समाचारं

कुत्र सन्ति २० कोटिः चलचित्रदर्शकाः ये अन्तर्धानं कृतवन्तः ?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् ग्रीष्मकाले चीनीयचलच्चित्रविपण्यं निरन्तरं उच्चतापमानस्य मौसमस्य सर्वथा विपरीतम् अस्ति:

शैत्यम्‌।

गतवर्षस्य अस्मिन् समये वयम् अद्यापि महतीं प्रगतिम् कुर्वन्तः आसन्, अस्माकं समयसूचनापरिणामेन उद्योगे यत् विश्वासं आनयत् तस्य उत्सवं कुर्वन्तः आसन्।

अस्मिन् वर्षे सम्पूर्णे चलच्चित्रविपण्ये दर्शकानां, बक्स् आफिसस्य च संख्या २२% न्यूनीकृता, अस्माभिः २० कोटिदर्शकानां हानिः अभवत् ।

अस्मिन् वर्षे केषाञ्चन लघुनाट्यशृङ्खलानां, मताधिकारयुक्तानां चलच्चित्रगृहाणां च अन्तर्धानं त्वरितं भविष्यति इति निष्कर्षः कर्तुं शक्यते । वयं चलच्चित्रेषु दुर्बलप्रतिष्ठा, प्रेक्षकाः तेषु न क्रीणन्ति, उच्चैः दैनिकसञ्चालनव्ययः च होटेल्, प्रदर्शनीभवनानि, इवेण्ट्-केन्द्राणि च उद्योगस्य क्रियाकलापात् बहिः कार्यं कर्तुं चलचित्रगृहाणां जीवनस्थानं निरन्तरं निपीडयन्ति, तथैव च time, they are reducing the number of film locations across the country , विभिन्नाः घटनाः यथा प्रेक्षकाणां चलच्चित्रं द्रष्टुं इच्छां प्रभावितं कुर्वन्ति...

एतत् दुष्टचक्रम् अस्ति।

वस्तुतः चलच्चित्रेषु वैश्विक-आर्थिक-मन्दी भवति यथा उत्तर-अमेरिका-देशस्य नाट्यशृङ्खला इत्यादीनां सूचीकृतानां कम्पनीनां अर्धवार्षिक-रिपोर्ट्-मध्ये प्रथमे उत्तर-अमेरिका-चलच्चित्रस्य बक्स्-ऑफिसस्य कुलम् ३.५५५ अमेरिकी-डॉलर्-रूप्यकाणि सहजतया द्रष्टुं शक्यन्ते २०२४ तमस्य वर्षस्य अर्धभागे वर्षे वर्षे १९.२% न्यूनता अभवत् । यद्यपि गतवर्षे हॉलीवुड्-पटकथालेखक-स्क्रीन-अभिनेता-सङ्घस्य दीर्घकालीन-हड़तालेन निर्धारित-चलच्चित्रस्य विलम्बः जातः। परन्तु औद्योगिकशृङ्खलायाः उपरिभागे आपूर्तिस्य परिमाणस्य गुणवत्तायाः च समस्याः अपि तेषां सम्मुखीभवन्ति ।

समुद्रस्य पारं प्रतियोगिनः इति नाम्ना चीनीयचलच्चित्रनिर्मातारः अमेरिकनसमकक्षैः इव प्रभावं स्वीकुर्वन्ति :

स्ट्रीम-माध्यमेन पारम्परिक-चलच्चित्र-दूरदर्शन-उद्योगे प्रभावः कृतः, दर्शकानां विखण्डितः समयः दूरदर्शनेन, चलच्चित्रेषु च न अवशोषितः भवति ।

अतः चीनदेशे अमेरिकादेशे च चलच्चित्रनिर्मातृभ्यः वास्तविकसमस्यायाः सामना कर्तव्यः अस्ति : १.

व्ययस्य न्यूनीकरणं, गुणवत्तायाः उन्नतिः, क्षमतायाः विस्तारः च ।

लेखक |

सम्पादक|xiaobai

टाइपसेटिंग् |

01

चलचित्रं सांस्कृतिक-उत्पादस्य पारिस्थितिक-आलापस्य भवति, अस्याः उद्योग-अवधारणायाः उत्पाद-अवधारणायाः च स्पष्टतया स्थापनस्य आवश्यकता वर्तते ।

अन्तर्धानं कृतवन्तः २० कोटिदर्शकाः कुत्र सन्ति ?

