समाचारं

युक्रेनदेशस्य कनिष्ठः विदेशमन्त्री “अपमानेन पदं त्यक्तवान्” ।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्पष्टवर्णदोषयुक्तः "द्वितीयसङ्ख्या"

एतेन युक्रेनदेशः कुत्र नेष्यति ?

स्थानीयसमये सितम्बर्-मासस्य ५ दिनाङ्के युक्रेन-संसदेन अष्टानां नूतनानां मन्त्रिणां नियुक्तेः आधिकारिकरूपेण अनुमोदनं कृतम्, येन जेलेन्स्की-सर्वकारे कार्मिकसमायोजनस्य अस्य दौरस्य समाप्तिः समीपे अभवत् २०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् युक्रेन-सर्वकारेण कृतं बृहत्तमं कार्मिक-पुनर्स्थापनम् अपि एतत् अस्ति ।

यद्यपि ज़ेलेन्स्की इत्यनेन एतत् कार्मिकसमायोजनं सामान्यपरिवर्तनं इति व्याख्यातुं प्रयत्नः कृतः तथापि एजेन्स फ्रान्स्-प्रेस्, पोलिटिको इत्यादीनां यूरोपीय-अमेरिकन-माध्यमानां युक्रेन-सर्वकारस्य अन्तः स्रोतांसि उद्धृत्य राष्ट्रपतिकार्यालयस्य निदेशकस्य येर्माक् इत्यस्य एषः प्रयासः इति सूचितम् further centralize power. , विदेशमन्त्री कुलेबा यर्माकस्य दबावस्य कारणेन राजीनामा दातुं बाध्यः अभवत् ।

युक्रेन-माध्यमेषु टिप्पणीः ततोऽपि तीव्राः आसन् । "कीव पोस्ट्" इत्यस्य मुख्यसम्पादकः नहायलो कुलेबा इत्यस्य राजीनामाम् "अपमानजनकं निष्कासनं" इति उक्तवान् यत् "अहं जानामि यत् युक्रेनदेशः युद्धस्य मध्ये अस्ति, तस्य नेता तस्य निकटतमसहायकानां च ( येर्माक्) सम्मानस्य आवश्यकता वर्तते , परन्तु अस्य अर्थः न भवति यत् लोकतन्त्रस्य, मुक्ततायाः, उत्तरदायित्वस्य च मूलभूततमानां सिद्धान्तानां अवहेलना कर्तुं शक्यते” इति ।

निर्मातारः करियरकूटनीतिज्ञं बहिः पातयन्ति

४४ वर्षीयः द्मिट्रो कुलेबा युक्रेन-देशस्य इतिहासे कनिष्ठतमः विदेशमन्त्री अस्ति, युक्रेन-देशस्य स्वातन्त्र्यानन्तरं कठिनतमे काले विदेशमन्त्री च अस्ति अधुना एव सः एकं अद्वितीयं " त्यागपत्रस्य तूफानम्" अनुभवितवान् ।

एकतः पाश्चात्यसहयोगिभ्यः सः बहुप्रशंसां प्राप्तवान् अस्ति । अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् तम् आहूय स्वस्य "महान प्रशंसाम्, मैत्रीं च" प्रकटितवान् । जर्मनीदेशस्य विदेशमन्त्री बर्बोक् इत्यनेन उक्तं यत् कुलेबा इव "मया सह सहकार्यं कृतवन्तः" अल्पाः एव जनाः । एजेन्स फ्रान्स्-प्रेस् इत्यनेन विशेषज्ञानाम् उद्धृत्य उक्तं यत् सः "भ्रष्टः नास्ति, विशिष्टः पाश्चात्यराजनेता इव व्यवहारं च करोति" इति ।

ज़ेलेन्स्की इत्यस्य अन्तःवृत्तं तु कुलेबा इत्यस्य गमनसमये मौनम् अभवत् । यदा अमेरिकनमाध्यमेन "राजनेता" इत्यनेन दबावः कृतः तदा "जेलेन्स्की-अधिकारिणः सल्लाहकाराः च" अपि अवदन् यत् कुलेबा "विश्वस्य सर्वत्र सुप्रसिद्धः अभवत् अपि च, विगतवर्षे वाशिङ्गटन-नगरेण सह कीव-नगरस्य सम्बन्धं प्रवर्तयितुं अल्पं कार्यं कृतवान्" इति

