समाचारं

शिक्षायां सांस्कृतिकसंरक्षणे च सहकार्यस्य विषये चीन-आफ्रिका-युनेस्को-संवादस्य परिणामदस्तावेजः

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षायां सांस्कृतिकविरासतां संरक्षणे च चीन-आफ्रिका-सहकार्यस्य कार्यपरिकल्पना - शिक्षायां सांस्कृतिकविरासतां संरक्षणे च सहकार्यं विषये चीन-आफ्रिका-युनेस्को-संवादस्य परिणामदस्तावेजः
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ६ दिनाङ्के चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनस्य समये शिक्षा-सांस्कृतिकविरासतां संरक्षणयोः विषये चीन-आफ्रिका-युनेस्को-सहकारसंवादः आयोजितः सभायां उपस्थितानां प्रतिनिधिनां "आफ्रिकादेशे शैक्षिकविकासस्य सांस्कृतिकविरासतां संरक्षणस्य च प्रवर्धनार्थं एकत्र कार्यं करणं" इति विषयस्य परितः व्यापकं गहनं च आदानप्रदानं कृतम् चीनदेशस्य आफ्रिकादेशस्य च प्रतिनिधिः : १.
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५-६ दिनाङ्केषु आयोजितस्य चीन-आफ्रिका-सहकार्यस्य मञ्चस्य शिखरसम्मेलनस्य प्रशंसाम्, यस्मिन् नूतनयुगे साझाभविष्यस्य सर्वमौसमस्य चीन-आफ्रिका-समुदायस्य निर्माणस्य परितः नूतनानां सहकार्य-उपक्रमानाम् एकां श्रृङ्खलां नूतनानां कार्याणां च प्रस्तावः कृतः the first summit held on february 17-18, 2024 37 तमे एयू शिखरसम्मेलने 2024 तमस्य वर्षस्य एयू शिक्षा विषयवर्षस्य रूपेण पहिचानं कृत्वा प्रासंगिकाः अवधारणादस्तावेजाः स्वीकृताः।
विश्वासः अस्ति यत् शिक्षा विश्वशान्तिस्य, स्थिरतायाः, समृद्धेः, विकासस्य च आधारशिला अस्ति, राष्ट्रिय आधुनिकीकरणस्य, स्थायिविकासस्य च प्रवर्धने मूलभूतं, अग्रणीं, सहायकं च भूमिकां निर्वहति, उत्तमजीवनस्य च जनानां आकांक्षां वहति सांस्कृतिकविरासतां मानवजातिना निर्मितं बहुमूल्यं सांस्कृतिकं धनं मानवसभ्यतायाः निरन्तरतायै विश्वस्य स्थायिविकासाय च अनिवार्यतया आवश्यकता वर्तते। शिक्षायां सांस्कृतिकविरासतां संरक्षणे च सहकार्यं सुदृढं करणं वैश्विकविकासपरिकल्पना, वैश्विकसुरक्षापरिकल्पना, वैश्विकसभ्यतापरिकल्पना च कार्यान्वितुं, संयुक्तराष्ट्रसङ्घस्य २०३० कार्यसूचनायाः स्थायिविकासस्य तथा आफ्रिकासङ्घस्य कार्यसूचना २०६३ इत्यस्य लक्ष्याणां साकारीकरणाय, तथा च मानवजातेः साझीकृतभविष्यस्य समुदायस्य निर्माणम्।
चीनदेशः आफ्रिका च शिक्षायां सांस्कृतिकविरासतां च संरक्षणे सहकार्यं कुर्वन्ति तथा च सदैव समानता, परस्परलाभः, मुक्तता, समावेशी च, विजय-विजय-सहकार्यं च इति अवधारणानां पालनम् कुर्वन्ति इति बोधयन्, आफ्रिकादेशः स्वस्य क्षमतानिर्माणं सुदृढं कर्तुं, क लचीला शिक्षाव्यवस्था तथा च स्थायि सांस्कृतिकविरासतसंरक्षणव्यवस्था, उपर्युक्तसहकार्यस्य परिणामाः अधिकान् आफ्रिकाजनानाम् उचितरूपेण लाभान्विताः इति सुनिश्चितं कुर्वन्तु।
चीन-आफ्रिका-देशयोः प्रतिनिधिः २०२४ तमे वर्षे चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य परिणामान् कार्यान्वितुं संयुक्तरूपेण व्यावहारिक-कार्याणि कर्तुं इच्छन्ति |.
