समाचारं

'तण्डुलदङ्गा' जापानदेशस्य परीक्षणं करोति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानी-मेजयोः तण्डुलं सामान्यं मुख्यं भोजनं भवति । जापानदेशे ये सुशी, तण्डुलगोलाः, गोमांसतण्डुलाः, रक्तबीनतण्डुलाः इत्यादयः लोकप्रियाः सन्ति ते सर्वे तण्डुलैः निर्मिताः भवन्ति । परन्तु अस्मिन् ग्रीष्मकाले जापानदेशे तण्डुलस्य आपूर्तिः अभावः आसीत्, यत् जापानीमाध्यमेन "रेइवा तण्डुलदङ्गा" इति उक्तम् ।

अस्मिन् वर्षे जुलैमासात् आरभ्य,नागानो-प्रान्तस्य सुपरमार्केटाः आश्रयं कृतवन्तःअयं प्राप्तः“प्रतिपरिवारं केवलं एकं पुटम्” इति क्रयप्रतिबन्धनीतिः ।. अपर्याप्तआपूर्तिकारणात् हिरोशिमा-प्रान्तस्य केचन सुपरमार्केट्-संस्थाः जून-मासस्य अन्ते आरभ्य १० किलोग्राम-तण्डुल-विक्रयणं त्यक्त्वा ५किलो-४किलो-तण्डुल-विक्रयणं कृतवन्तः तण्डुलस्य अभावात् स्थानीयतया उत्पादितस्य "कोशिहिकारी तण्डुलस्य" मूल्यं अपि २४०० येन्/५ किलोग्रामपर्यन्तं वर्धितम् अस्ति, यत् गतवर्षस्य समानकालस्य अपेक्षया प्रायः ३०० येन् अधिकम् अस्ति

अगस्तमासे मियाजाकीप्रान्ते भूकम्पेन तण्डुलस्य अभावः अधिकं वर्धितः. यथा जापान-मौसम-संस्थायाः भूकम्पस्य अनन्तरं नानकाई-गर्ते तीव्र-भूकम्प-चेतावनी जारीकृता, तथैव तण्डुलानां, यस्य पूर्वमेव अभावः आसीत्, सः "आपदा-आरक्षित-सामग्री" अभवत् अनेकसुपरमार्केट्-मध्ये "रिक्ताः" आसन् । सम्प्रति यद्यपि आपदा-चेतावनी उद्धृता तथापि समग्र-स्थितौ सुधारः न अभवत्, अद्यापि तण्डुल-पुटं प्राप्तुं कठिनम् अस्ति । मीडिया-सञ्चारमाध्यमानां समाचारानुसारं चिबा-प्रान्ते उत्पादिताः नूतनाः तण्डुलाः अधुना क्रमेण विपण्यां प्रक्षेपणं आरब्धाः, परन्तु अलमार्यां स्थापिताः एव विक्रीयन्ते

जापानदेशस्य टोक्योनगरस्य सुपरमार्केटशृङ्खलायाः अलमार्यां तण्डुलाः जुलैमासस्य २६ दिनाङ्के। फोटो zhong ya (सिन्हुआ न्यूज एजेन्सी) द्वारा

मि हुआङ्गः किमर्थं प्रादुर्भूतः ?

जापानी-अधिकारिभिः दत्तं व्याख्यानं मुख्यतया त्रयः पक्षाः केन्द्रीकृताः सन्ति ।प्रथमः, २०२३ तमे वर्षे मौसमः अतीव उष्णः आसीत्, सामान्यतया तण्डुलकर्णाः सम्यक् न वर्धन्ते स्म, यस्य परिणामेण तण्डुलस्य उत्पादनं गुणवत्ता च बहु प्रभाविता अभवत् ।क्षणकोविड-१९ महामारी-पश्चात् बहिः भोजनं कर्तुं जनानां माङ्गल्यं पुनः प्राप्तम् अस्ति तदतिरिक्तं येन-मूल्यानां अवमूल्यनेन उत्तेजितः, जापानदेशं गच्छन्तीनां विदेशीयपर्यटकानाम् संख्यायां वृद्धिः अभवत्, यस्य परिणामेण तण्डुलस्य सेवनस्य महती वृद्धिः अभवत् ।तृतीयं, भूकम्प-आपदा-चेतावनीभिः जनानां आतङ्कः वर्धितः, येन तण्डुल-अभावस्य विषये सर्वेषां वर्गानां चिन्ता शीघ्रमेव "तण्डुल-धावने" परिणता