मम मते ते विभिन्नेषु नवीनसांस्कृतिक-उत्पादेषु निमग्नाः सन्ति ये अधिकं अन्तरक्रियाशीलाः सहभागिताश्च सन्ति, यथा लघुनाटकाः, ऑनलाइन-क्रीडाः, लाइव-प्रसारण-कक्षाः च |.

उदयमानाः मीडिया-उत्पादाः अद्यापि ऑनलाइन-सामाजिक-युगस्य लाभांशं लभन्ते, सर्वे सांस्कृतिक-उत्पादानाम् डिजाइनरः भवितुम् अर्हन्ति, अनन्त-जालपुटे च स्वकीयान् समवयस्कान् अन्वेष्टुं शक्नुवन्ति |.

अन्तर्जालस्य ध्वजः इति सर्वेषां दृढं विश्वासः अस्ति, असंख्याकाः ध्वजाः एकत्र सङ्गृह्य मञ्चस्य मुख्यदर्शकसमूहः भवन्ति यस्य दृश्यानि सर्वाधिकं विशिष्टानि सन्ति, सर्वाधिकं प्रतिध्वनितानि च सन्ति, सः अन्तर्जालस्य तप्तः कुक्कुटः भविष्यति

पारम्परिकमाध्यमाः विविधपरिस्थित्या सीमिताः सन्ति तथा च कोणानां दृष्टिकोणानां च दृष्ट्या नेत्रयोः आकर्षकप्रचारं कर्तुं न शक्नुवन्ति इति विपणनसृजनशीलतायाः श्रमस्य अर्थः अस्ति यत् प्रचारस्य आरम्भे चलच्चित्रेषु (टीवीश्रृङ्खला सहितम्) नेटिजनानाम् बहुपक्षीयदृष्टिकोणविश्लेषणस्य सामना कर्तव्यः भवति , rather than according to the चलचित्र-स्टूडियो-निर्दिष्टमार्गः स्वस्य उत्पादस्य मूल्याङ्कनं करोति ।

दशवर्षेभ्यः अधिकं यावत् अन्तर्जालसंस्कृतेः सञ्चयेन "निर्माणं, पङ्क्तिः च" इत्यादीनां प्रचारस्य मुख्यविषयाणां ध्यानं न प्राप्यते । तद्विपरीतम्, अन्तिमेषु वर्षेषु केषुचित् पारम्परिकेषु प्रचार-रणनीतिषु "लाइन-अप", "सेंसेशन"-कार्यक्रमेषु च बलं दत्तं भवति, येन प्रेक्षकाः अधिकाधिकं अविश्वासं प्राप्नुवन्ति यदा केचन चलच्चित्राः प्रदर्शयितुं आरभन्ते तदा अपि अन्तर्जाल-माध्यमेषु ब्लोगर्-जनाः सन्ति ये "अग्रणीं गृह्णन्ति" "विषस्य परीक्षणं कुर्वन्तु", तेषां मतं प्रायः चलच्चित्रदलेन न निरीक्षितं भवति, ते च केवलं अद्वितीयदृष्ट्या स्वमतानि ददति, येन केचन चलच्चित्राः "विमोचनात् पूर्वं प्रहारं कुर्वन्ति"——

सुविज्ञदर्शकानां कृते ते स्पष्टतया भेदं कर्तुं शक्नुवन्ति यत् किं ट्रोलिंग् किं च सत्यम् इति ।

अतः उद्योगस्य उपरितनभागेषु ये अभ्यासकारिणः स्वमस्तिष्कं व्याघ्रयन्ति, प्रेक्षकान् गृहीतुं इच्छन्ति, तेषां सामाजिकमाध्यमेषु प्रेक्षकाणां माङ्गल्याः विषये अधिकं ध्यानं दातुं आवश्यकता वर्तते, विशेषतः येषु मञ्चेषु उपयोक्तारः डुबन्ति तत्र भव्यं व्यङ्ग्यं, विवेकपूर्णं च न स्यात् मार्गदर्शनं तेषां मतं प्रायः सर्वाधिकं वास्तविकं भवति।

