समाचारं

अर्थशास्त्री रेन् जेपिङ्ग् : चीनस्य वाहन-उद्योगः किमर्थं धनं अर्जयति परन्तु धनं न अर्जयति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः - रेन् जेपिङ्गस्य दलम्

अनुमानं करोमि यत् सर्वेषां एतादृशी वार्ता बहु दृष्टा अस्ति चीनस्य वाहन-उद्योगस्य विक्रय-मात्रा क्रमेण नूतन-उच्च-स्तरं प्राप्तवान् |२०२३ तमे वर्षे वाहननिर्माणे, विक्रये, निर्याते च विश्वस्य बृहत्तमः देशः अभवत्, यत्र क्रमशः ३०.१६ मिलियन, ३०.०९ मिलियन, ५.२२ मिलियन वाहनानि सन्ति, येन वर्षे वर्षे ११.६%, १२%, ५७.४% च वृद्धिः अभवत् विशेषतः नूतनानां ऊर्जावाहनानां लेन् परिवर्तनं कृत्वा ओवरटेकिंग् कृत्वा विस्फोटकवृद्धिः प्राप्ता, यत्र ९.४९ मिलियन यूनिट् विक्रयः अभवत्, यत् वर्षे वर्षे ३७.९% वृद्धिः अभवत् निर्यातः अपि जापानदेशस्य ४४.२ लक्षं वाहनम् अतिक्रम्य विश्वे प्रथमः अभवत् ।

परन्तु अन्यतरेउद्योगस्य तीव्रवृद्धेः पृष्ठतः धनं प्राप्तुं किन्तु धनं न प्राप्तुं दुःखदः स्थितिः अस्ति, सामान्यतया उद्योगस्य हानिः भवति ।. इन्धनवाहनानां विपण्यभागः निरन्तरं भूमिं नष्टं कुर्वन् अस्ति, विद्युत्वाहनानां सामान्यतया महती हानिः भवति ।

चीनीयकारकम्पनीनां विदेशेषु च कारकम्पनीनां मध्ये लाभप्रदतायां महत् अन्तरं वर्तते ।. २०२४ तमस्य वर्षस्य प्रथमार्धे चीनस्य १८ सूचीकृतानां कारकम्पनीनां कुललाभः केवलं ४८.८ अरब युआन् (सहितः...byd, वेई ज़ियाओली, ९.gac, एसएआईसी, ९.महाप्राचीरशुभम्इत्यादि), यदातोयोताएकस्याः कम्पनीयाः शुद्धलाभः १२५.३ अर्ब युआन्, फोक्सवैगेन् ७९.५ अर्ब युआन्, अपि च जनरल् मोटर्स् इति स्थापितायाः पारम्परिककारकम्पन्योः ४२.१ अरब युआन् इत्यस्य लाभः अभवत्

किं त्वं स्तब्धः असि ? वाहननिर्माणविक्रययोः बृहत्तमः देशः इति नाम्ना चीनदेशस्य सर्वेषां वाहनकम्पनीनां संयुक्तलाभः टोयोटा-कम्पनीनां आर्धेभ्यः न्यूनः अस्ति ।उपलब्धयः पश्यन्तः समस्याः गुप्तचिन्ता च अपि द्रष्टव्याः, न तु आत्मनः ।

प्रौद्योगिक्याः, विपण्यस्य, निर्यातस्य च विषये विश्वस्य अग्रणीः उद्योगः इति नाम्ना चीनस्य नूतनानां ऊर्जावाहनानां कृते लेन-परिवर्तनस्य, ओवरटेक-करणस्य च महती उपलब्धिः प्राप्ता अस्ति तथापि,किमर्थं लाभः एतावत् कृशः अस्ति तथा च कम्पनयः जीवनस्य मृत्युस्य च धारायाम् संघर्षं कुर्वन्ति? एतेन अस्माभिः गभीरं चिन्तनं कर्तव्यम् अस्ति।

१ चीनदेशः वाहननिर्माणे, विक्रये, निर्याते च बृहत्तमः देशः अभवत्

एकतः चीनदेशस्य कुलवाहनविक्रयः नूतनान् उच्चतमान् स्तरं प्राप्तवान्, नूतनाः ऊर्जास्रोताः च प्रफुल्लिताः सन्ति ।. २०२४ तमे वर्षे प्रथमार्धे चीनस्य वाहनविक्रयः १३.९६ मिलियन यूनिट् यावत् अभवत्, यस्मिन् वर्षे वर्षे ५.७% वृद्धिः अभवत्, येषु नूतन ऊर्जावाहनस्य विक्रयः ४.९०३ मिलियन यूनिट्, वर्षे वर्षे ३४.३% वृद्धिः अभवत्, तथा च विपण्यभागः ३५.१२% यावत् अभवत् । अपेक्षा अस्ति यत् २०२४ तमे वर्षे कारविक्रयः ३२ मिलियन यूनिट्-समीपे भविष्यति, नूतन-ऊर्जा-विक्रयः च १३ मिलियन-यूनिट्-अधिकः भवितुम् अर्हति, यत्र ४०% अधिकः प्रवेश-दरः भविष्यति