शैक्षिकसहकार्यं सुदृढं कुर्वन्तु, शैक्षिकं आधुनिकीकरणं प्रवर्धयितुं च मिलित्वा कार्यं कुर्वन्तु। प्रथमं व्यावसायिकशिक्षासशक्तिकरणकार्याणि कार्यान्वितुं, कुशलप्रतिभानां संयुक्तशिक्षणं व्यावसायिकशिक्षामानकानां संयुक्तनिर्माणं च प्रवर्धयितुं, उद्योगस्य शिक्षायाः च एकीकरणे सुधारं कर्तुं, विद्यालय-उद्यमसहकार्यतन्त्रेषु च सुधारः, औद्योगिकीकरणस्य कृषि-आधुनिकीकरणस्य च स्तरं वर्धयितुं च अस्ति आफ्रिकादेशे । द्वितीयं शिक्षकक्षमतानिर्माणकार्याणि कार्यान्वितुं, stem शिक्षा, डिजिटलशिक्षा, व्यावसायिकशिक्षा इत्यादिषु क्षेत्रेषु शिक्षकप्रशिक्षणसहकार्यं कर्तुं, आफ्रिकाशिक्षकाणां निर्माणं निरन्तरं सुदृढं कर्तुं, शिक्षकक्षमतासु सुधारं कृत्वा शिक्षाविकासस्य अन्तरं पूरयितुं आफ्रिकादेशस्य सहायतां कर्तुं च अस्ति। उपर्युक्तानि कार्याणि कार्यान्वितुं चीनदेशः चीन-आफ्रिका "चीनी + व्यावसायिककौशल" शिक्षाक्षेत्रीयविकासकेन्द्रं, चीन-आफ्रिका शिक्षकशिक्षाकेन्द्रं, चीन-आफ्रिका-डिजिटलशिक्षाक्षेत्रीयसहकार्यं च स्थापयितुं अफ्रीकादेशैः सह सहकार्यं कर्तुं इच्छति केंद्र। अनिवार्यशिक्षायाः लोकप्रियीकरणे तथा च त्यक्तानाम् नियन्त्रणे तथा च निर्धनक्षेत्रेषु शिक्षां सुनिश्चित्य, प्रतिभाप्रशिक्षणं, विश्वविद्यालयेषु संयुक्तसंशोधनं ज्ञाननवीनीकरणसहकार्यं च प्रवर्धयितुं, महिलानां युवानां च उत्तमभविष्यस्य निर्माणे सहायतार्थं शिक्षां प्रवर्धयितुं, गभीरं कर्तुं च स्वअनुभवं साझां कर्तुं पक्षद्वयं इच्छुकम् अस्ति चीन-आफ्रिका भाषा तथा सांस्कृतिक आदानप्रदानं सहकार्यं च। तृतीयं डिजिटलशिक्षासाझेदारीक्रियाणां कार्यान्वयनम्, डिजिटलशिक्षाविकासमानकानां संयुक्तरूपेण निर्माणं, डिजिटलशिक्षामञ्चानां संसाधनानाञ्च साझेदारी, मुक्तशिक्षासहकार्यं सुदृढीकरणं, शिक्षकानां छात्राणां च डिजिटलसाक्षरतासु सुधारः, आँकडा-आधारितशिक्षानिर्णयनिर्माणं मूल्याङ्कनं च निर्मातुं च अस्ति तन्त्रम् ।
सांस्कृतिकविरासतां रक्षणं सुदृढं कुर्वन्तु, सभ्यतानां मध्ये आदानप्रदानं परस्परशिक्षणं च प्रवर्धयन्तु। चीन-आफ्रिका-देशयोः मध्ये सांस्कृतिकविरासतां संरक्षणे अनुभवस्य संसाधनस्य च साझेदारी सुदृढां कर्तुं, संयुक्तपुरातत्वस्य, ऐतिहासिकस्थलानां पुनर्स्थापनस्य, संग्रहालयस्य संग्रहस्य च प्रबन्धनस्य, विश्वसांस्कृतिकविरासतां अनुप्रयोगस्य संरक्षणस्य च, सांस्कृतिकविरासतां संरक्षणस्य क्षमतानिर्माणस्य च क्षेत्रेषु सहकार्यं कर्तुं च तथा प्रबन्धनम्, तथा च चीनदेशे विश्वसांस्कृतिकविरासतां अनुप्रयोगं रक्षणं च सक्रियरूपेण साझां कुर्वन्ति, विश्वविरासतां कृते आवेदनं कर्तुं आफ्रिकादेशेभ्यः तकनीकीसमर्थनं प्रदातुं तथा च विश्वविरासतां स्थलानां विकासस्य निर्माणस्य च प्रभावस्य आकलनं कर्तुं, संयुक्तरूपेण भागं ग्रहीतुं विश्वविरासतां सम्बद्धानां अन्तर्राष्ट्रीयनियमानां निर्माणे, तथा च प्रभावीरूपेण विकासशीलदेशानां हितस्य