समाचारं

अनेकस्थानेषु अवकाशसमयः १५ निमेषपर्यन्तं विस्तारितः अस्ति : सर्वेषां "चलितुं" प्रोत्साहितं भवति तथा च वर्गं वेषं कृत्वा कर्षितुं सख्यं निषिद्धम् अस्ति।

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकस्थानेषु अवकाशसमयः विस्तारितः अस्ति ।

५ सितम्बर् दिनाङ्के जियाङ्गसु-प्रान्तस्य वुसी-नगरस्य ज़िन्वु-मण्डलस्य शिक्षाब्यूरो-संस्थायाः घोषणा अभवत् यत् अस्मिन् वर्षे शरद-सत्रात् आरभ्य सिन्वु-मण्डलस्य अनिवार्य-शिक्षा-विद्यालयाः प्रतिदिनं १५-मिनिट्-विरामं, एकं शारीरिक-शिक्षा-वर्गं च पूर्णतया कार्यान्विष्यन्ति, येन छात्राः पूर्णतया सुनिश्चितं करिष्यन्ति | प्रतिदिनं विद्यालये शारीरिकव्यायामार्थं पर्याप्तः समयः भवति 100 निमेषेभ्यः न्यूनेन समये छात्राः कक्षायाः बहिः गत्वा, बहिः गत्वा, सूर्यप्रकाशे गन्तुं शक्नुवन्ति, स्वस्थतरं, ऊर्जावानं च परिसरजीवनं भोक्तुं शक्नुवन्ति।

xinwu जिला शिक्षा ब्यूरो इत्यनेन उक्तं यत् शिक्षकान् छात्रान् च "बहिः आगन्तुं", बहिः आरामं कर्तुं, उपयोगी सामाजिकपरस्परक्रियासु समुचितक्रियाकलापेषु च संलग्नाः भवेयुः, तदनुसारं च अन्तरवर्गक्रीडाक्रियाकलापं कर्तुं प्रोत्साहयितुं आवश्यकम् अस्ति; छात्राणां भिन्न-भिन्न-आयु-लक्षणं छात्राणां रक्षणार्थं "मजां कुर्वन्तु", स्थानीय-स्थित्यानुसारं व्यक्तिगत-हाइलाइट्-क्रियाकलापाः निर्मातुं, तथा च तनाव-निवारक-क्रियाकलापाः कर्तुं, ये शरीराय मनसि च लाभप्रदाः सन्ति।

xinwu जिला शिक्षा ब्यूरो इत्यनेन अपि स्पष्टं कृतं यत् वेषेण कक्षाः कर्षयितुं, वेषं धारयित्वा पूर्वमेव कक्षाः आरभ्यतुं, वेषेण छात्राणां अवकाशक्रियाकलापानाम् अवधिं लघु कर्तुं, वेषधारिणां अवकाशक्रियाकलापानाम् अवधिं न्यूनीकर्तुं, वेषेण छात्राणां अवकाशक्रियाकलापानाम् प्रतिबन्धः, इत्येव सख्यं निषिद्धम् अस्ति छात्राणां वेषं कृत्वा कक्षायाः निर्गमनं निषिद्धं कुर्वन्तु, छात्राणां कृते अवकाशं यथार्थतया प्रत्यागन्तुं च।

आन्तरिकमङ्गोलियादेशस्य ओर्डोस्-नगरस्य झुंगर-बैनरस्य रोङ्ग-मीडिया-केन्द्रस्य समाचारानुसारम् अस्मिन् वर्षे शरद-सत्रस्य आरम्भः आधिकारिकतया सितम्बर-मासस्य आरम्भे अभवत् व्यवस्थितरूपेण स्वशिक्षकाणां मार्गदर्शनेन अवकाशकार्यक्रमाः क्रीडाङ्गणे भवन्ति। अतीतात् भिन्नम् अस्मिन् सत्रे ज़ुङ्गीर् बैनरस्य लोङ्गकोउ प्राथमिकविद्यालयस्य तृतीयकालस्य अनन्तरं अपराह्णे प्रथमद्वितीयकालयोः अवकाशसमयः १५ निमेषपर्यन्तं विस्तारितः अस्ति।

