समाचारं

विद्यमानगृहाणां विक्रयं प्रोत्साहयन्तु तथा च सम्पत्तिक्षेत्रस्य आधारेण विक्रयणस्य अन्वेषणं कुर्वन्तु...सम्पत्त्याः विपण्यां नवीनपरिवर्तनानि!

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना बहुषु स्थानेषु सम्पत्तिविपण्यं स्थिरीकर्तुं नूतनाः नीतयः सघनरूपेण प्रवर्तन्ते ।
सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​एकः संवाददाता अवदत् यत् वित्तीयऋणः, आवास-प्रोविडेण्ट्-निधिः, गृहक्रयण-अनुदानं च इत्यादीनां नीति-समर्थनस्य अतिरिक्तं बहवः स्थानानि विद्यमान-गृहाणां विक्रयं प्रोत्साहयन्ति, सम्पत्ति-अन्तर्गत-क्षेत्रस्य आधारेण विक्रयस्य मूल्यं निर्धारयितुं च उपायान् अन्वेषयन्ति

उद्योगस्य अन्तःस्थानां मतं यत् विद्यमानस्य वाणिज्यिकगृहविक्रयस्य कार्यान्वयनेन असमाप्तव्यापारिकगृहस्य जोखिमः पूर्णतया समाप्तः भविष्यति तथा च ऋणानि कटितानि भविष्यन्ति, पूर्वविक्रयितगृहस्य वितरणस्य द्वन्द्वस्य न्यूनीकरणं भविष्यति, गृहक्रेतृणां हितस्य रक्षणं च भविष्यति। अपार्टमेण्टस्य क्षेत्राधारितं मूल्यनिर्धारणं क्रेतृभ्यः वास्तविकमूल्यं अधिकतया सहजतया अवगन्तुं साहाय्यं करिष्यति, सूचनाविषमतायाः कारणेन उत्पद्यमानविवादानाम् न्यूनीकरणे सहायकं भविष्यति, वाणिज्यिकगृहविक्रयव्यवहारस्य अधिकं मानकीकरणं च प्रवर्धयिष्यति।

अनेकस्थानानि विद्यमानगृहविक्रयणं प्रोत्साहयन्ति

४ सितम्बर् दिनाङ्के जिउजियाङ्ग-नगरस्य, जियाङ्गक्सी-प्रान्तस्य वुनिङ्ग-मण्डलसर्वकारेण "वुनिङ्ग-मण्डले अचल-संपत्ति-बाजारस्य सद्-चक्रं, स्थिरं स्वस्थं च विकासं च अधिकं प्रवर्धयितुं अनेकाः उपायाः" जारीकृताः, कुलम् २४ उपायाः सन्ति "गृहटिकट" पुनर्वासनीतिं कार्यान्वितुं, नगरीय-आवासस्य "व्यापार-प्रवेशस्य" समर्थनं कर्तुं, प्राधान्य-व्यवहार-कर-नीतीः कार्यान्वितुं, आवास-ऋण-समर्थनं सुदृढं कर्तुं, आवास-प्रोविडेंट-निधि-नीतिं अधिकं अनुकूलितुं, तथा च कृते परिचय-मानकानां अनुकूलनं कर्तुं प्रस्तावितं अस्ति व्यक्तिगत आवासऋणेषु आवास-एककानां संख्या।

तस्मिन् एव काले नूतननीत्या विद्यमानव्यापारिकगृहविक्रयणस्य समर्थनमपि प्रस्तावितं अस्ति । वाणिज्यिक आवासविक्रयपायलटपरियोजनानां सक्रियरूपेण अन्वेषणं कुर्वन्तु। वुनिङ्ग-मण्डलस्य नगरनियोजनक्षेत्रे ये व्यक्तिः वाणिज्यिक-आवास-वर्तमान-विक्रय-अनुबन्धे हस्ताक्षरं कुर्वन्ति, अस्य दस्तावेजस्य निर्गमन-तिथितः ३१ दिसम्बर-२०२४ पर्यन्तं डीड्-कर-भुगतानं सम्पन्नं कुर्वन्ति, ते गृहक्रयणार्थं १००% डीड्-कर-अनुदानं भोक्तुं शक्नुवन्ति . गृहक्रयणार्थं डीड् करः प्रथमं संगृहीतः पश्चात् च भुक्तः भवति, अनुदाननिधिः च लाभार्थीवित्तेन गारण्टीकृतः भवति, सर्वे नगराः ग्रामाः च कार्यान्वयनस्य अनुसरणं कुर्वन्ति

