समाचारं

प्रमुख शक्ति कूटनीति·shandong moment丨मध्य आफ्रिका गणराज्यस्य राष्ट्रपति touadera सह अनन्यसाक्षात्कार

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

16:53
qilu.com·lightning news इत्यनेन ७ सितम्बर् दिनाङ्के ज्ञापितं यत् २०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार्यस्य विषये मञ्चस्य शिखरसम्मेलनं बीजिंगनगरे ४ सितम्बर् तः ६ सितम्बर् पर्यन्तं भविष्यति। अगस्तमासस्य ३० दिनाङ्के मध्य आफ्रिकागणराज्यस्य राष्ट्रपतिः टौआडेरा तस्य प्रतिनिधिमण्डलेन सह प्रथमवारं शाण्डोङ्ग-नगरं गतवान् । शाण्डोङ्ग रेडियो तथा दूरदर्शनस्थानकं, शाण्डोङ्ग अन्तर्राष्ट्रीयसञ्चारकेन्द्रं, लाइटनिङ्ग् न्यूजक्लायन्ट् च संयुक्तरूपेण "मेजर पावर डिप्लोमेसी·शाण्डोङ्ग मोमेण्ट्" इति विशेषकार्यक्रमस्य आरम्भं कृतवन्तः तथा च मध्याफ्रिकागणराज्यस्य अध्यक्षेन श्री टौएडेरा इत्यनेन सह अनन्यसाक्षात्कारं कृतवन्तः।
ले सोमेट 2024 डु फोरम सुर ला सहकार्य सिनो-अफ्रिका (focac) s'est tenu à pékin du 4 au 6 septembre. ले 30 août, ले राष्ट्रपति touadéra दे ला रिपब्लिक centrafricaine एट सा délégation ont visité ले shandong pour ला प्रीमियर fois. ला स्टेशन डी रेडियो एट डी टेलिविजन डी शांडोंग, ले सेंटर इंटरनेशनल डी कम्युनिकेशन डी शांडॉन्ग एट ले क्लाइंट मोबाइल डी फ्लैश न्यूज ओन्ट lancé conjointement une émission spéciale intitulée « ला डिप्लोमेटी डी ग्रांड्स पेस, ले मोमेंट डु शेडोंग » एट ओन्ट interviewé m. touadéra, राष्ट्रपति डी ला रिपब्लिक centrafricaine.
लाइटनिङ्ग् न्यूज् इत्यस्य संवाददाता गेङ्ग यान्, वाङ्ग यू, लियू चेन्, लियू यिन्चुन् च इति वृत्तान्तं दत्तवन्तः
प्रतिवेदन/प्रतिक्रिया