अधुना एव "उष्णशिक्षायाः शिक्षणस्य वकालतस्य च" शैक्षिकसंकल्पनायाः कार्यान्वयनार्थं ज़ुङ्गीर् बैनरस्य शिक्षाक्रीडाब्यूरो इत्यनेन निर्णयः कृतः यत् अस्मिन् शरदऋतुसत्रात् आरभ्य अनिवार्यशिक्षायाः प्राथमिकविद्यालयपदे स्थिताः विद्यालयाः समग्रविरामं करिष्यन्ति वास्तविकस्थितीनां आधारेण व्यवस्थाः समग्रनियोजनस्य अनुकूलनस्य च माध्यमेन सिद्धान्ततः अवकाशसमयस्य अनुकूलनस्य समायोजनस्य च अनन्तरं प्राथमिकविद्यालयस्य छात्राणां कृते प्रातःकाले आगमनं, अपराह्णे निष्कासनं, मध्याह्नभोजनविरामसमयः च कार्यान्वितः भविष्यति अपरिवर्तिताः तिष्ठन्तु।

झुंगर बैनर रोङ्ग मीडिया केन्द्रेण ज्ञापितं यत् बैनरस्य सर्वेषां अनिवार्यशिक्षाविद्यालयैः स्वतन्त्रतया स्थानीय-विद्यालय-स्थित्यानुसारं स्वस्य अवकाश-व्यवस्थाः अनुकूलिताः समायोजिताः च अस्याः नगरव्यापी अग्रणी-शिक्षण-उपक्रमस्य उद्देश्यं ज़ुङ्गर-नगरे शिक्षायाः उच्चगुणवत्ता-विकासं कार्यान्वितम् अस्ति बैनर।"भारं न्यूनीकर्तुं दक्षतां च वर्धयितुं" पाठ्यक्रमसुधारस्य अवधारणा कक्षायाः शिक्षणदक्षतां सुधारयति तथा च अभिभावकानां चिन्तानां प्रतिक्रियां ददाति। शिक्षकाणां छात्राणां च कृते अधिकं अवकाशसमयं प्रदातुं, कक्षायाः बहिः मार्गदर्शनं कुर्वन्तु, बहिः गच्छन्तु, सूर्यप्रकाशे गच्छन्तु, स्वस्थतरं अधिकं ऊर्जावानं च परिसरजीवनं आनन्दयन्तु, छात्राणां स्वस्थवृद्ध्यर्थं च उत्तमं समर्थनं प्रदातुं शक्नुवन्ति। नवीनविनियमानाम् सुचारुरूपेण कार्यान्वयनम् सुनिश्चित्य zhungeer banner education and game bureau प्रत्येकस्य विद्यालयस्य मार्गदर्शनं पर्यवेक्षणं च सुदृढं करिष्यति, विद्यालयानां छात्राणां अवकाशसमये कब्जां कर्तुं सख्यं निषेधं करिष्यति, छात्राणां निषिद्धतायाः समस्यायाः दृढतया समाप्तिम् करिष्यति अवकाशकाले कक्षायाः निर्गमनात्, तथा च अवकाशस्य आवश्यकताः कार्यान्विताः इति सुनिश्चितं कुर्वन्ति तथा च छात्राणां वृद्ध्यर्थं अधिकं उपयुक्तं शिक्षणवातावरणं निर्मातुं समये एव प्रतिक्रियाः संग्रहयन्ति तथा च प्रासंगिकाः उपायाः समायोजयन्ति।

