भवति, अपितु शान्तता, सवारीसुखम् इत्यादिषु अनेकपक्षेषु सुधारं प्राप्नोति

वोल्वो एक्ससी९० इत्यस्य द्वितीयस्य फेसलिफ्ट्-मध्ये अग्रे-मुखस्य डिजाइन-मध्ये बहु परिवर्तनं दृश्यते, यत् प्रथम-फेस्-लिफ्ट्-इत्यस्मात् बहु भिन्नम् अस्ति यत् पावर-प्रणाल्यां परिवर्तनं प्रति केन्द्रितम् आसीत्

"thor's hammer" इति नाम्ना प्रसिद्धः ऊर्ध्वाधरः "t" प्रकाशः परिवर्तितः अस्ति । दिवा प्रचलितप्रकाशानां डिजाइनं नेत्रप्रकाशकरूपेण परिवर्तितम् अस्ति । अस्य आधारेण हेडलाइट्स् कृशतराः, ग्रिल-सङ्गताः च भवन्ति ।

मध्यजालस्य ऊर्ध्वाधरजालस्य नूतनाः परिवर्तनाः अभवन् । वोल्वो-चिह्नस्य निर्देशं अनुसृत्य तिर्यक्-जालस्य उपयोगः भवति । विद्यमानं अन्तः अवगाहितं ग्रिलं बाह्यमुखेन सह समं आसीत् ।

बम्परस्य डिजाइनस्य अपि अधिकानि त्रिविमपरिवर्तनानि अभवन् । वायुगतिविज्ञानस्य सुविधायै बम्परस्य अधः वायुप्रवेशस्थानानां क्षेत्रस्य विस्तारार्थं च बम्परस्य उभयतः वायुप्रवेशस्थानानि योजिताः सन्ति विभिन्नपरिवर्तनानां माध्यमेन नूतनं xc90 आन्तरिकदहनकारस्य अपेक्षया विद्युत्कारस्य समीपे अस्ति ।

शरीरस्य पार्श्वे प्रायः परिवर्तनं नास्ति, नवनिर्मितचक्राणि योजिताः, अन्ये च भेदाः न सन्ति ।

कारस्य पृष्ठभागे पुच्छप्रकाशाः अन्धकारयुक्ताः सन्ति, येन अधिकं विलासपूर्णं गभीरं च भावः प्राप्यते । निकासनिर्गमः बम्परस्य अधः निगूढः अस्ति, येन सर्वे विद्युत्करणपरिवर्तनस्य इच्छां ज्ञायन्ते ।

अन्तर्भागः अपि नवीनतमं स्टाइलिंग् प्रतिबिम्बयति, यत्र विद्यमानं ९-इञ्च् ऊर्ध्वाधर-इन्फोटेन्मेण्ट्-प्रदर्शनं ११.२ इञ्च् यावत् विस्तारितम् अस्ति । अस्य अनुरूपं प्रदर्शनस्य वामदक्षिणपार्श्वयोः वायुनिर्गमानाम् डिजाइनं ताजगीकृतं, अधिकं त्रिविमभावं प्रसारयितुं यन्त्रपटलम् अपि नवीनतया पालिशितम् अस्ति डैशबोर्ड् इत्यत्र वस्त्रसामग्रीणां उपयोगः भवति, येन पर्यावरणसंरक्षणस्य अवधारणा दर्शिता अस्ति । डैशबोर्डस्य तलभागः धातुसज्जाभिः वेष्टितः अस्ति, यत् विलासस्य भावस्य उपरि बलं ददाति ।

यद्यपि सुगतिचक्रस्य बटन् समानानि सन्ति तथापि विस्तृतविन्यासे अपि परिवर्तनं कृतम् अस्ति ।

केन्द्रकन्सोल् इत्यस्य उपरि start knob इत्यादि विन्यासः समानः अस्ति । तस्य स्थाने कपधारकस्थानं धारयति यत् वायरलेस् चार्जिंगपैड् कपधारकस्थानं विस्तारयितुं अधः चाल्यते ।