उदाहरणतया:

"लघुनगरयुवकाः" अधुना बृहत्निर्माणेषु अत्यधिकं रुचिं न लभन्ते।

अन्ततः चीनीयचलच्चित्रेषु "xx अरबं मूल्यं" इति युगं गतं अधुना एषः विश्वासः नास्ति यत् चलचित्रं सम्यक् विक्रेतुं शक्नोति।

१.४ अरब जनानां मतं १.४ अरबं जनाः सन्ति ।२००२ तमे वर्षात् पूर्वं चीनदेशस्य जनाः अद्यापि चलच्चित्रगृहेभ्यः अपरिचिताः आसन् फङ्गस्य चन्द्रनववर्षस्य चलच्चित्रं सर्वोत्तमप्रतिष्ठितं, परन्तु तस्य बक्स् आफिस केवलं दशकोटिः अस्ति, एतत् च केवलं चन्द्रनववर्षकालस्य कृते एव।

"हीरो" इत्यस्मिन् २० कोटिरूप्यकाणां निवेशः अद्यत्वे तुच्छः इव भासते, परन्तु चीनीयचलच्चित्रेषु एतत् साहसिकं अग्रणीं न केवलं विपण्यं उद्घाटयति, अपितु चीनीयचलच्चित्रनिर्मातृणां कृते प्रथमं चलच्चित्रम् अपि अस्ति यत् स्वस्य औद्योगिकब्राण्डस्य निर्माणं करोति। अस्य आधारेण, सशक्ततमानां कलाकारानां, सर्वाधिकं "अतिशयेन" प्रचारेन (२० मिलियन आरएमबी) च, एतत् टीवी-विज्ञापनस्य प्रथमं उदाहरणम् आसीत् ।

तत्कालीनाः जनाः अवदन् यत् "चलचित्रभवने आसनस्य स्थानं नासीत्, गल्ल्याः मध्ये तन्तुयुक्तानि मलानि स्थापितानि, सभागारं च अस्थायीरूपेण चलचित्रगृहे परिणतम्

आम्, बीजिंगनगरे अपि तस्मिन् वर्षे केवलं पञ्च नाट्यगृहाणि सामान्यरूपेण प्रचलन्ति स्म, राष्ट्रव्यापिरूपेण पटलानां संख्या प्रायः १,००० इति प्रायः अनुमानितम् आसीत्

एषा एव कालस्य पृष्ठभूमिः कालस्य सम्पर्कात् बहिः प्रकरणानाम् विषये वक्तुं न वैज्ञानिकं न च उत्तरदायी।

02

"बृहत् उत्पादनम् + कलाकाराः" पश्चात् चलच्चित्रक्षेत्रे बहुवर्षपर्यन्तं दृढतया लोकप्रियं जातम् ।

"हीरो" इत्यस्य प्रदर्शनानन्तरं दशमे वर्षे अर्थात् २०१२ तमे वर्षे "囧" इत्यनेन प्रत्यक्षतया बक्स् आफिसः "१० कोटिः" तः "१ अरब+" यावत् वर्धितः । तथा देशे सर्वत्र चलच्चित्रगृहाणि अपि प्रतिवर्षं वर्धमानाः सन्ति ।

परन्तु हाङ्गकाङ्ग-ताइवान-जापान-दक्षिणकोरिया-उत्तर-अमेरिका-देशेषु अपि पर्दा-चलच्चित्र-प्रदर्शन-अनुपातस्य तुलने वयं सर्वदा एकदिशायाः पटलस्य अग्रणीः अस्मत् ।

विगत १२ वर्षेषु मुख्यभूमि-अन्तर्जालम् अपि चलच्चित्र-दूरदर्शन-संस्कृत्या प्रभावितम् अस्ति परन्तु अन्तिमेषु वर्षेषु एषा लोकप्रियता अधिकाधिकं दुर्लभा अभवत् ।