अन्यत् कारकं यत् सर्वैः वर्गैः आलोचितं तत् अस्ति यत्एतस्य तण्डुल-अभावस्य निवारण-प्रक्रियायां जापान-देशस्य कृषि-वन-मत्स्यपालन-मन्त्रालयस्य मुख्य-उत्तरदायी-एककत्वेन "शयना" इत्येतस्मात् अन्यः विकल्पः नास्ति ।. जापानस्य प्रधानमन्त्री फुमियो किशिडा अद्यैव एकां समागमं कृत्वा कृषि, वानिकी, मत्स्यपालनमन्त्रालयं "उपभोक्तृणां दृष्ट्या स्थित्वा तण्डुलसञ्चारसमस्यायाः समाधानार्थं परिश्रमं कर्तुं" आह तथापि दबावं पारयितुं थोकविक्रेतृभ्यः पृच्छितुं च विहाय consignees to "come on", कृषि, वानिकी, मत्स्यपालनमन्त्रालयः अन्यं किमपि उपायं न कृतवान् इव ।

किञ्चित्कालं यावत् प्रचलति तण्डुलस्य अशान्तिस्य सम्मुखे स्थानीयसरकाराः पूर्वमेव अभिभूताः सन्ति। ओसाका-प्रान्तस्य सर्वेक्षणेन ज्ञायते यत् ८०% स्थानीय-खुदरा-भण्डारेषु तण्डुलस्य आपूर्तिः नास्ति । अगस्तमासस्य २६ दिनाङ्के ओसाका-प्रान्तस्य राज्यपालः योशिमुरा हिरोफुमी इत्यनेन "आरक्षिततण्डुलानां गोदामेषु निद्रां कर्तुं आवश्यकता नास्ति" इति विश्वासेन आरक्षिततण्डुलानां मुक्तिं कर्तुं सर्वकारेण आह

बहुवर्षेभ्यः पूर्वं जापानसर्वकारेण "पञ्चवर्षीयतण्डुलभण्डारव्यवस्था" कार्यान्विता, यस्य अर्थः अस्ति यत् सः प्रतिवर्षं द्विलक्षटनं नूतनतण्डुलं क्रीणाति, सम्भाव्यतण्डुलविफलतायाःसंकटस्य निवारणाय पञ्चवर्षपर्यन्तं स्थापयति च ५ वर्षाणि यावत् न प्रयुक्ताः वृद्धाः तण्डुलाः आहाररूपेण विक्रीयन्ते। आँकडानुसारं जापानी-सर्वकारस्य वार्षिकव्ययः अस्मिन् परियोजनायां ४० अरब येन् तः ५० अरब येन् यावत् भवति, यत् वित्तेन वह्यते । अतः जापानीसर्वकारस्य धान्यभण्डारः तुल्यकालिकरूपेण पर्याप्तः भवेत् ।

किन्तु,कृषि-वन-मत्स्य-मन्त्रालयस्य मतं यत् आरक्षिततण्डुलानां उपयोगस्य आवश्यकता नास्ति ।कृषि, वानिकी, मत्स्यपालनमन्त्री तेत्सुशी साकामोटो इत्यनेन अगस्तमासस्य २७ दिनाङ्के पत्रकारसम्मेलने उक्तं यत् सितम्बरमासे नूतनाः तण्डुलाः विपण्यां भविष्यन्ति, आरक्षितधान्यानां विमोचनार्थं च यावत् प्रक्रिया सम्पन्नं भवति तावत् यावत् तण्डुलानां अभावः भवति समस्या उपशमिता स्यात्। कृषि-वन-मत्स्य-मन्त्रालयेन न्यायः कृतः यत् चिबा-प्रान्ते, इबाराकी-प्रान्ते च उत्पादिताः नूतनाः तण्डुलाः पूर्वमेव विपण्यां सन्ति, निइगाटा-प्रान्तात्, तोहोकु-प्रदेशात् च तण्डुलानां कटनी शीघ्रमेव भविष्यति अतः नूतन-तण्डुलानां आपूर्तिः क अचिरेण भविष्ये शिखरम्। तदतिरिक्तं, यतः जनानां भण्डारणस्य माङ्गल्यं दुर्बलं भवति, भविष्ये आतङ्कक्रयणं क्रमेण न्यूनीभवति, तदनुसारं सूचीः पुनः स्वस्थः भविष्यति