रक्षणं कर्तुं समुद्रीय रेशममार्गः , चीन-मिस्रस्य जलविज्ञानविरासतां पारराष्ट्रीयसंयुक्तप्रयोगकार्यं कर्तुं सांस्कृतिकसम्पत्त्याः अवैधव्यापारस्य निवारणस्य क्षेत्रे सूचनासञ्चारं अनुभवविनिमयं च सुदृढं कर्तुं तथा च नष्टसांस्कृतिकसम्पत्त्याः पुनर्प्राप्ति-पुनरागमनं प्रवर्धयितुं, अन्तर्राष्ट्रीयकार्येषु पदानाम् समन्वयं कर्तुं, उपनिवेशीकरणस्य वा विदेशीय-कब्जायाः कारणेन नष्टानां सांस्कृतिकसम्पत्त्याः पुनरागमनस्य संयुक्तरूपेण प्रवर्धनं च मूलदेशाय यूनेस्को - संस्थायाः समर्थनम् . अमूर्तसांस्कृतिकविरासतां रक्षणे प्रबन्धने च चीन-आफ्रिकादेशयोः मध्ये व्यावहारिकसहकार्यं कर्तुं, अमूर्तसांस्कृतिकविरासतां क्षेत्रे चीनीय-आफ्रिका-देशस्य उत्तराधिकारिणः, विशेषज्ञान्, विद्वांसः, सांस्कृतिक-कला-व्यावसायिकान् च अन्तर्राष्ट्रीय-सांस्कृतिक-क्रियाकलापयोः भागं ग्रहीतुं प्रवर्धयितुं, आदान-प्रदानं कर्तुं च तथा भ्रमणं, चीन-आफ्रिका-देशयोः कृते सेवाः प्रदातुं च भौतिकसांस्कृतिकविरासतां रक्षणार्थं प्रदर्शनमञ्चस्य निर्माणं कुर्वन्तु।
चीन-आफ्रिका-देशयोः प्रतिनिधिभिः यूनेस्को-संस्थायाः प्रशंसा कृता यत् सः आफ्रिका-देशः स्वस्य वैश्विक-प्राथमिकताद्वयेषु अन्यतमः इति सूचीकृतवान्, तदर्थं च अथकं प्रयत्नम् अकरोत् यूनेस्को इत्यस्य “स्कूल्स् फ़ॉर् आफ्रिका” परियोजनायाः कार्यान्वयनस्य तथा च आफ्रिकादेशे बालिकानां महिलानां च शिक्षायाः प्रवर्धनार्थं यूनेस्को इत्यस्य कार्याणां समर्थनं कुर्वन्तु। आफ्रिकादेशे उच्चव्यावसायिक-तकनीकी-शिक्षायाः विकासे सहायतां कर्तुं, आफ्रिका-देशस्य कृते प्रतिभानां संवर्धनार्थं, शिक्षक-गुणवत्ता-सुधारार्थं च चीन-युनेस्को-न्यासकोषस्य कार्यान्वयनार्थं यूनेस्को-संस्थायाः समर्थनं कुर्वन्तु चीनदेशः आफ्रिका-विश्वविरासतां-क्षमता-निर्माण-न्यास-कोष-परियोजनां कार्यान्वितुं, आफ्रिका-देशेषु अमूर्त-सांस्कृतिक-विरासतां रक्षणं, विकासं च इति विषये प्रशिक्षण-पाठ्यक्रमं संयुक्तरूपेण आयोजयिष्यति, अनुभवसाझेदारी, आदान-प्रदानं, सहकार्यं च प्रवर्धयिष्यति इति यूनेस्को-सहकार्यं करिष्यति |. संस्कृतिरक्षणस्य, संरक्षणस्य, प्रचारस्य च समर्थनं कुर्वन्तः, यूनेस्को-संस्थायाः विश्वसांस्कृतिकसम्मेलनस्य घोषणायाः २०२२ अनुरूपं वयं आह्वानं कुर्मः यत् संस्कृतिः पूर्णतया स्वीकृत्य २०३०-उत्तर-स्थायि-विकास-कार्यक्रमे स्वतन्त्र-लक्ष्यरूपेण समाविष्टा भवतु |.
चीन-आफ्रिका-देशयोः प्रतिनिधिभिः सर्वकारेभ्यः, अन्तर्राष्ट्रीयसङ्गठनेभ्यः, सामाजिकसङ्गठनेभ्यः, शैक्षिकवृत्तेभ्यः, सांस्कृतिकवृत्तेभ्यः च आह्वानं कृतम् यत् ते संयुक्तराष्ट्रसङ्घस्य २०३० तमस्य वर्षस्य सततविकासस्य कार्यसूचीं संयुक्तरूपेण कार्यान्वितुं, आफ्रिकासङ्घस्य एजेण्डा २०६३ इत्यस्य प्रचारार्थं, एकस्य निर्माणे सकारात्मकं योगदानं दातुं च हस्तं मिलित्वा मानवजातेः कृते साझाभविष्ययुक्तः समुदायः .
प्रतिवेदन/प्रतिक्रिया