एकतः कनिष्ठाः नेटिजनाः स्ट्रीमिंग् मीडिया, सामाजिककार्यक्रमेषु च स्वस्य जी-स्पॉट् अन्वेष्टुं शक्नुवन्ति । अपरपक्षे, जनसङ्ख्यायुक्ते पटलस्य अधिकानि नवीनसामाजिकविचाराः अवशोषयितुं पर्याप्तक्षमता नास्ति——

बक्स् आफिस प्राप्तुं पङ्क्तिनिवेशस्य विचारः अद्यापि केषाञ्चन चलच्चित्रस्टूडियोनां वार्षिकयोजनां किञ्चित्पर्यन्तं प्रभावितं करोति ।

सृजनशीलता अस्ति, परन्तु प्रायः तस्य उपयोगः गलत् स्थाने भवति । यथा, विशेषप्रभावाः ।२००९ तमे वर्षे "अवतार" इत्यनेन चीनीयजनाः प्रथमवारं 3d प्रभावं द्रष्टुं शक्नुवन्ति स्म, ततः 3d चलच्चित्रं 3d चलच्चित्रं च उत्पन्नं जातम्, ततः सर्वे शान्ताः अभवन् यतः प्रेक्षकाः आरब्धाः तस्मिन् ध्यानं दातुं सामग्रीः कल्पनाशीलचित्रं च तत्कालीनस्य चलचित्रदर्शनस्य सामाजिकजीवने अवश्यमेव अनिवार्यं परिवर्तनम् आसीत्, परन्तु प्रत्येकं प्रेक्षकः सर्वदा कोलाहलस्य मध्ये न मग्नः स्यात्।

समयः परिवर्तितः, परिवर्तनं च शान्ततया प्रेक्षकाणां भव्यदृश्यानां श्रान्ततायाः बहुपूर्वमेव अभवत् ।

"टैप वाटर्" अधिकं चलचित्रस्य मूलतः भावनात्मकपरिचर्यातः च आगच्छति ।

२०१९ तमे वर्षे "श्वेत-सर्पः: उत्पत्तिः" प्रमुख-रङ्गमण्डपानां चलच्चित्र-कार्यक्रमं प्रभावितं कर्तुं स्वस्य सुप्रतिष्ठायाः उपरि अवलम्बितवान् अस्य लाइव-अभिनेता अपि नासीत्, एनिमेटेड्-चलच्चित्राणि च सहसा उद्भूताः । शास्त्रीयगीतानां श्रद्धांजलिः, आख्यायिकानां व्याख्या च... यद्यपि प्रेक्षकाणां रुचिपरिवर्तनं वयं अवगन्तुं न शक्नुमः तथापि एकं वस्तु स्पष्टम् अस्ति यत् -

वयं एतावन्तः बृहत्निर्माणानि चलच्चित्रं कृतवन्तः, एतावन्तः अभिनेतारः च नियुक्तवन्तः यत् प्रेक्षकाः क्रमेण तानि पश्यन्तः श्रान्ताः अभवन् ।

२०१९ तमे वर्षे एव सामाजिकमञ्चेषु नेटिजनाः चलच्चित्रं दृष्ट्वा भावनात्मकं मूल्यं प्रथमं स्थानं दत्तवन्तः तस्मिन् समये प्रेक्षकाणां मतदानस्य आँकडानां ५६.७% जनाः उक्तवन्तः ।

ब्लॉकबस्टर-चलच्चित्रेषु विषयाः अति "उच्चाः" लघुजनानाम् प्राप्यतायां च बहिः सन्ति ।

यद्यपि एनिमेटेड् चलच्चित्राणि अद्यापि विकासपदे सन्ति तथापि निवेशस्य मात्रा, अभिनेतानां समयनिर्धारणं च प्रमुखकम्पनीनां संचालनात् अधिकं लचीलं भवति एतत् नूतनं पटलं जातम् अस्ति विषयाः अद्यापि समानाः सन्ति, प्रेक्षकाः तान् द्रष्टुं प्रीयन्ते, दुष्टाः च धनेन तान् न निष्कासितम्। अतः २०१९ तमे वर्षे अनेकानि एनिमेटेड् चलच्चित्राणि पञ्जीकरणार्थं अनुमोदितानि आसन् ।