"किं वयं राष्ट्रपतिना तस्य परितः स्थापितानां च कुलेबा प्रति कृतज्ञतायाः किमपि वचनं श्रुतवन्तः?" सम्मेलनेषु तथा राजीनामामतदानस्य कारणानि साक्षिणः भवन्ति। राष्ट्रपतिकार्यालयः कुलेबा इत्यस्य अग्रिमभूमिकायाः ​​निर्णयं कुर्वन् अपि अधिकं अपमानं कर्तुं शक्नोति, यत्र नाटो-सङ्घस्य अथवा यूरोपीयसङ्घस्य युक्रेन-देशस्य दूतरूपेण कार्यं कर्तुं शक्तिकेन्द्रात् बहिः स्थानान्तरणं कर्तुं शक्नोति

राजीनामापर्यन्तं राजनयिककुटुम्बे जन्म प्राप्य कुलेबा इमान्दारः, कुशलः, व्यावहारिकः, ठोससैद्धान्तिकमूलाधारः च इति प्रसिद्धः आसीत् सः २०१४ तमे वर्षे क्रीमिया-संकटस्य प्रकोपस्य अनन्तरं विदेशमन्त्रालये कार्यं कर्तुं प्रत्यागतवान्, अस्मिन् विभागे पुरातनकार्यप्रतिरूपेण रणनीतिकसंवादस्य, डिजिटलकूटनीतिस्य, सार्वजनिककूटनीतिस्य च नूतनानां अवधारणानां परिचयं कृतवान्, युक्रेनस्य प्रतिबिम्बं स्वस्य यूरोपीयस्य मनसि पुनः आकारितवान् तथा अमेरिकनसहयोगिनः, एतेषां देशानाम् नीतिसमुदायैः सह विश्वासस्य आधारः स्थापितः अस्ति ।

२०२४ तमस्य वर्षस्य जनवरीमासे येर्माक् (दक्षिणतः प्रथमः) कुलेबा (दक्षिणतः द्वितीयः) च संयुक्तरूपेण हङ्गरीदेशस्य विदेशमन्त्रिणा सह मिलितवन्तौ । युक्रेनस्य राष्ट्रपतिस्य कार्यालयस्य चित्रम्/जालस्थलम्

युक्रेनदेशस्य विदेशमन्त्रालयस्य एकः वरिष्ठः अधिकारी चीन न्यूज वीकली इत्यस्मै प्रकटितवान् यत् २०२२ तमस्य वर्षस्य फरवरी-मासस्य २१ दिनाङ्के रूसदेशेन डोनेट्स्क-लुहान्स्क-शासनयोः "देशाः" इति "मान्यता" दत्तस्य तत्क्षणात् एव कुलेबा एषः निर्णयः विदेशमन्त्रालयस्य कानूनी अन्तर्राष्ट्रीयन्यायालये कार्यवाही आरभ्यत इति दलम्। २६ फरवरी दिनाङ्के युक्रेनदेशेन औपचारिकरूपेण अन्तर्राष्ट्रीयन्यायालये स्थितिः प्रस्तुता, एकमासस्य अन्तः न्यायालयेन निर्गतं "युद्धविरामस्य आह्वानं" इति अन्तरिमपरिहारः प्राप्तः, येन "कानूनीयुद्धस्य" प्रभावशीलता अधिकतमा अभवत् तदतिरिक्तं कुलेबा अन्तर्राष्ट्रीयन्यायस्य नूतनदृष्टिकोणं अपि अग्रे कृतवान् यत् "शान्तिस्य परिस्थितयः आक्रमणं क्रियमाणेन देशेन परिभाषिताः भवन्ति", यस्य उपयोगं सः युद्धविरामवार्तालापेषु, शान्तिशिखरसम्मेलनेषु च बहुवारं प्रयुक्तवान्