वाहननिर्यातः अभिलेखान् प्राप्तवान् तथा च चीनदेशः जापानदेशस्य स्थाने वैश्विकवाहनविपण्ये वर्चस्वं प्राप्तवान् ।२०२३ तमे वर्षे चीनदेशः जापानदेशं अतिक्रम्य बृहत्तमः वाहननिर्यातकः भविष्यति वाहनानां निर्यातः अभवत्, वर्षे वर्षे १३.२% वृद्धिः अभवत् । अनुमानं भवति यत् वर्षे पूर्णे वाहननिर्यातः ७० लक्षं यूनिट् अधिकः भविष्यति ।

चीनदेशस्य वाहननिर्माणं विश्वे प्रथमस्थाने अस्ति, अमेरिकादेशस्य द्विगुणं प्रायः, विश्वस्य उत्पादनस्य अर्धं भागं नूतनानां ऊर्जास्रोतानां कृते भवति२०२० तमे वर्षात् चीनदेशस्य वाहनस्य उत्पादनं चतुर्वर्षेभ्यः क्रमशः विश्वस्य कुलस्य ३०% अधिकं भवति, २०२३ तमे वर्षे ३०.१६ मिलियनं वाहनानां उत्पादनं जातम् नवीन ऊर्जायाः दृष्ट्या २०२३ तमे वर्षे वैश्विकं नवीन ऊर्जाविक्रयः १४.६५३ मिलियनवाहनानि यावत् भविष्यति, चीनस्य नूतन ऊर्जाविक्रयः ९.४९५ मिलियनं भविष्यति, यत् विश्वस्य ६४.८% भागं भवति

२ उद्योगस्य सामान्यतया हानिः भवति, तस्य लाभः अपि न प्रबलः भवति

अन्यपक्षःचीनस्य वाहन-उद्योगस्य लाभप्रदता अत्यन्तं दुर्बलम् अस्ति । विदेशेषु स्थितानां कारकम्पनीनां तुलने घरेलुकारकम्पनयः कष्टे सन्ति भवेत् तत् शुद्धलाभः, सकललाभमार्जिनः, शुद्धलाभमार्जिनः, प्रतिवाहनं शुद्धलाभः वा।

लाभस्य दृष्ट्या चीनदेशस्य कारकम्पनीनां लाभः दुर्बलः अस्ति ।२०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं चीनदेशस्य सूचीकृतानां कारकम्पनीनां कुलशुद्धलाभः केवलं ४८.८ अरब युआन् आसीत्, यत् टोयोटा मोटरस्य आर्धेभ्यः न्यूनं भवति तथा च फोक्सवैगनसमूहस्य ६०% लाभस्य बराबरम् आसीत्वैश्विकस्य उत्पादनस्य विक्रयस्य च ३१% भागः अस्य भागः अस्ति, परन्तु केवलं ९% लाभः एव प्राप्नोति ।. चीनस्य सर्वाधिकलाभप्रदस्य कारकम्पन्योः byd इत्यस्य लाभः १३.६ अरब युआन् अस्ति, यः विश्वे १० स्थाने अस्ति । परन्तु तदपि न्यूनतरम्फोर्डजापानी-अमेरिकन-कारकम्पनयः होण्डा इत्यादयः इन्धनवाहनानां उपयोगं कुर्वन्ति । कारकम्पनीनां कृते लाभवर्धनं तात्कालिकम् अस्ति।

सकललाभमार्जिनस्य शुद्धलाभमार्जिनस्य च दृष्ट्या घरेलुकारकम्पनयः गम्भीररूपेण विभक्ताः सन्ति ।. केवलं चत्वारि कारकम्पनयः, geely, great wall, baic, byd इत्यादीनि एव एतत् स्तरं प्राप्तवन्तः ।अन्तर्राष्ट्रीयस्तर(सकललाभमार्जिनं १५%, शुद्धलाभमार्जिनं ४% अधिकं, अधिकांशः राज्यस्वामित्वयुक्ताः कारकम्पनयः कठिनलाभस्थितौ सन्ति, सामान्यतया जीवनमरणरेखायां नूतनाः बलाः संघर्षं कुर्वन्ति २०२३ तमे वर्षे उत्तमं प्रदर्शनं कृतवन्तं ली ऑटो, हुवावे इत्यनेन सशक्तं थैलिस् च २०२४ तमे वर्षे ३% तः न्यूनं शुद्धलाभमार्जिनं ज्ञातवन्तः ।

द्विचक्रिकशुद्धलाभस्य दृष्ट्या विदेशेषु कारकम्पनीभिः सह महत् अन्तरं वर्तते।. केवलं चीनदेशस्य द्वौ कारकम्पनी ग्रेट् वाल, जीली च द्विचक्रिकाविक्रये १०,००० युआन् शुद्धलाभं प्राप्तवन्तौ । जर्मन-बीबीए-वाहनानि सर्वाणि ३५,००० युआन्-मूल्यानि, अमेरिकन-जीएम-वाहनानि ३२,७०० युआन्-रूप्यकाणि, जापानी-टोयोटा-वाहनानि ३२,००० युआन्-वाहनानि, कोरिया-देशस्य हुण्डाई-वाहनानि च सर्वाणि ३५,००० युआन्-इत्यस्मात् उपरि सन्ति ।किआ२४,००० युआन्, ग्रेट् वाल जीली इत्यस्य क्रमशः १२,८०० युआन्, ११,१०० युआन् च अन्तर्राष्ट्रीयतुलनाभिः सह अन्तरं स्पष्टम् अस्ति;

