समाचारं

शानाङ्गे मार्केट्-नगरस्य रात्रौ भ्रमणम् : सर्वेषु जीवेषु "मानव-आतिशबाजी-गन्धं" अनुभवन्तु

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, नोमपेन्, सितम्बर् ७, शीर्षकम् : सनाङ्गकोबाजारस्य रात्रौ भ्रमणम् : सर्वेषु जीवेषु "मानव आतिशबाजीयाः गन्धः" अनुभूयते
लेखक यांग कियांग वांग फुयान
रात्रौ १०:३० वादनस्य अनन्तरं नोम् पेन्-मार्गस्य २१७ इत्यस्य पार्श्वे स्थितं सनङ्गको-विपण्यं दिवा इव जनानां चञ्चलम् अस्ति । कम्बोडिया-राजधानीयां एतत् बृहत्तमं फलशाक-विपणनम् अस्ति
सायं दशवादनात् परदिने प्रातः चतुःपञ्चवादनपर्यन्तं शानाङ्गे मार्केट् इत्यत्र व्यस्ततमः समयः अस्ति । सम्पूर्णेभ्यः कम्बोडिया-देशेभ्यः अपि च समीपस्थेभ्यः देशेभ्यः विक्रेतारः रात्रौ केन्द्रीकृतविक्रयणार्थं ताजाः फलानि शाकानि च अत्र आनयिष्यन्ति, अस्मिन् समये बहवः भोजनालयाः साधारणाः परिवाराः च सामग्रीं क्रेतुं सनाङ्गको-विपण्यं प्रति आगमिष्यन्ति, यस्य कृते "शाकस्य टोकरी" इति वक्तुं शक्यते नोम पेन्-नगरस्य जनाः "फलोद्यानपुत्रः" च ।
चीनसमाचारसेवायाः एकः संवाददाता अद्यैव शानाङ्गे मार्केट्-मध्ये प्रविष्टवान् यतः अद्यापि प्रातःकाले एव विक्रेतारः सामान्यव्यापार-विधाने न दृश्यन्ते स्म, ते च व्यक्तिगतग्राहकानाम् विषये अधिकं आकस्मिकाः आसन् विपण्यं जनानां पूर्णं भवति, फलशाकभारयुक्तानि यानानि च समये समये आगच्छन्ति, केचन जनाः मालस्य अवरोहणे व्यस्ताः भवन्ति, अन्ये तु स्वविरक्तसमयस्य लाभं गृहीत्वा स्तम्भेषु झपकी गृह्णन्ति
२०२४ तमस्य वर्षस्य सितम्बरमासे नोम् पेन्-नगरस्य सनाङ्गको-विपण्यां गोमांसस्य स्तम्भः । फोटो वांग फुयान् द्वारा
माडी तस्याः परिवारेण सह शानाङ्गे मार्केट् इत्यस्य प्रवेशद्वारे मोटरसाइकिलात् संयोजितस्य चल-स्टालस्य गोमांसस्य विक्रयं कुर्वन्ति । अहं तां सुव्यवस्थितं व्यवस्थितं च दृष्टवान्, छूरीं हस्ते धारयन्ती, समग्रं गोमांसखण्डं च क्षणमात्रेण स्वच्छं सुन्दरं च छिन्नम्। मट्टी इत्यस्याः स्तम्भः ग्राहकैः परिपूर्णः अस्ति, येषु अधिकांशः अत्र वृद्धाः ग्राहकाः सन्ति, ते प्रतिरात्रं वर्षा वा प्रकाशः वा, गोमांसम् क्रेतुं तस्याः स्तम्भे आगच्छन्ति ।
यदा सा बालिका आसीत् तदा मट्टी इत्यस्याः परिवारः २४ वर्षाणि यावत् शानाङ्गे मार्केट् इत्यत्र गोमांसस्य विक्रयं कुर्वन् अस्ति । इदानीं सा स्तम्भं गृह्णाति, गोमांसस्य संचालनं, सौदामिकी, लेखानिर्धारणं, लेखानिर्धारणं च सहजतया करोति । मट्टी प्रतिरात्रं १०:३० वादने समये एव प्रस्थानं करोति, परेण दिने प्रातः ६:०० वादनपर्यन्तं भवति । सा स्तम्भे पादौ क्रॉस् कृत्वा उपविष्टवती, तस्याः ५ वर्षीयः पुत्रः पृष्ठतः लघु झूले शयनं कृत्वा तस्याः मोबाईल-फोनेन सह क्रीडति स्म ।
जेफ् नामकः भारतीयः अस्मिन् विपणौ तदा तदा सामग्रीक्रयणार्थम् आगच्छति । सः अवदत् यत् अत्र भवन्तः दैनन्दिनजीवनाय आवश्यकानि सर्वाणि शाकानि, फलानि, मत्स्यानि, कुक्कुटानि, अण्डानि, मांसानि च क्रीतुम् अर्हन्ति, ये नवीनाः, किफायती च सन्ति। अपि च, क्रयणप्रक्रियायां भवन्तः विश्वस्य सर्वेभ्यः जनानां सह गपशपस्य, संवादस्य च अवसरं प्राप्नुवन्ति, यः अपि अतीव अद्भुतः अनुभवः अस्ति
२०२४ तमे वर्षे सितम्बरमासे नोम् पेन्-नगरस्य सनाङ्गको-विपण्यां फलानां थोकविक्रयणस्य स्तम्भः । फोटो वांग फुयान् द्वारा
शानाङ्गे-विपण्यां विशेष-अभ्यासकानां समूहः अस्ति ते लघुशकटान् धक्कायन्ति, स्वनियोक्तृणां अनुसरणं कृत्वा सर्वं मार्गं क्रीणन्ति, अन्ते च क्रीतवस्तूनि नियोक्तुः कारं प्रति धकेलन्ति, येन अल्पं आयं भवति ४० वर्षीयः पुनोङ्गः तेषु अन्यतमः अस्ति सः १० वर्षाणाम् अधिकं कालात् विपण्यां "निविदा"रूपेण कार्यं कुर्वन् अस्ति यतः सः किञ्चित् चीनीभाषां जानाति, तस्मात् सः कदाचित् क्रेतृणां विक्रेतृणां च अनुवादकरूपेण कार्यं कर्तुं साहाय्यं करोति ।
"अस्मिन् विपण्ये प्रायः चीनदेशीयाः जनाः थोकविक्रयणार्थं क्रयणार्थं च आगच्छन्ति। चीनीभाषां ज्ञात्वा कदाचित् मम व्यवसायाय प्रतिस्पर्धात्मकं लाभं प्राप्यते।" .
चीनीयः मालिकः झाङ्ग ताओ नोम पेन्-नगरे एकं विशेष-स्केवर्स-हॉटपॉट्-भोजनागारं चालयति तस्य एकं रहस्यं अस्ति यत् प्रातःकाले बन्दीकरणानन्तरं सनाङ्गको-विपण्यं गत्वा सामग्रीनां ताजगीं सुनिश्चितं करोति । सः अवदत् यत् अत्रत्यानि मूल्यानि द्वारे द्वारे वितरणात् अधिकं किफायतीनि सन्ति, अनेके चीनीयभोजनागाराः शानाङ्गे मार्केट् इत्यस्मात् क्रयणं कर्तुं चयनं कुर्वन्ति ।
फ्नोम पेन् सनान्गे मार्केट् इत्यत्र गत्वा अत्र सर्वविधजीवनस्य झलकं प्राप्तुं शक्यते । (उपरि)
प्रतिवेदन/प्रतिक्रिया