तथापि, सामान्यतया विपण्यं अद्यापि "निवेश + प्रसिद्धिस्थानं" इत्यस्य उपयोगं बक्स् आफिस-भविष्यवाणीनां कृते आँकडास्रोतरूपेण करोति ।

२०२० पर्यन्त।

03

२०२०-२०२२ तमवर्षं न केवलं चीनीयचलच्चित्रेषु संघर्षस्य वर्षम्, अपितु एतेषु वर्षत्रयेषु अपि केचन चलच्चित्रगृहाणि शान्ततया अन्तर्धानं कर्तुं आरब्धानि सन्ति।

२०२३ तमे वर्षे ये बहवः दर्शकाः महता रुचिपूर्वकं चलच्चित्रगृहे प्रविष्टवन्तः ते आविष्कृतवन्तः यत् -

चलचित्रटिकटस्य मूल्यं अधिकं भवति तथा च चलचित्रगृहाणि न्यूनानि सन्ति, परन्तु भवन्तः अद्यापि चलचित्रं द्रष्टुं शक्नुवन्ति ।

किन्तु--

न पूर्ववत् आकर्षकम्।

तेषु वर्षेषु बहवः जनानां चलचित्रदर्शनस्य संस्कारस्य भावः नासीत्, तेषां ध्यानं च मोबाईलफोनस्य लघुपर्देषु अधिकाधिकं लचीलं भवति स्म, येन तेषां समयः स्वतन्त्रतया व्यतीतुं शक्नोति स्म भयंकरं वस्तु अस्ति यत् अद्यापि बहवः चलच्चित्रप्रचारस्य दिनचर्याः समानाः सन्ति सामग्री निर्माणस्य विषये वा पङ्क्तिविषये वा। किम् अपि दुष्टतरम् अस्ति——

प्रेक्षकाः जेबं दृढतया निमीलितं कृत्वा चलचित्रं द्रष्टुं आरब्धवन्तः ये प्रथमं तेषां कृते "विषस्य परीक्षणं" कृतवन्तः तस्य विषये अधिकं विश्वासं कर्तुं इच्छन्ति स्म, ततः धनव्ययस्य कृते नाट्यगृहं गन्तुं वा इति निर्णयं कृतवन्तः

चलचित्र-उद्योगस्य मध्य-उच्च-परिधिः अद्यापि गतयुगे पदे पदे अटति ।

पूंजी अभ्यासकारिणां पूर्वं संकटस्य गन्धं लभते, तथा च केषाञ्चन बृहत्-स्तरीय-निर्माणानां कृते विपण्य-प्रतिफलनं केवलं पूर्व-सफल-प्रकरणेभ्यः सुखं न प्राप्नोति -

उच्चनिवेशस्य अर्थः अधुना उच्चनिर्गमः नास्ति ।

सामान्यतया चलच्चित्रनिर्मातृणां कृते त्यक्त्वा एषा समस्या समाधानं कर्तुं न शक्यते । स्थापितानां चलच्चित्रनिर्मातृणां कृते ब्राण्डिंग् आत्मविश्वासस्य एकं रूपम् अस्ति, यावत् अग्रिमस्य चलच्चित्रस्य प्रतिष्ठा, बक्स् आफिस च एतत् आत्मविश्वासं न भग्नं करोति ।

ठोसचिन्तनस्य चक्रस्य कारणेन एकस्याः परियोजनायाः समग्रनियोजनचिन्तनं २०२० तः पूर्वं तस्याः निर्माणात् आरभ्य तस्य प्रारम्भपर्यन्तं एव तिष्ठति, तथा च "नेटिजन-दर्शकानां" परिचयरूपान्तरणस्य दरात् अनभिज्ञः अस्ति

यतः इदानीं २०२४ तमः वर्षः अस्ति, यथा उपरि उक्तम् :

उदयमानानाम् अन्तर्जाल-उत्पादानाम् प्रभावेण सर्वे सांस्कृतिक-उत्पादानाम् डिजाइनरः अथवा कस्यचित् मतस्य निर्यातकः भवितुम् अर्हन्ति ।