जापानदेशस्य टोक्योनगरस्य सुपरमार्केटशृङ्खलायाः अलमार्यां तण्डुलाः जुलैमासस्य २६ दिनाङ्के. फोटो zhong ya (सिन्हुआ न्यूज एजेन्सी) द्वारा

यद्यपि कृषिवनमत्स्यपालनमन्त्रालयः अतीव आत्मविश्वासयुक्तः दृश्यते तथापिपरन्तु जनाः सामान्यतया असन्तुष्टाः भवन्ति. यतः जापानदेशस्य तण्डुलस्य अभावः अधुना एव न प्रादुर्भूतः यदि कृषिवनमत्स्यपालनमन्त्रालयेन पूर्वं कार्यवाही कृता स्यात् तर्हि तण्डुलस्य कोलाहलः न स्यात् अपि च कृषि-वन-मत्स्य-मन्त्रालयेन एकमासाधिकपूर्वं स्पष्टतया आँकडानि प्रकाशितानि यत् २०२४ तमस्य वर्षस्य जून-मासपर्यन्तं मुख्याहारस्य तण्डुलस्य माङ्गलिका वर्षे वर्षे ११०,००० टन-वृद्ध्या ७०२ मिलियन-टन-पर्यन्तं प्राप्ता इति .

वक्तव्यं यत् ग्रीष्मकालीनतापस्य सिद्धान्तः वा, पर्यटकानाम् "भक्षणस्य" सिद्धान्तः वा आपदानां समये भण्डारणस्य सिद्धान्तः वा, ते केवलं अल्पकालीनकारकाः एव सन्ति ये तण्डुलस्य अभावं प्रेरयन्तिजापानदेशस्य तण्डुलस्य अभावस्य वास्तविकं मूलकारणं नीतिप्रधानता एव

तण्डुलमूल्यानां निर्वाहार्थं जापानदेशेन दीर्घकालं यावत् कृषिभूमिस्य तण्डुलस्य उत्पादनस्य च परिमाणं सक्रियरूपेण नियन्त्रयितुं उद्देश्यं "कमीकरण" नीतिः कार्यान्वितवती यद्यपि २०१८ तमे वर्षे एषा नीतिः स्थगितः आसीत् तथापि तण्डुलस्य उत्पादनस्य निरोधात्मकप्रभावस्य विपर्ययः कठिनः अभवत् तदतिरिक्तं जापानी-सर्वकारः तण्डुल-सोयाबीन-इत्यादीनां खाद्यसस्यानां उत्पादनं कुर्वतां कृषकाणां कृते अनुदानं ददाति स्म, येन रोपण-उद्योगस्य विशेषसस्येषु परिवर्तनं "प्रवर्तनं" भवति अस्मिन् नीतिमार्गदर्शने खाद्यतण्डुलानां भण्डारः न्यूनः जातः, मूल्यानि च अधिकानि इति न आश्चर्यम् ।

तण्डुलस्य अशान्तिः कियत्कालं यावत् स्थास्यति इति विषये मताः भिन्नाः सन्ति । अगस्तमासे टोक्यो महानगरीयक्षेत्रेण प्रकाशितेन नवीनतमेन उपभोक्तृमूल्येन सूचकाङ्केन ज्ञायते यत् गतवर्षस्य समानकालस्य तुलने तण्डुलमूल्यानि २६.३% तीव्ररूपेण वर्धितानि सन्ति इति अपेक्षा अस्ति यत् तेषां मुख्याहाररूपेण तण्डुलं प्रति परिवर्तनं कुर्वतां कृषकाणां संख्यायां वृद्धिः भविष्यति भविष्ये, तण्डुलस्य अभावस्य समस्या च निवारणं भविष्यति इति अपेक्षा अस्ति।

तथापि अधुना अधिकः त्वरितः विषयः अस्ति। इदानीं जापानस्य नूतनतण्डुलकट्यस्य कृते अयं महत्त्वपूर्णः समयः अस्ति, परन्तु "शान्शान्"-तूफानः जापानदेशे आक्रमणं कृतवान्, येन न केवलं कृषकाणां फलानां कटनीप्रक्रियायां विलम्बः जातः, अपितु अद्यापि न कटितानां तण्डुलक्षेत्रेषु विनाशकारी आघातः अपि भवितुम् अर्हति यदि यथानिर्धारितं नूतनतण्डुलानां प्रक्षेपणं कर्तुं न शक्यते तर्हि तण्डुलस्य अभावेन उत्पन्नः कोलाहलः दीर्घकालं यावत् निरन्तरं भविष्यति इति मम भयम् अस्ति।

स्रोत/आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया