समाचारं

अमेरिकादेशः चीनदेशात् "गटरतैलस्य" बृहत् परिमाणं किमर्थं क्रीणाति ?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एकः वार्ताखण्डः मम ध्यानं आकर्षितवान्, अस्माकं वीडियो खाते अपि सा स्थापिता।

रायटर्-पत्रिकायाः ​​२८ तमे दिनाङ्के ज्ञापितं यत् अमेरिकी-सर्वकारेण प्रकाशित-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे अमेरिका-देशेन प्रायः १० लक्ष-टन-अपशिष्ट-खाद्य-तैलं, मेदः च (सामान्यतया "गटर-तैल" इति नाम्ना प्रसिद्धम्) आयातम्, येषु आयातम् चीनदेशात् प्रायः ६०% भागः आसीत् । २०२३ तमे वर्षे अमेरिकी- "गटर-तैल"-आयातस्य ५०% भागः चीनदेशः भविष्यति, २०२२ तमे वर्षे तु एतत् अनुपातं केवलं ०.१% भागं करिष्यति । उद्योगस्य अन्तःस्थजनाः भविष्यवाणीं कुर्वन्ति यत् चीनदेशात् अमेरिकादेशेन आयातितस्य अपशिष्टस्य खाद्यतैलस्य, मेदस्य च परिमाणं आगामिषु कतिपयेषु मासेषु नूतनं उच्चतमं स्तरं प्राप्स्यति इति अपेक्षा अस्ति।

अतः अमेरिकादेशः एतानि अपशिष्टतैलानि किमर्थं आयाति ? अस्माभिः च एतस्य घटनायाः कथं चिकित्सा कर्तव्या ?

वस्तुतः अमेरिकादेशस्य गटरतैलस्य अधिग्रहणस्य उद्देश्यं तावत् जटिलं नास्ति यत् स्थायिविमाननइन्धनस्य (saf) उत्पादनं "गटरतैलम्" जैवइन्धनस्य निर्माणार्थं महत्त्वपूर्णं कच्चामालं भवति ततः पारम्परिकविमाननइन्धनस्य सह मिश्रणं भवति स्थायिविमान-इन्धनस्य उत्पादनार्थं एषा प्रक्रिया अपशिष्टं निधिरूपेण परिणमयितुं शक्यते ।

स्थायिविमान-इन्धनस्य (saf) उपयोगस्य लाभः अस्ति यत् एतेन कार्बन-उत्सर्जनं न्यूनीकर्तुं शक्यते, तथा च केचन कच्चामालाः नवीकरणीयाः सन्ति, येन एतत् अधिकं पर्यावरण-अनुकूलं भवति तथापि हानिः अस्ति यत् एतत् पारम्परिक-विमान-इन्धनस्य अपेक्षया अधिकं महत्त्वपूर्णम् अस्ति

रायटर् इत्यनेन एतदपि आँकडानां क्रमेण क्रमेण ज्ञातं यत् २०२१ तमे वर्षे अमेरिकादेशः अद्यापि "गटर-तैलस्य" शुद्धनिर्यातकः आसीत्, २०२२ तमे वर्षे च शुद्ध-आयातकः अभवत् अस्य पृष्ठतः कारणं मुख्यतया नीतिप्रवर्धनम् अस्ति, यतः अमेरिकादेशेन विगतवर्षद्वये जैव-इन्धन-उद्योगस्य प्रबलतया विकासः कृतः, अनेकानि अनुदान-प्रोत्साहन-नीतिः च प्रवर्तिता, येन जैव-इन्धन-उत्पादन-क्षमता, कच्चामालस्य माङ्गं च महतीं प्रवर्धितम् चीनदेशात् आयातानां बृहत् परिमाणं स्पष्टतया चीनदेशात् आयातानां उच्चगुणवत्तायाः न्यूनमूल्यस्य च कारणात् अस्ति ।

तदा भवितुमर्हति मित्राणि ये पृच्छितुम् इच्छन्ति,अमेरिकादेशः कर्तुं शक्नोति, परन्तु चीनदेशः कर्तुं न शक्नोति?

ग्लोबल नेटवर्क् इत्यस्य प्रतिवेदनानुसारं चीनदेशः ऊर्जापरिवर्तनस्य प्रक्रियायां स्थायिविमाननईंधनस्य विकासं प्रयोगं च निरन्तरं प्रवर्धितवान् अस्ति अस्मिन् वर्षे जुलैमासस्य ३१ दिनाङ्के चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमित्या राज्यपरिषदः च "आर्थिक-सामाजिक-विकासस्य व्यापक-हरित-परिवर्तनस्य त्वरणविषये" इति स्पष्टतया उल्लेखितम् यत् "स्थायि-विमान-इन्धनस्य अनुसन्धानं विकासं, अनुप्रयोगं च सुदृढं कर्तुं" आवश्यकम् अस्ति सम्प्रति चीनदेशः जैवविमानन-इन्धनस्य स्वतन्त्रसंशोधनस्य विकासस्य च प्रौद्योगिक्यां निपुणतां प्राप्तवान् अस्ति ।

परन्तु तान्त्रिकसिद्धान्तात् आरभ्य अन्ते व्यापकप्रयोगपर्यन्तं सर्वेषां देशानाम् अद्यापि बहुदूरमार्गः अस्ति ।

प्रथमं तान्त्रिकसिद्धान्तानां विषये वदामः, यत् अपि कारणं यत् saf इत्यस्य व्ययः तुल्यकालिकरूपेण अधिकः अस्ति ।