प्रवृत्तिः चलचित्रेषु जनानां धारणाम् परिवर्तयति, अस्मिन् सांस्कृतिक-उत्पादेन सह संलग्नं सांस्कृतिकं भावनात्मकं च मूल्यं गम्भीरं दृष्टिपातं करोति।

ते व्यापारसञ्चालनं न अवगच्छन्ति, परन्तु ते निश्चितरूपेण जानन्ति यत् तेभ्यः किं रोचते।

विगतबहुवर्षेषु यथा यथा विपण्यं निवसति तथा तथा केचन विषयाः परिवर्तन्ते।

04

प्रेक्षकाणां प्राधान्यानि मूल्याभिमुखीकरणं च चीनीयचलच्चित्रनिर्मातृणां कृते आवश्यकं भवति, ये इदानीं शीतलसङ्ख्यानां सम्मुखीभवन्ति, तेषां कृते समयस्य विकल्पानां विषये अवगताः भवेयुः, सम्यक् प्रतिक्रियाः च दातव्याः सन्ति, यथा-

1. उच्चनिवेशस्य, निर्गमस्य, उच्चप्रतिफलस्य च भ्रमः——

एतत् निरपेक्षं नास्ति, परन्तु अद्यत्वे एषः एव जोखिमपूर्णः व्यवहारः एव भवितुमर्हति ।

प्रेक्षकाणां कृते विशिष्टसमये कतिपयविषयैः सह कार्याणि द्रष्टुं न प्रयोजनम्, तथा च सामान्यजनानाम् चलचित्रनिर्माणे निवेशस्य स्पष्टव्यावसायिकबोधः नास्ति तेषां यत् आवश्यकं तत् अस्ति यत् ते कथं उत्तमाः दृश्यन्ते? अधिकं धनं व्ययस्य अर्थः न भवति यत् तत् सुन्दरं दृश्यते ।

केचन चलच्चित्रप्रकरणाः ये दृश्यप्रभावं वर्धयन्ति, चलच्चित्रस्य एव सामग्रीं च उपेक्षन्ते, तेषु प्रेक्षकाः "दृश्य" "दृश्यानि" च क्रेतुं अधिकाधिकं अनिच्छन्ति इति दर्शयन्ति

आयातितानां हॉलीवुड्-ब्लॉकबस्टर-चलच्चित्रेषु घरेलु-विपण्ये बहुधा विफलतायाः कारणात् घरेलु-प्रेक्षकाणां रुचिः "कौशलपूर्णः" इति पूर्णतया दर्शितम् अद्यतनदर्शकानां कृते “ब्लॉकबस्टर-चलच्चित्रम्” उपभोगस्य अनिवार्यः विकल्पः नास्ति ।

2. प्रसिद्धाः अभिनेतारः प्रेक्षकाणां भुक्तिं न कुर्वन्ति इति अनिवार्यम्——

अभिनेतानां पारिश्रमिकस्य विषयः उद्योगे सर्वदा विवादास्पदः विषयः एव अस्ति । निकटतया अवलोकने वस्तुतः गतशताब्द्याः प्रेक्षकविचारानाम् अन्तर्गतम् अस्ति ।

अभिनेतृणां स्वस्य करियरविकासस्य आग्रहाः, बृहत्पर्दे अभिनेतृणां ब्राण्ड्-समूहं प्रवर्धनं दातुं शक्नोति इति धारणा इत्यादिषु अपि स्पष्टनियोजनस्य आवश्यकता वर्तते । मुख्यभूमिचीनदेशस्य तुलने जापानी-कोरिया-देशस्य अभिनेतानां सहज-उद्योग-बाधाः सन्ति, अभिनेतृणां पारिश्रमिकं यथोचित-परिधिमध्ये स्थापयितुं हॉलीवुड्-इत्यपि विशाल-विश्व-विपण्यस्य उपरि अवलम्बितुं शक्नोति

अपरपक्षे मुख्यभूमिचीनदेशे अभिनेतानां कृते उच्चं पारिश्रमिकं नूतनः विषयः नास्ति, परन्तु व्यय-प्रभावशीलतां, विपण्यमूल्यं च कथं मापनीयम्? परन्तु कठिनं रहस्यम् अस्ति।