युद्धस्य गतिरोधस्य अनन्तरं कुलेबा अन्तर्राष्ट्रीयसमर्थनं प्राप्तुं व्यावहारिकपद्धतिं प्रयुक्तवान् । सः रूसस्य महत्त्वपूर्णस्य आर्थिकसाझेदारस्य भारतस्य ऐतिहासिकं भ्रमणं प्राप्तवान्, भारतीयनेतुः कीव-नगरस्य भ्रमणस्य सुविधां च कृतवान् । सः अमेरिकीविदेशसचिवस्य पूर्वसचिवस्य वैचारिकविरासतां प्रशंसितुं न संकोचम् अकरोत्, यद्यपि उत्तरसचिवः तस्य मृत्युपूर्वं "अधिकवास्तविकरूस-युक्रेन-युद्धविरामस्य" वकालतम् अकरोत् तस्य विपरीतम्, जेलेन्स्की इत्यस्य मुख्याधिकारी येर्माक् इत्यनेन स्वस्य श्रद्धांजलिपत्रे अपि किसिन्जर इत्यस्य परितः "विशालविवादः" इति विषये बलं दत्तम् ।

युद्धस्य आरम्भात् पूर्वमेव कुलेबा-येर्माक्-योः मध्ये विग्रहः प्रारब्धः आसीत् । युक्रेन-सर्वकारस्य एकः वरिष्ठः अधिकारी अमेरिकन-माध्यमेभ्यः "राजनेता" इत्यस्मै स्पष्टतया अवदत् यत् "सर्वः जानन्ति यत् तेषां विग्रहः अस्ति। अहं एकवारं अपि तस्य साक्षी अभवम्।"

२०१९ तमस्य वर्षस्य मेमासे येर्माक् नामकः उत्पादकः पूर्ववकीलः च यस्य कूटनीतिक-अनुभवः नास्ति, सः नवनिर्वाचितेन राष्ट्रपतिना जेलेन्स्की इत्यनेन विदेशनीतिकार्याणां राष्ट्रपतिसहायकरूपेण नियुक्तः एतत् तस्य प्रथमं सर्वकारीयपदम् आसीत् । तदनन्तरं सः अमेरिकीनिर्वाचनस्य विस्फोटं कृत्वा "युक्रेन-फोन-काण्डस्य" नायकः अभवत् : सः ट्रम्पस्य प्रतिनिधिस्य गिउलियानी इत्यस्य पक्षतः ज़ेलेन्स्की-इत्यनेन सह सम्पर्कं कृत्वा अन्यपक्षं प्रतिज्ञातवान् यत् युक्रेन-सर्वकारः युक्रेन-प्रश्ने हन्टर-बाइडेन्-इत्यस्य अर्थव्यवस्थायाः अन्वेषणं करिष्यति इति प्रायः नियन्त्रणात् बहिः गतः एषा कूटनीतिक-अशान्तिः यर्माकस्य राष्ट्रपतिकार्यालयस्य निदेशकत्वेन निरन्तरकार्यकालस्य प्रभावं न कृतवान् ।

२०२२ तमस्य वर्षस्य फरवरी-मासस्य अनन्तरं येर्मक् इत्यनेन राष्ट्रपतिकार्यालये बहुसमूहाः स्थापिताः येन ते रूसविरुद्धप्रतिबन्धाः, अन्तर्राष्ट्रीयसुरक्षाप्रतिश्रुतिः, शान्तिशिखरसम्मेलनानि, अमेरिकादेशेन सह वार्तालापाः इत्यादयः विषयाः च उत्तरदायी भवन्ति पोलिटिको इत्यनेन प्रकटितं यत् विगतवर्षे ज़ेलेन्स्की-वाशिङ्गटनयोः मध्ये संचारः "मुख्यतया राष्ट्रपतिकार्यालयस्य, विशेषतः येर्माक् इत्यस्य च उत्तरदायित्वं" अस्ति एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते, तस्मिन् एव काले कुलेबा इत्यस्याः विदेशमन्त्रालयस्य "सञ्चालनविधिः" इति आलोचना कृता अस्ति, निर्णयनिर्माणे च सः निरन्तरं हाशियाः अभवत्