तदतिरिक्तं, अस्मिन् शरद-सत्रात् आरभ्य, बीजिंग-अनिवार्य-शिक्षा-विद्यालयाः समग्र-व्यवस्थां करिष्यन्ति, अवकाश-व्यवस्थानां अनुकूलनं च करिष्यन्ति, सिद्धान्ततः अवकाश-समयः १५ मिनिट्-पर्यन्तं भविष्यति, येन अधिक-विश्राम-विश्राम-समयः प्रदास्यति, शिक्षकान् छात्रान् च कक्षायाः बहिः मार्गदर्शनं करिष्यति, बहिः गत्वा, तथा च सूर्यप्रकाशे पदानि स्थापयित्वा, स्वस्थतरं अधिकं ऊर्जावानं च परिसरजीवनं आनन्दयन्तु, छात्राणां स्वस्थं शारीरिकं मानसिकं च विकासं प्रवर्धयन्तु।

वर्तमानविनियमानाम् अनुसारं बीजिंग-अनिवार्य-शिक्षा-विद्यालयेषु छात्राणां कृते दैनिक-विराम-क्रियाकलापाः लघु-अवकाश-बृहत्-विश्राम-रूपेण विभक्ताः सन्ति, येषु लघु-अवकाशः १० निमेषाः भवन्ति अस्मिन् समायोजने लघुवर्गाणां मध्ये वर्धितः समयः मुख्यतया बृहत्विरामात् अनुकूलितः समायोजितः च भवति, प्रत्येकं लघुवर्गे समानरूपेण वितरितः भवति अनुकूलनस्य समायोजनस्य च अनन्तरं प्राथमिकविद्यालयानाम् प्रातःकाले आगमनसमयः, अपराह्णे निष्कासनस्य, मध्याह्नभोजनविरामसमयः च अपरिवर्तितः एव तिष्ठति, विद्यालयस्य निष्कासनसमये ५ निमेषस्य किञ्चित् विलम्बं विहाय, प्रातःकाले आगमनसमयः, मध्याह्नभोजनविरामसमयः च अवशिष्टाः सन्ति समग्रतया अपरिवर्तितम्।

सार्वजनिकप्रतिवेदनानि दर्शयन्ति यत् केचन विद्यालयाः पूर्वं "१५-निमेषविरामः" इति प्रतिरूपस्य अन्वेषणं कुर्वन्ति स्म ।

७ सितम्बर् दिनाङ्के फुजियान् जिन्जियाङ्ग न्यूज नेटवर्क् इत्यस्य समाचारानुसारं फूजियान् प्रान्तीयशिक्षाविभागेन अद्यैव "प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां स्वस्थवृद्धिं प्रवर्तयितुं अवकाशक्रियाकलापानाम् प्रबन्धनस्य अग्रे अनुकूलनस्य सूचना" जारीकृता, यत्र स्पष्टीकृतं यत् अवकाशक्रियाकलापाः सामान्यतया भवन्ति १० निमेषेभ्यः न्यूनं न भवति, तथा च विद्यालयाः अवकाशक्रियाकलापसमयं समुचितरूपेण विस्तारयितुं प्रोत्साहिताः सन्ति। अवकाशसमयं अनुकूलितुं अवकाशं १० मिनिट् तः १५ मिनिट् यावत् विस्तारयितुं च अभ्यासः युयिंग केन्द्रीयप्राथमिकविद्यालये ६ वर्षाणि यावत् कार्यान्वितः अस्ति तथा च उत्तमं परिणामं प्राप्तवान्।