ज्ञातव्यं यत् उद्योगस्य तीव्रतायां प्रवृत्तेः कारणात्ली ऑटो अद्यापि २०२३ तमे वर्षे प्रतिवाहनं ३०,००० युआन् शुद्धलाभं निर्वाहयितुं शक्नोति, परन्तु २०२४ तमे वर्षे प्रथमार्धे ९,००० युआन् यावत् पतितः; द्वितीयस्तरीयकम्पनीनां saic, changan, baic, gac इत्येतयोः शुद्धसाइकिललाभः rmb 2,000 तः rmb 3,000 पर्यन्तं भवति ।

अन्येभ्यः सूचकेभ्यः सम्पूर्णः वाहन-उद्योगः आशावादी नास्ति ।१८ सूचीकृतानां कारकम्पनीनां मध्यमं सकललाभमार्जिनं १० वर्षेषु ५ बिन्दुभ्यः अधिकं न्यूनीकृतम् यद्यपि २०२४ तमस्य वर्षस्य प्रथमार्धे पुनः उत्थापितः अस्ति तथापि केवलं १०.५३% सकललाभमार्जिनं प्रतिबिम्बयति यत् कारकम्पनयः प्रचण्डदबावस्य सामनां कुर्वन्ति इक्विटी आरओई इत्यस्य प्रतिफलनं २.३१% यावत् न्यूनीकृतम् । कुलसम्पत्त्याः प्रतिफलं आरओए ०.७५% यावत् न्यूनीकृतम् अस्ति ।

३ अधिकांशः कारकम्पनयः जीवनस्य मृत्युस्य च धारायाम् किमर्थं संघर्षं कुर्वन्ति ?

३.१ स्केलप्रभावस्य अभावः

वैश्विकरूपेण प्रबललाभक्षमतायुक्तानां कारकम्पनीनां एकं लक्षणं वर्तते यत् उच्चविक्रयः. १०,००० युआन्-अधिकं शुद्धलाभं येषां द्विचक्रिकाणां व्यतिरिक्तम्टेस्लावार्षिकविक्रयस्य परिमाणं १८.१ लक्षं वाहनम् अस्ति, शेषं विक्रयं ३० लक्षं वाहनानां अधिकम् अस्ति । तेषु केवलं चीनदेशस्य byd इति ब्राण्ड् एव एतत् परिमाणं प्राप्तवान् ।

वाहनानि उच्चनिवेशयुक्तानि, अनुसंधानविकासकेन्द्रितानि, स्केल-अर्थव्यवस्थाः च सन्ति ।मुख्याः नियतव्ययः अनुसन्धानविकासः विक्रयः च,अनुसंधानविकासनिवेशः मॉडलपुनरावृत्तिवेगं, तकनीकीशक्तिं, दीर्घकालीनब्राण्डशक्तिं च प्रभावितं करोति । विक्रयनिवेशः वर्तमानविक्रयणं प्रत्यक्षतया प्रभावितं करोति।

चीनदेशे सर्वाधिकं विक्रयमात्रायां byd इत्यस्य तुलनां विश्वस्य प्रथमक्रमाङ्कस्य टोयोटा इत्यनेन सह: २०२३ तमे वर्षे टोयोटा इत्यस्य अनुसंधानविकासव्ययः ६४.१ अरब युआन्, विक्रयप्रशासनादिसामान्यव्ययः १८५.५ अरब युआन्, औसतवाहनस्य व्ययः २२,००० युआन् च भविष्यति byd इत्यस्य अनुसन्धानविकासव्ययः ३९.६ अरब युआन्, विक्रयप्रशासनादिसामान्यव्ययः ३८.७ अरब युआन् भवति; टोयोटा इत्यस्य कुल अनुसंधानविकासः एसजीएण्डए च निवेशः byd इत्यस्य ३.१८ गुणाधिकः अस्ति, परन्तु तस्य स्केललाभस्य कारणात् एकस्य वाहनस्य मूल्यं अद्यापि byd इत्यस्मात् १४.३% न्यूनम् अस्ति

सायकलव्ययस्य लाभः स्केल इफेक्ट् इत्यनेन अधिकं प्रवर्धितः भवति तथा च लाभलाभरूपेण परिणमति ।. २०२४ तमे वर्षे प्रथमार्धे टोयोटा-संस्थायाः विक्रयमात्रा byd इत्यस्य ३.५ गुणा आसीत्, परन्तु तस्य शुद्धलाभः byd इत्यस्य ९.२ गुणा आसीत् ।लाभस्य अभावस्य, स्केल-प्रभावस्य च पृष्ठतः विपण्य-आकारस्य अन्तरं चीनीयकार-कम्पनीभिः वैश्विकं गन्तुं स्व-प्रयत्नाः त्वरितुं आवश्यकाः सन्ति ।

३.२ अपर्याप्तः स्वतन्त्रः ब्राण्ड्-शक्तिः

अद्यापि स्वतन्त्रब्राण्ड्-संयुक्त-उद्यम-ब्राण्ड्-योः प्रीमियम-क्षमतायाः मध्ये अन्तरं वर्तते ।संयुक्त उद्यमब्राण्ड् अनेकेषां पारम्परिककारकम्पनीनां "नगदगवः" सन्ति । चीनीयविपण्ये उपभोगसंकल्पनासु परिवर्तनेन सह संयुक्तोद्यमब्राण्ड्-मध्ये क्रमेण विद्युत्करणयुगस्य आगमनानन्तरं घरेलुब्राण्ड्-संस्थाः स्वस्य लाभस्य तीव्रगत्या विस्तारं कृतवन्तः २०२० तः २०२३ पर्यन्तं स्वतन्त्रब्राण्ड्-समूहानां विपण्यभागः ३६.५% तः ६१.९% यावत् उच्छ्रितः । संयुक्तोद्यमब्राण्ड्-भागस्य न्यूनतायाः कारणेन पारम्परिककार-कम्पनीनां लाभस्य न्यूनता अभवत्, परन्तु स्वतन्त्र-ब्राण्ड्-जनानाम् आनयित-लाभः अन्तरं पूरयितुं पर्याप्तः नास्ति