अस्मिन् वर्षे एप्रिलमासे राष्ट्रपतिकार्यालयस्य उपनिदेशकः आन्द्रेई सिबिहा विदेशमन्त्रालयस्य उपमन्त्रीरूपेण स्थानान्तरितः अभवत् एतत् यर्माकस्य विदेशमन्त्रालयस्य पूर्णनियन्त्रणार्थं एकं सोपानम् इति दृष्टम्। तस्मिन् समये एकः वरिष्ठः सर्वकारीयः अधिकारी "कीव् इन्डिपेण्डन्ट्" इत्यस्मै अवदत् यत् सिबिहा कुलेबा इत्यस्य उत्तराधिकारी भवितुं "केवलं समयस्य विषयः" इति । अधुना सिबिहा खलु नूतनः विदेशमन्त्री अभवत् ।

युक्रेनदेशस्य राजनैतिकपर्यवेक्षकः माइकोला डाविडिक् कीव् इन्डिपेण्डन्ट् इति वृत्तपत्राय अवदत् यत् सिबिहा "कुलेबा इत्यस्मात् श्रेष्ठः न भवितुम् अर्हति" इति । एषः अलङ्कारः । अधिकाः समीक्षकाः मन्यन्ते यत् कुलेबा-संस्थायाः विदेशमन्त्रालयस्य नियन्त्रणं क्रमेण त्यक्त्वा युक्रेन-देशस्य कूटनीतिककार्यस्य व्यावसायिक-मानकानां क्षयः अभवत्

एकं विशिष्टं उदाहरणं अस्ति यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासे गाजा-देशे मानवीय-संकटस्य वर्धनानन्तरं ज़ेलेन्स्की-येर्माक्-योः शीघ्रमेव इजरायल्-देशस्य "पक्षः" भवितुं चयनं कृतम्, येन "वैश्विक-दक्षिणस्य" हृदयं मनः च सहसा नष्टम् अभवत् अस्मिन् वर्षे जूनमासपर्यन्तं ज़ेलेन्स्की इत्यनेन प्यालेस्टाइन-देशस्य स्पष्टसमर्थनं प्रकटयित्वा शान्ति-शिखरसम्भात् पूर्वं किञ्चित् अन्तर्राष्ट्रीय-प्रतिष्ठा पुनः स्थापिता, परन्तु एतत् अद्यापि अनेकेषां "ग्लोबल-दक्षिण"-देशानां कृते शिखर-सम्मेलने भागं गृह्णन्तः प्रतिनिधिनां स्तरं न्यूनीकर्तुं प्रमुखं कारणम् आसीत्

युक्रेनदेशस्य हाले गम्भीराणां कूटनीतिकदोषाणां श्रृङ्खलायां कुलेबा इत्यस्य भूमिकायाः ​​विषये बहिः जगत् स्पष्टं नास्ति, परन्तु यत् निश्चितं तत् अस्ति यत् येर्माक् इत्यनेन सह वर्धमानविवादानाम् कारणात् कुलेबा इदानीं कीव-कमाण्डस्य सदस्यः इति न गण्यते "कुलेबा ३००% निष्ठावान् अस्ति चेदपि राष्ट्रपतिकार्यालयः कस्मैचित् कूटनीतिकमार्गान् समर्पयितुं न शक्नोति यस्य तेषां निश्चयः नास्ति यत् सः स्वस्य शिबिरस्य अस्ति।"

२०२४ तमे वर्षे फेब्रुवरीमासे येर्माक् विदेशेषु युक्रेनदेशस्य राजदूतानां सभायाः अध्यक्षतां कृतवान् यत् शान्तिशिखरसम्मेलनस्य विषये चर्चां कृतवती । हरितवस्त्रधारी यर्मक्, कुलेबा च तस्य पार्श्वे उपविष्टः अस्ति। युक्रेनस्य राष्ट्रपतिस्य कार्यालयस्य चित्रम्/जालस्थलम्

“tough guys” इत्यस्य दोषाः २.