समाचारानुसारं २०१८ तमे वर्षात् युयिंग् केन्द्रीयप्राथमिकविद्यालयेन १५ मिनिट् अवकाशनीतिः निर्मितवती कार्यान्विता च । युयिङ्ग् केन्द्रीयप्राथमिकविद्यालयस्य उपप्रधानाध्यापकः हुआङ्ग चुनरोङ्गः अवदत् यत् तस्मिन् समये शिक्षकाः अवलोकितवन्तः यत् छात्राणां जलं आनयित्वा कक्षायाः अनन्तरं शौचालयं गत्वा बहिः क्रियाकलापानाम् अधिकः समयः नास्ति। अतः विद्यालयेन वास्तविकस्थितेः आधारेण अवकाशसमयस्य अनुकूलनं कृतम् । "गतषड्वर्षाणि यावत् शिक्षकाः छात्राः च अतीव आनन्दं प्राप्तवन्तः। शिक्षकाः विश्रामं कृतवन्तः, छात्राः च कक्षायाः बहिः गत्वा बहिः गत्वा आरामं कर्तुं, समायोजनं च कर्तुं समर्थाः अभवन् बास्केटबॉलयन्त्राणि अन्ये च उपकरणानि योजितवन्तः, ये विद्यालयस्य अंकपुरस्कारतन्त्रेण सह संयुक्ताः सन्ति येन छात्राः एकस्मिन् समये शिक्षितुं व्यायामं च कर्तुं शक्नुवन्ति। तदतिरिक्तं विद्यालये ३० मिनिट् यावत् कक्षाविरामस्य व्यवस्था अपि भवति । यदा छात्राः प्रतिदिनं ८:२० वादने विद्यालयं प्रविशन्ति तदा प्रथमं ते रेडियो जिम्नास्टिकं कर्तुं क्रीडाङ्गणं गच्छन्ति, तत्सहितं रज्जुस्किपिंग्, वॉलीबॉलव्यायाम, फुटबॉलव्यायामादिकं क्रियाकलापं च कुर्वन्ति येन तेषां ३० निमेषेभ्यः न्यूनं न भवति इति सुनिश्चितं भवति विद्यालयस्य समये शारीरिकक्रियाकलापस्य समयः।

शाडोङ्ग-माध्यमानां "क्सिनवाङ्ग" इत्यस्य अनुसारं, नवम्बर २०२३ तमे वर्षे किङ्ग्डाओ-लिकाङ्ग-मण्डलेन प्रान्ते "१५-मिनिट्-अवकाशः"-प्रतिरूपस्य अग्रणीः अभवत् तथा च पायलट्-व्याप्तिः हुशान-रोड् नम्बर-२ प्राथमिकविद्यालये, जेन्हुआ-रोड्-प्राथमिकविद्यालये, चोङ्गली-प्राथमिकविद्यालये च विस्तारितः विद्यालयस्य प्रतीक्षां कुर्वन्। सम्प्रति मण्डलस्य सर्वेषु ५५ सार्वजनिकविद्यालयेषु नियमितरूपेण "१५-मिनिट्-विरामः" इति प्रतिरूपं कार्यान्वितम् अस्ति । विद्यालयेन "एकः विद्यालयः, एकः प्रकरणः" इति सूत्रीकरणं कृत्वा वास्तविकस्थित्यानुसारं स्तब्धसमयेषु शिखरेषु च विविधाः व्यक्तिगताः च क्रियाकलापाः संगठिताः, कृताः च, येन सर्वे छात्राः "गन्तुम्" शक्नुवन्ति किङ्ग्डाओ डोङ्गचुआन् रोड् प्राथमिकविद्यालयः उड्डयन-अजगर-सर्प-इत्यादीनां बहिः क्रीडाणां, रज्जु-स्किपिंग्-हुला-हूप्-स्पिनिंग्-इत्यादीनां विशेषक्रीडाणां, रेत-पुटस्य क्षेपणं, रोलिंग्-हुप्स्-इत्यस्य च पारम्परिकक्रीडाणां, आन्तरिक-पहेली-क्रीडाणां च संयोजनं करोति, तथा च तान् तल-अनुसारं बैच-रूपेण व्यवस्थितं करोति क्रीडाङ्गणे छात्राणां प्रवेशः सुनिश्चितं करोति यत् प्रत्येकं छात्रं प्रतिदिनं बहिः क्रियाकलापानाम् प्रवेशं प्राप्नोति। अस्मिन् वर्षे मेमासे विद्यालयस्य शारीरिकसुष्ठुतानिरीक्षणेन ज्ञातं यत् उत्तमस्य उत्तमस्य च दरः पूर्वस्य तुलने प्रायः १० प्रतिशताङ्केन वर्धितः।