वर्तमान समये उपयोक्तारः सामान्यतया स्वतन्त्रब्राण्ड्-चयनकाले “व्यय-प्रभावशीलतायाः अनुसरणं” इति चरणे एव सन्ति ।, अद्यापि विपण्यं क्रमेण मध्यमपरिधितः उपरि स्वतन्त्रब्राण्ड्-अन्वेषणं कुर्वन् अस्ति । उदाहरणरूपेण byd इति गृह्यताम्, यस्य विक्रयस्य मात्रा सर्वाधिकं अस्ति, तस्य शुद्धलाभः द्विचक्रिकाभ्यः १०,००० युआन् इत्यस्य समीपे अस्ति, परन्तु अस्य सर्वाधिकं लोकप्रियाः मॉडल् अद्यापि किफायती सन्ति । सायकलशुद्धलाभे प्रथमद्वितीयस्थानं प्राप्ताः ग्रेट् वालः जीली च १५०,०००-२००,००० युआन्-परिधिषु अपि केन्द्रीभवन्ति, संयुक्तोद्यमब्राण्ड् इव उच्चस्तरीयाः न सन्ति

विद्युत् ब्राण्ड्-प्रीमियमीकरणे सुधारः भवति, परन्तु सः इन्वोल्यूशनेन पीडितः अस्ति ।यथा स्वतन्त्रा नवीनशक्तिःnio, प्रीमियमक्षमता विपणेन मान्यतां प्राप्तवती अस्ति, विद्युत्वाहनविपण्ये प्रथमस्थाने 300,000 युआनतः अधिकविक्रयेण सह। परन्तु अनुसन्धानविकासयोः विशालनिवेशस्य कारणात् कारकम्पनीनां द्विचक्रिकायाः ​​शुद्धलाभः अद्यापि आशावादी नास्ति । तथैव आदर्शबाइकिलस्य शुद्धलाभः २०२३ तमे वर्षे ३०,००० युआन् यावत् भविष्यति, यत् विदेशेषु कारकम्पनीनां तुलनीयम् अस्ति तथापि घरेलुकारकम्पनीनां युद्धस्य कारणात् मूल्य-विपण्यव्यापारे सम्मिलितुं भवति

३.३ तान्त्रिकबलस्य पीढीगतभेदाः

नूतन ऊर्जायाः प्रथमार्धे चीनदेशः अग्रणीः अस्ति ।बुद्धिमान्ता केवलं उत्तरार्धे एव आरब्धा बुद्धिमान् वाहनचालनं एआइ सुपर एप्लिकेशन्स् इत्यस्य प्रथमं क्षेत्रम् अस्ति, अस्माकं देशस्य अद्यापि दीर्घः मार्गः अस्ति।

वाहनस्य अर्धचालकानाम् अड़चनं भङ्गयितुं तत्काल आवश्यकता वर्तते, स्वायत्ततां प्राप्तुं विदेशनीतीनां परिवर्तनशीलतायाः सामना कर्तुं च वाहन-श्रेणीयाः mcu चिप्सस्य प्रमुखाः वैश्विक-oem-संस्थाः tsmc, samsung, united microelectronics च सन्ति । २०२० तमे वर्षे "चिप-अधिनियमः" तथा च २०२२ तमे वर्षे प्रवर्तितानां विदेशेषु प्रतिबन्धानां निवेशप्रतिबन्धानां च सङ्ख्या ईडीए-चिप्स्-इत्येतत् लक्ष्यं कृतवान्, यत्र सॉफ्टवेयर-चिप्स्-इत्यादीनां बहवः क्षेत्राणि सन्ति, ऑटोनिर्मातृभिः चिप्स्-सञ्चयस्य प्रयत्नाः वर्धिताः, वर्धमान-व्ययस्य च तीव्र-क्षयः अभवत् विगतत्रिषु वर्षेषु लाभेषु । मूलप्रौद्योगिकी अन्यैः नियन्त्रिता भवति, चीनीयकारकम्पनयः निष्क्रियस्थाने सन्ति ।