"गटर-तैलस्य" स्थायि-विमान-इन्धने परिवर्तनस्य प्रक्रियायां प्रायः निम्नलिखित-पदार्थाः समाविष्टाः सन्ति ।

1. संग्रहणं पूर्वप्रक्रिया च : प्रथमं भोजनालयात्, गृहेभ्यः अन्येभ्यः स्रोतेभ्यः अपशिष्टपाकतैलस्य संग्रहणं कुर्वन्तु। एतेषां स्नेहानां पूर्वं उपचारः करणीयः यत् अन्नकणाः, जलम् इत्यादीनि अशुद्धयः दूरीकर्तुं शक्यन्ते ।
2. परिवर्तनम् : पूर्व-उपचारितं स्नेहं अनेकविभिन्न-विधिभिः इन्धनरूपेण परिणतुं शक्यते : १.
क. एस्टरीकरणविक्रिया : रासायनिकविक्रियाद्वारा तैलस्य मेथनॉलेन वा इथेनॉलेन वा विक्रिया कृत्वा वसाम्लमिथाइल एस्टर अथवा एथिल एस्टरः उत्पद्यन्ते ।
ख. जलशुद्धिकरणम् : उच्चतापमानस्य दबावस्य च अधीनं उत्प्रेरकस्य उपयोगः ग्रीसस्य तैलस्य च हाइड्रोकार्बनयौगिकस्य रूपेण परिणमति यत् पेट्रोलियम-आधारितविमानन-इन्धनस्य सदृशं भवति
3. शुद्धिकरणम् : परिवर्तितस्य ईंधनस्य शुद्धिप्रक्रियायाः माध्यमेन गन्तुं आवश्यकं भवति यत् अवशिष्टानि अशुद्धयः उत्प्रेरकाः च दूरीकर्तुं शक्नुवन्ति।

अस्याः प्रक्रियायाः कृते उन्नतप्रौद्योगिक्याः उपकरणानां च आवश्यकता भवति, तथैव अन्तिमस्य उत्पादस्य कार्यक्षमतां सुरक्षां च सुनिश्चित्य कठोरगुणवत्तानियन्त्रणस्य आवश्यकता भवति ।
ज्ञातव्यं यत् यद्यपि तकनीकीदृष्ट्या सम्भवं तथापि सर्वैः उपर्युक्तानि पदानि दृष्टानि अस्याः परिवर्तनप्रक्रियायाः वर्तमानव्ययः तुल्यकालिकरूपेण अधिकः अस्ति, येन तस्य व्यापकप्रयोगः सीमितः भवति अवश्यं यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा नवीकरणीय ऊर्जायाः माङ्गल्यं वर्धते तथा तथा एतत् परिवर्तयितुं शक्नोति । यावत् यावत् माङ्गलिका पर्याप्तं विशाला भवति तथा च उत्पादनक्षमता वर्धते तावत् परिमाणस्य अर्थव्यवस्थायाः कारणेन औसतं उत्पादनव्ययः न्यूनीभवति तदतिरिक्तं चीनदेशे "गटरतैलस्य" कच्चामालस्य व्ययः तुल्यकालिकरूपेण न्यूनः भवति, ततः कुलम् cost of saf इत्यस्य अधः आगन्तुं अवसरः भविष्यति।

केचन जनाः पृच्छन्ति यत् भवद्भिः saf इत्यस्य उपयोगाय अधिकं धनं किमर्थं व्ययितव्यम् इति मुख्यतया saf इत्यस्य पारम्परिकविमाननइन्धनस्य च कार्बन उत्सर्जनस्य अन्तरस्य कारणम् अस्ति ।

जीवनचक्रस्य दृष्ट्या कार्बन-उत्सर्जनं दृष्ट्वा : saf इत्यस्य सम्पूर्णजीवनचक्रे ग्रीनहाउस-वायु-उत्सर्जनं सामान्यतया पारम्परिक-विमान-इन्धनात् न्यूनं भवति यतो हि एसएएफ इत्यस्य कच्चामालः वृद्धिप्रक्रियायां वायुमण्डलात् कार्बनडाय-आक्साइड् अवशोषयितुं शक्नोति, तस्मात् तस्य उत्पादनस्य दहनस्य च समये कार्बन-उत्सर्जनस्य आंशिकरूपेण वा पूर्णतया वा प्रतिपूर्तिं कर्तुं शक्नोति पेट्रोलियम-आधारित-इन्धनानां कार्बन-उत्सर्जनं प्रायः सर्वं भूमिगतात् आगच्छति, यत् वायुमण्डले नवीनम् अस्ति ।

अपि च, एसएएफ-संस्थायाः कच्चामालस्य भागः नवीकरणीयः अस्ति, यदा तु पारम्परिकविमान-इन्धनं प्रायः पूर्णतया सीमितजीवाश्मसम्पदां उपरि निर्भरं भवति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा उत्पादनपरिमाणस्य विस्तारः भवति तथा तथा एसएएफ इत्यस्य कार्बनपदचिह्नं अधिकं न्यूनीकर्तुं शक्यते इति अपेक्षा अस्ति ।

अतः "गटर-तैलस्य" विमानन-इन्धने परिवर्तनं स्थायि-प्रथा अस्ति यतोहि एतत् अपशिष्टस्य तर्कसंगतरूपेण उपयोगं करोति, पर्यावरण-प्रदूषणं न्यूनीकरोति, जीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकरोति, पर्यावरणे कार्बन-उत्सर्जनं न्यूनीकरोति च

सामान्यतया देशस्य जनानां च लाभाय भवति इति निश्चितरूपेण केवलं द्वौ शर्तौ प्रौद्योगिकी, व्ययः च।