तदतिरिक्तं, अद्यतने, हुनानप्रान्तस्य हेङ्गयाङ्गनगरसर्वकारेण "अचलसंपत्तिबाजारस्य (परीक्षणस्य) स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं अनेकाः उपायाः जारीकृताः, येन पूर्वभुगतानानुपाताः बंधकव्याजदराणि च न्यूनीकर्तुं अतिरिक्तं भविष्यनिधिं वर्धितम् ऋणसीमाः, तथा च मातापितृणां वा बालानाम् भविष्यनिधिं निष्कासयितुं नूतनगृहक्रयणस्य अनुमतिं दत्त्वा, नवीननीतिः अचलसम्पत्विकासकम्पनीनां मार्गदर्शनं कर्तुं अपि प्रस्तावति यत् ते विद्यमानगृहविक्रयप्रतिरूपं स्वीकुर्वन्ति। वाणिज्यिकबैङ्काः विद्यमानगृहविक्रयपरियोजनानां विकासऋणस्य राशिं वर्धयितुं, विकासऋणस्य अवधिं विस्तारयितुं, विपणनऋणस्य व्याजदराणि च विपणनस्य कानूनराज्यस्य च सिद्धान्तानुसारं न्यूनीकर्तुं, स्वीकृतिं च प्राथमिकताम् अददात् इति प्रोत्साहिताः सन्ति तथा विद्यमानगृहविक्रयपरियोजनानां स्वामिनः प्रथमबन्धकस्य अनुमोदनं।

राष्ट्रीयविकाससुधारआयोगस्य स्थूल-आर्थिक-अनुसन्धान-संस्थायाः शोधकर्त्ता लियू लिन् इत्यस्य मतं यत् विद्यमानस्य वाणिज्यिक-आवास-विक्रयस्य कार्यान्वयनेन असमाप्त-व्यापारिक-आवास-ऋणस्य जोखिमः पूर्णतया समाप्तः भविष्यति, पूर्व-विक्रयित-आवास-वितरणस्य द्वन्द्वस्य न्यूनीकरणं भविष्यति, रक्षणं भविष्यति | गृहक्रेतृणां हितं, तथा च स्थावरजङ्गमपरियोजनानां गुणवत्तायां निरन्तरं सुधारं कर्तुं तथा च आवासकम्पनीनां अन्धतां प्रतिबन्धयितुं साहाय्यं करिष्यति।

यूनिटस्य अन्तः क्षेत्रस्य आधारेण विक्रयस्य मूल्यं निर्धारयितुं बहुस्थानानि अन्वेष्टुम्

४ सितम्बर् दिनाङ्के हुनान् प्रान्तस्य क्षियाङ्गतान् नगरपालिकासर्वकारेण "अचलसम्पत्बाजारस्य उच्चगुणवत्ताविकासाय क्षियाङ्गताननगरस्य कृते अनेकाः उपायाः" जारीकृताः । आवासऋणनीतिं समायोजयितुं, भविष्यनिधिऋणनीतिं अनुकूलितुं, प्रतिभानां कृते आवासक्रयणसहायतां प्रदातुं, "पुराणगृहस्य नूतनस्य कृते आदानप्रदानस्य" "बीमस्य पुरातनप्रतिस्थापनस्य" च समर्थनं प्रस्तावितं अस्ति

तस्मिन् एव काले नूतनसौदान्तरे आवासविक्रयपद्धतीनां अनुकूलनं अपि प्रस्तावितं भवति । नवनिर्मितव्यापारिकआवासस्य क्रयणकाले प्रत्येकं अचलसम्पत्विकासकम्पनी समीक्षां कृत्वा दाखिलीकरणानन्तरं मूलविनियमानाम् आधारेण तथा च विपण्यस्थित्यानुसारं प्रचारं कर्तुं शक्नोति। एकस्मिन् समये १० वा अधिकानां नूतनानां वाणिज्यिक-आवास-एककानां समूहक्रयणानां कृते समूहक्रयणमूल्यं नगरीय-वाणिज्यिक-आवासस्य मूल्यनिरीक्षण-परिधिषु न समाविष्टं भविष्यति अचलसम्पत्विकासकम्पनयः आवाससुइट्-अन्तर्गतस्य क्षेत्रस्य आधारेण (साझाक्षेत्रं विहाय) विक्रयस्य मूल्यं प्रवर्धयितुं च शक्नुवन्ति ।

ज्ञातव्यं यत् हुनानप्रान्तस्य हेङ्गयाङ्गनगरसर्वकारेण जारीकृते "अचलसम्पत्बाजारस्य स्थिरस्वस्थविकासस्य (परीक्षणस्य) अग्रे प्रवर्धनार्थं अनेकाः उपायाः" वाणिज्यिकआवासक्षमतायाः विक्रयक्षेत्रस्य च गणनापद्धतिं अनुकूलितुं अपि प्रस्ताविताः। अचलसम्पत् वाणिज्यिक आवासीयभवनानां क्षमतागणनापद्धतिं अनुकूलनं कुर्वन्तु, तथा च अन्तःनिर्मितक्षेत्रस्य (अनन्यभवनक्षेत्रस्य) आधारेण वाणिज्यिकआवासीयभवनानां मूल्यनिर्धारणस्य विक्रयस्य च अन्वेषणं कुर्वन्तु।