कीव-देशस्य निर्णयकर्तृषु कुलेबा-सदृशं नाटकं प्रथमवारं न घटितम् । अस्मिन् वर्षे फेब्रुवरीमासे येर्माक् इत्यनेन बहुप्रशंसितस्य युक्रेन-सेना-प्रमुखस्य ज़ालुज्नी-इत्यस्य त्यागपत्रस्य अध्यक्षता कृता इति विश्वासः आसीत् । मेमासे पुनर्निर्माणकार्याणां प्रभारी युक्रेनदेशस्य उपप्रधानमन्त्री कुब्राकोवः निष्कासितः, येन पाश्चात्यजनमतस्य व्यापकः संशयः उत्पन्नः

अमेरिकी-सरकारस्य पूर्व-अधिकारी, जर्मन-मार्शल-कोषस्य वरिष्ठः सहकर्मी च जोश रुडोल्फ् इत्यनेन दर्शितं यत् पुनर्निर्माण-समर्थनस्य शतशः अरब-डॉलर्-रूप्यकाणां प्राप्त्यर्थं कुब्राकोव-महोदयेन भ्रष्ट-युक्रेन-सर्वकारे "विश्वसनीय-सङ्गठनम्" स्थापितं, वेस्टर्न्-सङ्घस्य विश्वासः च अभवत् allies. "transparency team", "किन्तु येर्मकस्य विश्वासः आसीत् यत् 'transparency team' एकं शक्तिकेन्द्रं जातम् यत् सः पूर्णतया नियन्त्रयितुं न शक्नोति।" फलतः कुब्राकोवः बहिः आसीत्, तस्य मूलतः प्रभारी आसीत् विभागः राष्ट्रपतिकार्यालयेन सह सत्तायाः विकेन्द्रीकरणं कर्तुं शक्नुवन्तः अन्यस्य नेतृत्वसमूहस्य उद्भवं परिहरितुं विभक्तः

विडम्बना अस्ति यत् युक्रेनसर्वकारे अस्य कार्मिकपरिवर्तनस्य विषये प्रश्नं कृत्वा पाश्चात्यभाष्यकारैः कुब्राकोवस्य प्रतिस्थापनरूपेण प्रथमः व्यक्तिः प्रस्तावितः कुलेबा आसीत् परन्तु कुलेबस्य एषा उच्चा मान्यता तस्य पतनं त्वरयति स्यात्।

कुलेबा इत्यस्य स्थाने सिबिहा इत्यस्य अतिरिक्तं यूक्रेन-सर्वकारेण अस्मिन् समये सप्तमन्त्रिपदानां कार्मिकव्यवस्थासु अपि समायोजनं कृतम् अस्ति मुख्यः परिवर्तनः अस्ति यत् केषाञ्चन परीक्षितानां मन्त्रिणां स्थानान्तरणं राष्ट्रपतिकार्यालयं प्रति स्वक्षेत्रस्य प्रभारी भवितुं निरन्तरं करणीयम्, तथा च same time "transfer" राष्ट्रपतिकार्यालयस्य अनेकाः वरिष्ठाः अधिकारिणः मन्त्रीरूपेण कार्यं कुर्वन्ति ।

सामरिकउद्योगमन्त्री कामिशिन् शस्त्राणां आधारभूतसंरचनाकार्यस्य च उत्तरदायी भवितुं राष्ट्रपतिकार्यालये स्थानान्तरितः;उपप्रधानमन्त्री वेरेश्चुक्, यः कब्जितक्षेत्रकार्याणां उत्तरदायी आसीत्, सः राष्ट्रपतिकार्यालयस्य उपनिदेशकपदे अपि स्थानान्तरितः अभवत्, तस्य प्रभारी च अभवत् occupied territory affairs.

