समाचारं

वाइल्डरनेस् मेलार्ड्, शहरी प्रकाशः बहिः, नव-रेट्रो पुनरुत्थानम्, प्राच्यसरलविलासिताशैली jingdong clothing च चत्वारि प्रमुखाणि वासःप्रवृत्तयः प्रकाशितवन्तः

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

६ सितम्बर् दिनाङ्के jd.com, xiaohongshu तथा vogue इत्यनेन संयुक्तरूपेण "२०२४ शरद-शीतकालीन-वस्त्र-प्रवृत्ति-श्वेतपत्रम्" (अतः परं: श्वेतपत्रम् इति उच्यते) प्रकाशितम्, येन अस्मिन् वर्षे शरद-शीतकाल-वस्त्रेषु जनस्य नवीनाः अपेक्षाः प्रकाशिताः श्वेतपत्रे दर्शयति यत् उपभोक्तारः वस्त्रक्रयणकाले "मूल्य-प्रदर्शन-अनुपातस्य" अधिकं ध्यानं ददति, तथा च निर्जन-मैलार्ड्, नगरीय-प्रकाश-बहिः, नव-रेट्रो-पुनरुत्थानम्, प्राच्य-सरल-विलासिता-शैली च शरद-ऋतुस्य कृते वस्त्रेषु चत्वारि नवीन-प्रवृत्तयः अभवन् तथा २०२४ तमस्य वर्षस्य शिशिरः । उल्लेखनीयं यत् जेडी डॉट कॉम इत्यनेन अपि अद्यैव प्रचलितानां नूतनानां उत्पादानाम् उपभोक्तृमागधां अधिकं पूरयितुं परिधानवर्गस्य पूर्णतया परिनियोजनाय १ अरब युआन् इत्यस्य अतिरिक्तनिवेशस्य घोषणा कृता।

उपभोक्तारः वस्त्रक्रयणकाले "मूल्य-प्रदर्शन-अनुपातस्य" विषये अधिकं ध्यानं ददति

श्वेतपत्रे दर्शयति यत् २०२४ तमे वर्षे समग्रं वस्त्र-उपभोग-विपण्यं वर्धते, उपभोक्तारः च जीवनस्य गुणवत्तां शैल्यां च अनुसरणं कुर्वन्ति एव । तस्मिन् एव काले वस्त्रब्राण्ड्-चयनकाले उपभोक्तृणां नूतना पीढी व्यक्तिगत-आवश्यकतानां विषये ध्यानं ददाति, "मूल्य-प्रदर्शन-अनुपातं" प्रति ध्यानं ददाति, "स्व-योग्यतां" च क्रयणनिर्णयानां सुवर्णमापदण्डं मन्यते

तस्मिन् एव काले शरद-शीतकाल-वस्त्र-विपण्यं विभाजनस्य विविधीकरणस्य च प्रवृत्तिं दर्शयति, यत्र प्रौद्योगिकी-वस्त्रैः सह डाउन-जैकेटस्य अधिक-बहु-कार्यात्मकत्वस्य प्रवृत्तिः अपि अस्ति, तथा च "दूर-अवरक्त-ताप-भण्डारण"-डाउन-जैकेटस्य विक्रय-प्रदर्शने वर्धितः अस्ति १०० वारं जैकेट्स् रङ्गिणः नगरीयबाह्यशैल्याः दर्शयन्ति, प्रौद्योगिकीयुक्तैः जैकेटैः सह फैशनयुक्तैः जैकेटैः सह उभयम् अपि तीव्रगत्या वर्धमानम् अस्ति तदतिरिक्तं, "उष्णबाह्यपरिधानस्य" पायजामा-गृहवस्त्रस्य च प्रबलं दृश्य-आधारितं माङ्गल्यं वर्तते, यदा तु बुनाई-स्वेटराः उच्च-प्रति विकसिताः सन्ति; अन्तं च फैशनं च।

ज्ञातव्यं यत् २०२३ तमे वर्षे "प्राच्यसौन्दर्यशास्त्रम्" इति कीवर्डयुक्तानां शरद-शीतकालीन-टिप्पणीनां पठनस्य संख्या प्रायः ४.५ अर्बं आसीत्, यत् वर्षे वर्षे ३२९% वृद्धिः अभवत् चीनीयतत्त्वान् समावेशयितुं प्रयतमानान् अन्तर्राष्ट्रीयब्राण्ड्, "चीनदेशे निर्मितं कृष्णवर्णीयप्रौद्योगिक्याः उपयोगं कुर्वन्तः घरेलुब्राण्ड्", नूतनविशेषताभिः अवधारणाभिः च नवीनतां कुर्वन्तः उदयमानाः ब्राण्ड् च सहितं ब्राण्ड्-संस्थाः प्रवृत्तेः नेतृत्वं कर्तुं स्पर्धां कुर्वन्ति

वर्णस्य, बहिः, रेट्रो इत्यस्य च त्रयः प्रमुखाः तत्त्वानि चत्वारि प्रमुखाणि वासःप्रवृत्तयः निर्मान्ति