२०२३ तः २०२४ पर्यन्तं वाहनशक्ति अर्धचालक, एमसीयू इत्यादिषु क्षेत्रेषु स्वायत्ततायाः प्रक्रिया पर्याप्तं भविष्यति केचन स्वतन्त्राः कारकम्पनयः मुख्यनियन्त्रणचिप् डिजाइनस्य स्वविकासं बुद्धिमान् चालनमाडलसत्यापनं च प्राप्तवन्तः किन्तुएआइ कम्प्यूटिंग् पावर चिप्स्, अपस्ट्रीम ईडीए डिजाइन, वेफर निर्माण इत्यादीनां क्षेत्रेषु अद्यापि किञ्चित् अन्तरं वर्तते ।. २०२४ तमस्य वर्षस्य प्रथमार्धे एएसएमएल-संस्थायाः ५०% अधिकाः ग्राहकाः चीनदेशात् आगमिष्यन्ति । एनवीडिया जीपीयू अद्यापि घरेलुबुद्धिमान् चालनगणनाकेन्द्राणां कृते प्रथमः विकल्पः अस्ति यत्र एआइ युगे यत्र कम्प्यूटिंगशक्तिव्ययः वर्धमानः अस्ति, यदि प्रमुखक्षेत्रेषु स्वायत्तता प्राप्तुं न शक्यते तर्हि चीनस्य वाहन-उद्योगः अधिकाधिक-अनुसन्धान-विकास-भारस्य, आपूर्ति-शृङ्खला-जोखिमस्य च सामनां करिष्यति

३.४ उद्योगस्य आकर्षणं तीव्रं भवति

मूल्ययुद्धस्य, विपण्यग्रहणस्य च कृत्रिमभ्रमः एव इन्वोल्यूशनम् ।. आयतनं प्रति मूल्यस्य आदानप्रदानं विपण्यं कब्जितुं रणनीतीषु अन्यतमम् अस्ति वृद्धिशीलसृष्टौ एषा रणनीतिः विपण्यजीवनशक्तिं उत्तेजितुं अनुकूला भवति ।परन्तु दीर्घकालीनः, अप्रतिबन्धितः, सर्वतोमुखः उद्योगमूल्ययुद्धं विनाशकारी अस्ति

२०२३ तमे वर्षात् उद्योगमूल्ययुद्धं नियन्त्रणात् बहिः अस्ति. २०२३ तमस्य वर्षस्य जनवरीमासे टेस्ला चीनदेशः स्वस्य मॉडल् ३ इति घोषितवान् तथा च...मॉडल y२०,००० तः ४८,००० युआन् यावत् मूल्यस्य न्यूनीकरणं मूल्ययुद्धे प्रथमः शॉट् आसीत्, ततः श्रृङ्खलाप्रतिक्रियायाः आरम्भः अभवत् । यात्रीकारसङ्घस्य आँकडानुसारं नूतन ऊर्जावाहनविपण्यस्य समग्रं औसतक्रयणमूल्यं मार्च २०२३ तमे वर्षे १९१,००० युआन् तः मार्च २०२४ तमे वर्षे १७२,३०० युआन् यावत् न्यूनीकृतम्

अद्यापि प्रवर्तनस्य प्रवृत्तिः वर्तते,तीव्रीकरणस्य लक्षणानि अपि सन्ति. २०२४ तमस्य वर्षस्य प्रथमार्धे प्रायः सर्वाणि प्रमुखाणि कारकम्पनयः मूल्यनिवृत्तिरणनीतयः कार्यान्वितवन्तः, तथा च अस्मिन् एव काले प्रक्षेपितस्य कुलस्य प्रायः आर्धं भागं प्राधान्यमूल्यानां नूतनानां मॉडल्-समूहानां कृते अभवत् आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं वाहनविक्रयणस्य समग्रं टर्मिनल्-छूट-दरः आश्चर्यजनकं २१.२% प्राप्तवान् अस्ति ।

अल्पकालीनरूपेण मूल्येषु न्यूनता अभवत्, विक्रयः अपि वर्धितः अस्ति ।. परन्तु संश्लेषणस्य दीर्घकालीनपरिणामाः सन्ति- १.राजस्ववृद्धिः व्ययवृद्ध्या सह स्थातुं न शक्नोति, येन लाभस्य न्यूनतायाः दुविधा अधिका भवति ।अनुसंधानविकासव्ययस्य विस्तारः जातः, परन्तु व्ययस्य परिशोधनार्थं स्केल-अर्थव्यवस्थायाः अभावः अस्ति, तत्सहितं स्वतन्त्रब्राण्ड्-मूल्यानां वर्धनस्य कठिनतायाः सह, द्विचक्रिकायाः ​​मूल्येषु पतनं जातम्, विक्रयः वर्धितः किन्तु राजस्वः न वर्धितःकारकम्पनीनां जीवनं कठिनतरं भविष्यति

४ उद्योगः कथं कष्टात् बहिः गन्तुं शक्नोति ? चत्वारः प्रमुखाः समाधानाः

४.१ समुद्रगमनम् : समुद्रं गमनसमये दशगुणं स्थानं भवति ।

byd इत्यस्य विदेशेषु विक्रयः १४%, टोयोटा इत्यस्य ८५% च अभवत् । विदेशेषु हैयर-मिडिया-देशयोः राजस्वस्य ५०% अधिकं भागः भवति । वस्त्रस्य, गृहोपकरणस्य च अनुसरणं कृत्वा वाहन-उद्योगस्य वैश्वीकरणं अपरिहार्यम् अस्ति ।

विदेशेषु विपण्यां कोटि-कोटि-रूप्यकाणां स्थानं वर्तते, यत् परिमाणस्य अर्थव्यवस्थां प्राप्तुं कुञ्जी अस्ति ।अमेरिकन-जर्मन-जापानी-कार-कम्पनीभिः सह स्पर्धां कर्तुं विदेशं गन्तुं सामान्या प्रवृत्तिः अस्ति . २०२४ तमस्य वर्षस्य प्रथमार्धे २.७९३ मिलियनं वाहनानां निर्यातः अभवत्, यस्य निर्यातमूल्यं ५५.१६ अब्ज अमेरिकी-डॉलर्-रूप्यकाणि अस्ति, अनुमानं भवति यत् वार्षिकनिर्यातः ७ मिलियन-वाहनानि यावत् भविष्यति, यत्र निर्यातस्य मूल्यं प्रायः एक-खरब-युआन् भवति