राष्ट्रपतिकार्यालयस्य उपनिदेशकः ओलेक्सी कुलेबा उपप्रधानमन्त्री नियुक्तः, अस्मिन् वर्षे मेमासे कुब्राकोवस्य राजीनामादस्य अनन्तरं अवशिष्टं पुनर्निर्माणं पुनर्प्राप्तिकार्यं च आधिकारिकतया स्वीकृतवान्। राष्ट्रपतिकार्यालयस्य अन्यः उपनिदेशकः तोचित्स्की संस्कृतिसूचनामन्त्रीपदे स्थानान्तरितः अभवत् तस्य मुख्यं कार्यं "असत्यसूचनायाः संयोजनम्" इति कथ्यते ।

युक्रेन-संसदस्य उदारपक्षस्य सदस्यः झेलेज्नियाक् कीव-इण्डिपेण्डन्ट्-पत्रिकायाः ​​समक्षं निष्कर्षं गतवान् यत् कस्य उत्तराधिकारी भवति इति महत्त्वं नास्ति, केवलं परिवर्तनं भवति यत् "अधिकाः जनाः येर्माक् प्रति निष्ठावान् भविष्यन्ति" इति यूरोपीयएकतापक्षस्य सदस्यः होन्चारेन्को इदानीं सर्वकारः केवलं "राष्ट्रपतिकार्यालयस्य विभागः" इति अवदत् ।

युद्धकाले सत्तायाः एकाग्रतां वर्धयितुं यत्किमपि कार्यं निर्दोषम् आसीत् इति ज़ेलेन्स्की-येर्माक्-योः समर्थकानां मतम् । "अस्माभिः राष्ट्रपतिं श्रोतव्यं, सः निर्णयं कर्तुं अर्हति यत् सः केन सह कार्यं कर्तुं अधिकं सहजः अस्ति" इति सत्ताधारी सेवण्ट् आफ् द पीपुल् पार्टी इत्यस्य विधायकः संसदस्य विदेशसम्बन्धसमितेः अध्यक्षः च मेरेज्को अवदत्।

न्यूनातिन्यूनम् एतावता ज़ेलेन्स्की यस्य व्यक्तिस्य सह कार्यं कर्तुं सर्वाधिकं सहजतां अनुभवति सः येर्माक् अस्ति । युक्रेनदेशे अमेरिकीराजदूतः पूर्वः टेलरः अवदत् यत् जेलेन्स्की येर्माक् इत्यस्य उपरि "अतिनिर्भरः" अस्ति । २०१० तमे वर्षात् ते परस्परं परिचिताः आसन्, यदा ज़ेलेन्स्की युक्रेनदेशस्य हास्यनटः आसीत्, येर्माक् च तस्य वकीलः आसीत् ।

२०२४ तमस्य वर्षस्य जुलैमासे कुलेबा (वामतः द्वितीयः) येर्माक् (वामतः चतुर्थः) च तेषां सह ओडेसानगरे युक्रेनदेशस्य पतितानां सैनिकानाम् शोकं कर्तुं गतवन्तौ । युक्रेनस्य राष्ट्रपतिस्य कार्यालयस्य चित्रम्/जालस्थलम्

कुलेबा इव ५४ वर्षीयः यर्माकः अपि राजनयिकपरिवारात् आगतः अस्ति तस्य पिता अफगानिस्तानस्य सोवियत-आक्रमणस्य समये अफगानिस्तान-देशे दूतावासे राजनयिकरूपेण कार्यं कृतवान् । एतेन येर्माक् विदेशनीतिनिर्माणस्य शक्तिं ग्रहीतुं किमर्थम् एतावत् दृढनिश्चयः आसीत् इति व्याख्यातुं शक्नोति ।

अद्य कीव-नगरस्य मध्यभागे स्थिते राष्ट्रपतिभवने ज़ेलेन्स्की-महोदयस्य कार्यालयं चतुर्थे तलस्य उपरि अस्ति, येर्माक् द्वितीयतलस्य कार्यं करोति । राष्ट्रपतिस्य सम्पूर्णे कार्यालये ६ उपनिदेशकाः, १ मुख्याधिकारी, १ प्रेससचिवः च सन्ति । येर्मक् सर्वदा सर्वाधिकं प्रयत्नशीलः भवति। तस्य समीक्षकाः अपि तस्य दुर्लभं घण्टां यावत् कार्यं कर्तुं क्षमताम् अङ्गीकुर्वन्ति । तस्य भार्या वा बालकाः वा नास्ति, सः खादति, निद्रां करोति, कार्यालये निद्रां करोति, दुर्लभतया च पिबति ।