पारिश्रमिकस्य बक्स् आफिसस्य च प्रत्यक्षतया समीकरणं कर्तुं न शक्यते चलच्चित्रे उच्चपारिश्रमिकस्य नकारात्मकप्रभावस्य उन्मूलनं तात्कालिकसमस्या अस्ति यस्य समाधानस्य आवश्यकता वर्तते।

3. अन्तर्राष्ट्रीयमानकैः सह एकीकरणस्य व्ययस्य विषये विचारं कुर्वन्तु——

उपर्युक्तं व्ययनियन्त्रणं प्राप्तम् इति आधारेण तस्य अर्थः अस्ति यत् एकस्य चलच्चित्रस्य व्ययः अधिकं तर्कसंगतं भवति, तथा च समयसूचनायाः समये समग्ररूपेण बक्स् आफिस-उत्पादनस्य निवेशस्य च अनुपातः अधिकः स्वीकार्यः भविष्यति यूरोप-अमेरिका-देशयोः कठोरनिर्मातृव्यवस्था अस्ति ।

4. केचन सुप्रसिद्धाः रचनाकाराः स्वस्य पारिश्रमिकस्य आवश्यकताः न्यूनीकृतवन्तः——

अद्यतनस्य गम्भीरस्थितौ रचनात्मकदलः महत्त्वपूर्णाः प्रतिभागिनः च स्वस्य पारिश्रमिकं न्यूनीकर्तुं विचारयितुं शक्नुवन्ति, अथवा निवेशजोखिमान् न्यूनीकर्तुं निवेश-निर्गम-अनुपातं अधिकं उचितं कर्तुं स्वस्य पारिश्रमिकस्य भागं निवेशरूपेण परिवर्तयितुं शक्नुवन्ति।

5. चलचित्रस्य गुणवत्तां सुदृढं कुर्वन्तु——

चलचित्रविधाः विविधाः सन्ति, ते एकस्मिन् पटले सङ्कीर्णाः कर्तुं न शक्यन्ते । परन्तु एषा उद्योगे सामान्यसमस्या अस्ति । यथा - दशवर्षेभ्यः अधिकेभ्यः हास्यचलच्चित्रनिर्माणानन्तरं तेषु कति जनाः विपण्यं चालयितुं प्रतिष्ठां च प्राप्तुं शक्नुवन्ति ? केचन जनाः प्रेक्षकाणां कस्यचित् प्रकारस्य विषयस्य स्वीकारस्य चिन्ताम् कुर्वन्ति, परन्तु उपरि उल्लिखितानि प्रकरणानि मा विस्मरन्तु कोऽपि नेता तत्कालस्य लाभांशं भोक्ष्यति।

तदा आसीत् अधुना अपि अस्ति।

6. कट्यां उत्तमं इस्पातं प्रयुज्यते—— .

डि-बबल, कार्यस्य पालिशं कर्तुं एकाग्रतां, "शूटिंग्-प्रचार-वितरणस्य" प्रभावी निवेश-अनुपातं निर्माय, चलच्चित्रस्य निर्माण-चरणस्य समये कार्यस्य केन्द्रीकरणं उपविभाजनं, तथा च सर्वान् प्रयत्नान् विपण्यां प्रेक्षकाणां च विषये केन्द्रीक्रिय

सारांशतः चीनदेशस्य चलच्चित्रनिर्मातारः तेषां अमेरिकनसमकक्षाः च समानपरिस्थितेः सम्मुखीभवन्ति इति कारणतः तेषां विकल्पाः परस्परं विरुद्धाः न भविष्यन्ति ।

उदयमानसांस्कृतिक-उत्पादानाम् प्रभावस्य सम्मुखे, एतत् न काल्पनिकं, न च भविष्यस्य दृष्टिः अपि, तावत्पर्यन्तं "कठिनजीवनं" जीवितुं, अस्माकं विचारान् दृष्टिकोणान् च प्रेक्षकस्तरं प्रति अवनयितुं, तथा च... निष्कपटसामग्रीभिः प्रतिष्ठां जितुम्।

एषः निर्णयः चीनदेशस्य चलच्चित्रक्षेत्रेण अस्मिन् क्षणे अवश्यमेव कर्तव्यः।