वस्तुतः, "अचलसंपत्ति-उद्योगस्य उच्च-गुणवत्ता-विकासं प्रवर्धयितुं झाओकिंग-नगरस्य अनेकाः उपायाः" 30 अप्रैल-दिनाङ्के गुआकिङ्ग-नगरेण, गुआङ्गडोङ्ग-प्रान्तेन जारीकृते, अचल-संपत्ति-विकास-उद्यमानां गणना-विधिं मानकीकृत्य, अनुकूलितुं, प्रकटयितुं च प्रवर्धयितुं प्रस्तावितं नियमानुसारं आवासकुण्डक्षेत्रं, आवासकुण्डानां परिमाणं च यथोचितरूपेण मध्यमरूपेण च वर्धयति। २०२४ तमस्य वर्षस्य मे-मासस्य प्रथमदिनात् आरभ्य आवास-एककस्य अन्तः क्षेत्रस्य आधारेण प्रचारस्य विक्रयस्य च मूल्यं निर्धारितं भविष्यति । तस्मिन् समये "झाओकिङ्ग्-नगरेण सार्वजनिक-स्टालाः रद्दाः" इति विपण्यस्य ध्यानं आकर्षितवान् ।

झोङ्गझी शोधसंस्थायाः अनुसन्धानस्य उपनिदेशकः जू युएजिन् इत्यनेन दर्शितं यत् साझाक्षेत्रं रद्दं कर्तव्यं वा इति दीर्घकालीनः विषयः अस्ति, सामान्यतया सर्वे गृहक्रयणस्य व्ययस्य आवासस्य व्ययस्य च विषये तस्य प्रभावस्य चर्चां कुर्वन्ति। वस्तुतः भवनक्षेत्रस्य अथवा अपार्टमेण्टक्षेत्रस्य आधारेण व्यापारस्य गृहक्रयणस्य व्ययस्य उपरि बहु प्रभावः न भवति । सारतः एतत् केवलं गणनाविधिषु अन्तरम् अस्ति । अपि च, वर्तमानगृहक्रेतारः तुल्यकालिकरूपेण तर्कसंगताः सन्ति तथा च गृहं क्रीणन्ते सति आवास-अधिग्रहण-दर-सूचकाङ्के अधिकं ध्यानं ददति अतः न्यून-आवास-अधिग्रहण-दर-युक्ताः गृहाः तुल्यकालिकरूपेण न्यूनाः प्रतिस्पर्धां कुर्वन्ति अतः विकासकाः मूलतः जानी-बुझकर साझाक्षेत्रं न वर्धयिष्यन्ति तथा च आवास-अधिग्रहणं न्यूनीकरिष्यन्ति दरम्।

जू युएजिनः आवासव्ययस्य उपरि साझाक्षेत्रस्य रद्दीकरणस्य प्रभावस्य विषये निश्चितः नास्ति। "सम्प्रति सम्पत्तिशुल्कं तापनशुल्कं च अधिकतया भवनक्षेत्रस्य आधारेण गण्यते। यदि अपार्टमेण्टस्य अन्तः क्षेत्रस्य आधारेण गण्यते तर्हि तदनुसारं यूनिटमूल्यं वर्धयितुं शक्नोति, अन्तिमगृहव्ययः च अवश्यमेव न्यूनीभवितुं न शक्नोति" इति सः अवदत् .

“सामान्यतया मूल्यनिर्धारणपद्धतिषु परिवर्तनस्य आवासमूल्येषु अल्पः प्रभावः भवति, परन्तु अपार्टमेण्टस्य क्षेत्राधारितं मूल्यनिर्धारणं क्रेतृभ्यः वास्तविकमूल्यं अधिकतया सहजतया अवगन्तुं साहाय्यं करिष्यति, सूचनाविषमतायाः कारणेन उत्पद्यमानविवादानाम् न्यूनीकरणे सहायकं भविष्यति, तथा च वाणिज्यिक आवासस्य विक्रयः अग्रे मानकीकरणेन अधिकानि नगराणि अनुवर्तनं कृत्वा प्रासंगिकविनियमाः निर्गमिष्यन्ति इति अपेक्षा अस्ति" इति जू युएजिन् अवदत्।

सम्पादकः वान जियान्यी

प्रूफरीडिंग : १.पेंग किहुआ




प्रतिलिपि अधिकार कथन




securities times इत्यस्य प्रत्येकस्मिन् मञ्चे सर्वाणि मूलसामग्रीणि लिखितप्राधिकरणं विना कस्यापि यूनिटेन वा व्यक्तिना वा पुनरुत्पादनं न कर्तुं शक्यते। अस्माकं कम्पनी प्रासंगिक-अभिनेतृणां कानूनी-दायित्वस्य अनुसरणं कर्तुं अधिकारं सुरक्षितं कुर्वती अस्ति।


पुनर्मुद्रणार्थं सहकार्यार्थं च कृपया securities times इत्यस्य सहायकं wechat id: securitiestimes इत्यनेन सह सम्पर्कं कुर्वन्तु


अंत

प्रतिवेदन/प्रतिक्रिया