परन्तु यथा यथा येर्माक् तथा कुलेबा, कुब्राकोव, ज़ालुज्नी इत्यादीनां मध्ये विग्रहाः सार्वजनिकाः भवन्ति स्म, तथैव तस्य परितः केचन अधिकारिणः अपि अस्य "कठोरस्य वयस्कस्य" दोषाणां विषये चिन्तयितुं आरब्धवन्तः राष्ट्रपतिकार्यालयस्य पूर्वसल्लाहकारः अरेस्टोविच् इत्यनेन मीडियाभ्यः प्रकाशितं यत् यावत् युद्धस्य आरम्भः न भवति तावत् येर्माक् अद्यापि रूसीभाषायां ज़ेलेन्स्की इत्यनेन सह संवादं कर्तुं चयनं करिष्यति स्म ।

वार्सा-नगरस्य प्राच्य-अध्ययन-केन्द्रस्य प्रतिवेदने उल्लेखितम् यत् येर्माकस्य विशेषता अस्ति यत् "निजी-संवादः, शीघ्र-निर्णयः च मन्द-नौकरशाही-प्रक्रियाणाम् अपेक्षया अधिकं प्रभावी इति विश्वासः" इतियदि युक्रेनस्य मूल अर्धराष्ट्रपतिराजनैतिकप्रतिरूपं प्रभावीरूपेण कार्यं कर्तुं शक्नोति तर्हि पर्याप्तपरिवेक्षणेन यर्माकस्य कार्यालयेन युक्रेनसर्वकारस्य दक्षतायां सुधारः भविष्यति।परन्तु यस्मिन् सन्दर्भे युद्धं गतिरोधं प्रविष्टम् अस्ति तथा च संसदस्य भूमिकां कर्तुं प्रायः असम्भवः अस्ति, तस्मिन् सन्दर्भे स्पष्टचरित्रदोषयुक्तः "द्वितीयसङ्ख्या" युक्रेनदेशं कुत्र नेष्यति?

अस्मिन् वर्षे जूनमासे कृते सर्वेक्षणे ज्ञातं यत् युक्रेनदेशस्य ४३% जनाः ज़ेलेन्स्की इत्यस्य नेतृत्वे युक्रेनदेशस्य लोकतन्त्रस्य गुणवत्तायां न्यूनतां प्राप्तवन्तः इति मन्यन्ते, परन्तु केवलं ११% जनाः एव एतत् युद्धस्य कारणं वदन्ति ५०% जनाः मन्यन्ते यत् ज़ेलेन्स्की इत्यस्य परितः "भ्रष्टाः अनैष्ठिकाः" सहायकाः एव एतासां समस्यानां मुख्यकारणाः सन्ति, ५६% जनाः येर्माक् इत्यस्य विषये एव अविश्वासं प्रकटितवन्तः

कुलेबा, कुब्राकोव, ज़ालुज्नी इत्येतयोः भाग्यस्य विषये रुडोल्फ् इत्यनेन सूचितं यत् "विगतदशके युक्रेन-शासनस्य सुधारणे संलग्नाः सर्वे सुविदिताः सन्ति यत् एतत् न प्रथमवारं न च अन्तिमवारं यत् विश्वसनीयाः सुधाराः केवलं तेषां उत्कृष्टकार्यस्य कारणात् तथा च वर्धमानः प्रभावः, ते अन्ततः हाशियाः अभवन्” तथापि अस्मिन् समये बृहत्तरस्य संकटस्य सन्दर्भे केचन विदेशीयाः बलाः ये यूक्रेनस्य आन्तरिकशासनस्य विषये सर्वदा चिन्तिताः सन्ति, गहनतया च संलग्नाः आसन् अमेरिकीसरकारस्य अधिकारिणः केवलं मीडियाभ्यः अवदन् यत् युक्रेनदेशे कार्मिकपरिवर्तनं "चिन्ताजनकम्" इति ।

चीन समाचार साप्ताहिक

प्रतिवेदन/प्रतिक्रिया