विदेशेषु नूतनानां ऊर्जावाहनानां वृद्धिशीलं विपण्यं विशालम् अस्ति. वर्षस्य प्रथमार्धे ६०५,००० नूतनानां ऊर्जावाहनानां निर्यातः अभवत्, यस्य भागः २१.६% भवति । रूढिवादीनां वृद्धिदरगणनायाः आधारेण यथा यथा प्रवेशदराः वर्धन्ते निर्यातितसाइकिलानां औसतमूल्यं च वर्धते तथा तथा चीनस्य विदेशेषु नूतनानां ऊर्जावाहनानां परिमाणं २०३० तमे वर्षे एकखरबं युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति

चीनीयकारकम्पनीनां विदेशं गन्तुं पूर्वमेव तान्त्रिकशक्तिः अस्ति. विदेशं गच्छन्तीनां पारम्परिककारकम्पनीनां प्रतिनिधिः बीएमडब्ल्यू, टोयोटा च बीएमडब्ल्यू-संस्थायाः रेसिंग-प्रौद्योगिकी, टोयोटा-संस्थायाः लघु-विस्थापन-ऊर्जा-बचना च ईंधनवाहनानां युगे विदेशं गमनस्य सफलतायाः आधारः अस्ति चीनीयब्राण्ड्-मध्ये पर्याप्तं विद्युत्करणविरासतां, अग्रणी बुद्धिमान् प्रौद्योगिकी च अस्ति ।

विदेशनिवेशं सुदृढं कर्तुं विदेशेषु ब्राण्ड् जागरूकतां च सुदृढं कर्तुं कारकम्पनीनां प्रोत्साहनं आवश्यकम् अस्ति।, उन्नतबुद्धिमान् प्रौद्योगिक्याः निर्यातं कृत्वा, अधिकाधिकं विदेशीयपुञ्जं स्वतन्त्रब्राण्डैः सह सामरिकसहकार्यं प्राप्तुं प्रेरितवान्, "विपरीतसंयुक्तोद्यमानां" नूतनतरङ्गं निर्माति घरेलुकारकम्पनीभिः उत्तमं विदेशीयनिवेशं प्रवर्तयितुं ते चीनस्य निर्यातनीतिभिः सह निर्यात-अनुकूलक्षेत्रेषु कारखानानि निर्मातुं शक्नुवन्ति तथा च नूतन-ऊर्जा-अन्तर्निर्मित-संरचनायाः कृते सहायतां प्रोत्साहनं च दातुं शक्नुवन्ति

४.२ ब्राण्ड् : उच्चस्तरीयं ध्यानं दत्त्वा प्रौद्योगिकीलाभान् सञ्चयतु

स्वतन्त्राः ब्राण्ड्-संस्थाः संयुक्त-उद्यम-ब्राण्ड्-समूहस्य विपण्य-भागं अवश्यं स्वीकुर्वन्ति, उच्च-स्तरीय-विकासस्य त्वरिततां च कुर्वन्ति ।

उच्चस्तरीयविपण्यं भङ्गयित्वा लाभस्य कूर्दनं प्राप्तुं स्प्रिंगबोर्डः अस्ति. स्वतन्त्रब्राण्ड्-मध्ये मध्यतः निम्न-अन्त-विपण्ये संयुक्त-उद्यमानां, विदेशीय-निवेशित-ब्राण्ड्-इत्यस्य च पूर्णतया स्थानं ग्रहीतुं क्षमता वर्तते, तथा च विद्युत्करणस्य क्षेत्रे विदेशीय-निवेशितानां संयुक्त-उद्यमानां च अतिक्रान्ताः सन्तिपरन्तु "आत्मसंलग्नता" दुविधायां पतनं परिहरन्तु। मूल्ययुद्धस्य अपेक्षया मूल्ययुद्धे ध्यानं दत्तव्यम्।

मूल्ययुद्धस्य महत्त्वं मूल्ययुद्धात् परं गच्छति : १.वाहन-उद्योगः प्रतिस्पर्धायाः मूलरूपेण उपयोक्तृ-अनुभवं प्रति स्वस्य परिवर्तनं त्वरयति ।उपयोक्तृणां मनः कथं गृह्णीयात् इति मूल्यनिर्माणस्य कुञ्जी. एकविंशतिशतकस्य आरम्भे चीनदेशस्य विपण्यं विश्वस्य अनुरूपम् आसीत् तस्मिन् काले अयं विपणः अग्रणी-इञ्जिन-प्रौद्योगिक्याः संयुक्त-उद्यम-ब्राण्ड्-इत्यस्य अनुकूलः आसीत् । यथा १९८०, १९९०, २००० दशकेषु जन्म प्राप्यमाणाः कारग्राहकानाम् मुख्यसमूहाः अभवन्, मूल्ये उपयोक्तृणां ध्यानं बुद्धिमान्, व्यक्तिगतं, अनुकूलितं, विभेदितं च यात्रानुभवं प्रति गतं