ध्वनितन्त्रे अपि परिवर्तनं जातम् अस्ति । बावर्स एण्ड् विल्किन्स् ध्वनिप्रणालीं बावर्स एण्ड् विल्किन्स् उच्च निष्ठा ध्वनिप्रणालीं प्रति उन्नतीकरणं कृतम् । अस्य अनुरूपं वक्तुः कवरेजक्षेत्रम् अपि बृहत्तरं भूत्वा भव्यं जातम् ।

तदतिरिक्तं परिवेशप्रकाशस्य कार्यक्षमतां वर्धयित्वा अन्तः अधिकं उन्नतं वातावरणं निर्माति ।

पावरट्रेनस्य परिवर्तनं नास्ति । इदं पेट्रोलम् mild hybrid b5 तथा b6, प्लग-इन् hybrid t8 इति च विभक्तम् अस्ति । द्वय-प्लग्-संकर-विन्यासः wltp-आधारितः अस्ति, एकस्मिन् चार्ज-इत्यनेन चालन-परिधिः प्रायः ७० किलोमीटर्-पर्यन्तं भवति । विद्युत्कारसंस्करणं ex90 इत्यनेन संचालितं भवति । विद्युत्, ईंधनदक्षता, उत्सर्जनसम्बद्धपरिवर्तनं वा न प्रकटितम् ।

वाहनचालनस्य, सवारीयानस्य च अनुभवः सुधरितः अस्ति । वोल्वो इत्ययं नूतनतया स्थापिताः डैम्पर्-इत्येतत् बोधयति ये मार्गस्य स्थितिनुसारं डैम्पिंग-दाबं समायोजयन्ति । यथा अपेक्षितं, एतत् आवृत्ति-संवेदनशील-निरोध-प्रणाल्या सुसज्जितम् अस्ति ।

वैकल्पिकं वायुनिलम्बनं योजयितुं शक्यते यत् प्रति सेकण्ड् ५०० वारं निरीक्षणं कृत्वा सवारीसुखं चालनसुरक्षां च सुदृढं कर्तुं शक्यते । यदि वायुनिलम्बनेन सुसज्जितं भवति तर्हि साधारणभूमौ २० मि.मी.पर्यन्तं न्यूनीकर्तुं वा ४० मि.मी.पर्यन्तं उत्थापयितुं वा शक्यते, येन विभिन्नेषु वाहनचालनवातावरणेषु लचीलतया प्रतिक्रियां दातुं शक्यते

तदतिरिक्तं सम्पूर्णे शरीरे विविधानि ध्वनिशोषकाणि, ध्वनिनिरोधकसामग्रीणि च सुदृढाः कृताः सन्ति । एवं मार्गस्य कोलाहलः, वायुकोलाहलः च सक्रियरूपेण न्यूनीकरोति ।

इदानीं वोल्वो-कम्पनी २०३० तमे वर्षे शतप्रतिशतम् विद्युत्कार-ब्राण्ड्-रूपेण भवितुं योजनां निवृत्तवती अस्ति । २०२१ तमे वर्षे उपर्युक्तलक्ष्याणां प्रस्तावः प्रायः त्रयः वर्षाणि अभवन् । तस्य स्थाने सः तस्मिन् वर्षे ९०% नूतनकाराः बैटरीविद्युत्वाहनैः (bevs) प्लग्-इन्-संकरैः (phevs) च पूरयितुं प्रस्तावितवान्, शेषं १०% मृदुसंकरवाहनैः (mhevs) योजनाभिः पूरयितुं प्रस्तावम् अयच्छत्

चीननिर्मितविद्युत्वाहनानां उपरि उत्तर-अमेरिका-यूरोपीय-सङ्घस्य (eu) शुल्कस्य प्रतिक्रियारूपेण एतत् कदमः कृतः, चीनीय-उत्पादन-आधारं बेल्जियम-देशं प्रति स्थानान्तरणस्य योजनानां पूर्वावलोकनं च अस्ति