श्वेतपत्रं दर्शयति यत् उपभोक्तारः वस्त्रस्य मूलभूतकार्यैः सन्तुष्टाः न सन्ति, अपितु भावनात्मकरूपेण प्रतिध्वनितवर्णव्यञ्जनानि, प्राकृतिकाः आरामदायकाः च क्रीडाशैल्याः, रेट्रोतत्त्वानां आधुनिकव्याख्यानानि च अन्विषन्ति एतेषां आवश्यकतानां कारणात् चत्वारि प्रमुखाणि शरदऋतुः,... शिशिरवस्त्रप्रवृत्तयः।

तेषु "वाइल्ड मेलार्ड" इत्येतत् अन्तिमेषु वर्षेषु लोकप्रियस्य मेलार्ड्-परिधानस्य उन्नयनम् अस्ति .रेट्रो बेसबॉल जैकेट्, भूरेण चर्मस्कर्ट् च अतीव लोकप्रियाः सन्ति ।

द्रुतगतिना जीवनस्य अन्तर्गतं "नगरीयप्रकाशः बहिः" शैली अपि उद्भूतवती अस्ति । इदं क्रीडाकार्यं, भविष्यस्य वस्त्राणि, ट्रेण्डी डिजाइनं च एकीकृत्य प्राकृतिकं वन्यं च आकर्षणं विना नगरीयतालानां अनुरूपं भवति फैशनयुक्तानि बहिः जैकेट्, मोटतलयुक्तानि गन्दानि जूतानि इत्यादीनि सर्वाणि व्यावहारिकं फङ्की च मनोवृत्तिं दर्शयन्ति।

एकं नवीनं विंटेजशैलीं, "नव-रेट्रो पुनरुत्थानम्" शैली आधुनिक-महाविद्यालय-शैल्याः अक्षर-लोगो जैकेट्, रेट्रो रिप्ड् जीन्स, डेनिम-शर्ट् च एकीकृत्य रेट्रो-डिजाइन-तत्त्वानि वस्त्राणि च निरन्तरं कुर्वन्ति ।

तदतिरिक्तं "प्राच्यसरलविलासिताशैली", शरदऋतौ उष्णस्थानत्वेन, "रिक्तस्थानस्य" कलात्मकदर्शने केन्द्रीकृत्य चीनीयसूटजैकेटैः पुरुषाणां स्टैण्ड-अप-कालरेण च प्रतिनिधित्वं करोति कोटाः सर्वे विलासपूर्णं अप्रत्यक्षं च बनावटं निर्मान्ति।

जेडी डॉट कॉम इत्यनेन प्रचलितवस्तूनाम् समागमस्थानं निर्मातुं १ अर्बं निवेशः कृतः

अद्यैव jd.com इत्यनेन वस्त्रवर्गाणां व्यापकरूपेण परिनियोजनाय 1 अरबस्य अतिरिक्तनिवेशस्य घोषणा कृता, तथा च jd.com वस्त्रं प्रचलनशीलानाम् अत्याधुनिकवस्तूनाम् समागमस्थानरूपेण निर्मातुं प्रतिबद्धः अस्ति। तस्मिन् एव काले जेडी एपरेलः अपि संयुक्तरूपेण "लेट द वर्ल्ड सी द ब्यूटी आफ् चाइना" २०२४ चीनी मूलपरिधान भरणयोजनां जनस्य दैनिकनवमीडियाकेन्द्रस्य चीनराष्ट्रीयपरिधानसङ्घस्य च सह मिलित्वा चीनीमूलस्य विशेषसमर्थनं प्रदास्यति डिजाइनरः चीनीयमूलपरिधानब्राण्ड् च घरेलुमूलब्राण्ड्विकासे सहायतां कर्तुं।

अस्मिन् वर्षे आरम्भात् जेडी एपरेल् इत्यस्य नूतनानां उत्पादानाम् संख्यायां शतशः परिधानवर्गेषु, यत्र पुरुषाणां महिलानां च वस्त्रं, जूताः, क्रीडाजूताः, परिधानं च सन्ति, तेषु जेडी एपरेल् इत्यस्य वर्षे वर्षे पञ्चगुणाधिकं वृद्धिः अभवत् प्रथमपङ्क्तिपरिधानब्राण्डव्यापारिणां कृते नूतनानां उत्पादानाम् आरम्भार्थं महत्त्वपूर्णं स्थानं भवति। एतावता jd apparel इत्यनेन inditex, h&m, gap इत्यादिभिः विश्वप्रसिद्धैः फैशनसमूहैः सह रणनीतिकसहकार्यं प्राप्तम्, तथैव louis vuitton, gucci, tiffany & co., bottega veneta, तथा saint laurent बृहत् ब्राण्ड् नूतनानां उत्पादानाम् एकत्रितप्रक्षेपणं प्राप्तुं च चयनं कुर्वन्ति।

भविष्ये jd.com परिधानवर्गे कठिनं कार्यं निरन्तरं करिष्यति, यथार्थसमये उदयमानप्रवृत्तिः, परिधानसामग्री च पुनः पूरयिष्यति, उपभोक्तृभ्यः अधिकानि वस्त्रविकल्पानि आनयिष्यति, उत्तमं शॉपिंग-अनुभवं च प्रदास्यति। वस्त्राणि क्रेतुं jd.com इत्यत्र गच्छन्तु।

प्रतिवेदन/प्रतिक्रिया