प्रथमं विजयं प्राप्तुं प्रौद्योगिकी एव जादुशस्त्रम् अस्ति. जापानदेशः ईंधनवाहनानां युगे पदस्थानं प्राप्तवान् यतः तत्र स्वविकसितं न्यूनविस्थापनीयइञ्जिनप्रौद्योगिकी अस्ति । बीएमडब्ल्यू कूप-प्रौद्योगिक्या सह उच्चस्तरीयः ब्राण्ड् अभवत् । अद्यत्वे चीनीय-नवीन-ऊर्जा-वाहन-कम्पनयः बुद्धि-क्षेत्रे एकं पदं अग्रे सन्ति, तेषां प्रौद्योगिकी-लाभानां आधारेण ते उपयोक्तृ-चिपचिपाहटं सुदृढं कुर्वन्ति, विपण्यमागधायां परिवर्तनस्य अनुकूलतां च कुर्वन्ति, ततः क्रमेण उच्चस्तरीय-उत्पादानाम् प्रति गच्छन्ति |.

द्वितीयं, नूतनं पारिस्थितिकीं निर्माय, वाहनब्राण्ड्-समूहान् अधिकं सशक्तं कर्तुं उपयोक्तृ-अनुभवे ध्यानं दत्तव्यम् ।स्मार्टकारयुगे huawei "bosch" भवितुं प्रतिबद्धः अस्ति वा, nio मोबाईलफोनानि स्वविकसितचिप्स च निर्माति वा, अथवा xiaomi अनिवार्यतया "जन-कार-गृहम्"-विन्यासं प्रारभते वा, ते सर्वे गभीररूपेण तालान् स्थापयितुं उद्दिश्यन्ते उपयोक्तुः आवश्यकताः अधिकतमं सुविधां च प्रदातुं, स्मार्टफोनानां निर्माणं कुर्वन् नूतनपारिस्थितिकीं परिवर्तयतु।

४.३ अनुसंधानविकासः : बुद्धिमान् वाहनचालनस्य प्रौद्योगिकी उच्चभूमिं गृहीतुं अग्रणीः भवन्तु

पूर्वं मोबाईल-फोन-चिप्स् अटन्ति स्म, चालकरहिताः काराः, एआइ-चिप्स् च पुनः तादृशीम् एव त्रुटिं कर्तुं न शक्नुवन्ति ।कृत्रिमबुद्धेः युगः अद्यापि प्रथमार्धे अस्ति, यः बृहत् मॉडल् तथा कम्प्यूटिंग् शक्तिं प्रति केन्द्रितः अस्ति, द्वितीयः अर्धः सुपर अनुप्रयोगेषु केन्द्रितः भविष्यति तथा च c तः b पर्यन्तं व्यावसायिकीकरणपरिदृश्यानां विस्तारं करिष्यतिएआइ-युगे सुपर-अनुप्रयोगानाम् बृहत्तमं क्षेत्रं बुद्धिमान् वाहनचालनं भविष्यति, अपि च एषः खरब-स्तरीयः पटलः अपि अस्ति यः सम्प्रति तस्य कार्यान्वयनस्य पूर्वसंध्यायाः समीपे अस्ति

एकतः स्वायत्तवाहनप्रौद्योगिकी परिपक्वा सञ्चिता च अभवत् । २०२३ तमे वर्षात् आरभ्य एल३ यात्रीकाराः विपण्यां प्रविष्टाः सन्ति, चीनदेशे एल४ स्वयमेव चालयितुं शक्यन्ते इति टैक्सीयानानि पूर्वमेव पर्यवेक्षणं विना मार्गे स्थापितानि सन्ति । नीतेः मानकविवरणानां च उद्घाटनस्य प्रतीक्षायाः अतिरिक्तं, तकनीकीरूपेण, अग्रिमसमस्या केवलं एल्गोरिदम् प्रशिक्षणस्तरतः "कोणप्रकरणानाम्" (कोणप्रकरणानाम्) न्यूनीकरणम् अस्ति

अपरपक्षे एल्गोरिदम् अनुकूलनस्य आधारः अद्यापि अविभाज्यः अस्तिआँकडा तथा कम्प्यूटिंग शक्तिद्वौ प्रमुखौ तत्त्वौ। आँकडानां दृष्ट्या चीनदेशे यात्रासेवायाः पायलटसञ्चालनस्य च आँकडानां विशालः परिमाणः अस्ति यस्य उपयोगः प्रशिक्षणार्थं कर्तुं शक्यते;परन्तु कम्प्यूटिंग्-शक्तेः दृष्ट्या अद्यापि कार-कम्पनयः विदेशेषु आपूर्तिषु अवलम्बन्ते ।, nvidia इति एकमेव । निर्यातनियन्त्रणेन प्रभावितः gpu प्रदर्शनं यत् घरेलुकारकम्पनयः भविष्ये प्राप्तुं शक्नुवन्ति तत् विदेशेषु कारकम्पनीनां अपेक्षया महत्त्वपूर्णतया पृष्ठतः भविष्यति।ग्राफिक्स कम्प्यूटिङ्ग् क्षेत्रे प्रमुखप्रतिस्थापनस्य पालनं कुर्वन्तु तथा च वाहनस्य अर्धचालकानाम् स्वायत्ततां सर्वोच्चप्राथमिकता इति साक्षात्करोतु

"एआई नवीनमूलसंरचना" अपि महत्त्वपूर्णा अस्ति, यत्र कारकम्पनयः, कठिनप्रौद्योगिकीकम्पनयः, यात्राकम्पनयः, आँकडासेवाः, संचारउद्योगाः च बुद्धिमान् वाहनचालनस्य विकासे संयुक्तरूपेण भागं ग्रहीतुं आवश्यकाः सन्ति. बुद्धिमान् संजालसंयोजनस्य विकासः केवलं कारकम्पनीनां उपरि अवलम्ब्य पर्याप्तं नास्ति मार्गपरीक्षणस्य, मेघपरीक्षणस्य, एज कम्प्यूटिंग्, उपग्रहनक्शानां, बृहत्-आँकडा-सञ्चालनस्य, अनुरक्षणस्य च, बृहत्-परिमाणस्य यातायात-प्रतिमानस्य, उद्योगस्य नेतारस्य, अनुसन्धानस्य च पूर्णकवरेजं प्राप्तुं संस्थाः संयुक्तरूपेण विकसितुं एकत्र कार्यं कर्तुं आवश्यकाः , पार-मान्यीकरणं, परिपक्व स्वायत्तवाहनचालनसमाधानस्य साकारीकरणे अग्रणीत्वं स्वीकृत्य,प्रौद्योगिकी-लाभैः निर्मितं अनुभवं विदेश-विपण्येषु निर्यातं कृत्वा आयाम-निवृत्ति-आक्रमणं निर्मातुम्

४.४ आक्रमणविरोधी : उद्योगाय स्वस्थप्रतिस्पर्धात्मकपारिस्थितिकीविकासवातावरणस्य आवश्यकता वर्तते

सकारात्मकपारिस्थितिकी, स्वस्थप्रतियोगिता च स्थायिविकासस्य मार्गः अस्ति, तथा च आक्रमणस्य प्रतिरोधः, लाभं च धारयितुं स्थितिं भङ्गयितुं कुञ्जी अस्तिपरिवर्तनं स्थगयन्तु उद्योगस्य लाभेषु विस्फोटकवृद्धेः स्थानं भविष्यति। रूढिवादीरूपेण कल्पयित्वा यत् ७५% घरेलुकारकम्पनयः प्रतिवाहनं १०,००० युआन् शुद्धलाभं निर्वाहयितुं शक्नुवन्ति, उद्योगस्य कुलवार्षिकशुद्धलाभः २२० अरब युआन् अधिकं भविष्यति

प्रथमं शान्तिकाले संकटाय सज्जाः भवितुम्।चीनस्य वाहन-उद्योगस्य उपलब्धयः अनिर्वचन्याः सन्ति, दशवर्षेभ्यः लेन-परिवर्तनस्य, ओवरटेक-करणस्य च अनन्तरं तस्य प्रौद्योगिकी, ब्राण्ड् च विश्वे प्रतिस्पर्धां कृतवन्तः, स्वतन्त्र-वाहन-कम्पनीनां उदयः च गतिं दर्शयितुं आरब्धवान्परन्तु अस्माभिः वस्तुनिष्ठतया अपि अवगन्तव्यं यत् अस्माकं लाभस्य स्तरः विश्वस्य अपेक्षया न्यूनः अस्ति।केवलं उद्घोषं कृत्वा धनं अर्जयन्ति ये व्यवसायाः ते अस्थायित्वं प्राप्नुवन्ति, वाहन-उद्योगस्य च स्वस्थ-प्रतिस्पर्धात्मक-वातावरणस्य तत्कालीन-आवश्यकता वर्तते । प्रकाशविद्युत्-इस्पातस्य पुरातनमार्गस्य अनुसरणं परिहरितुं महत्त्वपूर्णं यत्र “न प्रौद्योगिकी उत्पादनक्षमता च, न विपण्यं न च लाभः” ।

द्वितीयं जापानस्य वाहनविकासपारिस्थितिकीं पश्यन्तुटोयोटा, होण्डा, सुजुकी इति त्रयः स्तम्भाः जापानीकारकम्पनयः दीर्घकालं यावत् स्वस्थस्पर्धां निर्वाहयन्ति यदा २० शताब्द्याः अन्ते जापानदेशः मन्दगतिं प्रविष्टवान् विदेशेषु च विपणयः संकुचिताः अभवन् तदा अपि आन्तरिकयुद्धं मूल्ययुद्धं वा अल्पं जातम्, तथा च समग्रतया जापानीकार-उद्योगस्य स्वस्थविकासः पारिस्थितिकीशास्त्रस्य निर्वाहः अभवत् । एतत् अपि महत्त्वपूर्णं कारणं यत् टोयोटा, होण्डा, सुजुकी च अद्यापि विश्वस्य दशसु कारकम्पनीषु सन्ति ।

अन्ते केवलं स्वस्थं प्रतिस्पर्धात्मकं वातावरणं निर्वाहयित्वा, सहपाठिनां मध्ये सौम्यसहकारीपारिस्थितिकीतन्त्रं निर्माय, विजय-विजय-स्थितिं च प्राप्य उच्च-अनुसन्धान-विकास-निवेशं निर्वाहयितुं शक्नुमः |, केवलं हार्डवेयर-जामिंग्, चालक-रहित-वाहनचालनस्य, नूतन-ऊर्जा-विविध-प्रौद्योगिकी-मार्गस्य च समस्यानां समाधानेन एव वयं यथार्थ-वाहन-शक्तिं प्राप्तुं शक्नुमः |.