समाचारं

आवासस्य "अन्यस्थाने नूतनेन प्रतिस्थापनं" कर्तुं शक्यते वा? अनेकस्थानेषु "पुराणवस्तूनि नूतनानि वस्तूनि प्रतिस्थापयितुं" प्रयत्नाः वर्धिताः, केचन स्थानीयसरकाराः च प्रत्यक्षतया अधिग्रहणं "समाप्तवन्तः" ।

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (रिपोर्टर वांग टोंगक्सु)५ सितम्बर् दिनाङ्के चोङ्गकिङ्ग्-नगरपालिका-आवास-नगरीय-ग्रामीण-विकास-आयोगेन "पुराण-आवासस्य स्थाने नूतन-आवासेन" समर्थनं कृत्वा आवास-क्रयण-अनुदान-नीतेः समायोजनं कर्तुं सूचना जारीकृता प्रत्येकस्य नवक्रीतस्य गृहस्य अनुदानं कुलगृहमूल्यस्य ०.५% तः न्यूनं न भवेत्, सर्वेषु जिल्हेषु अनुदानं वर्धयितुं प्रोत्साहितं भवति
विशेषज्ञाः अवदन् यत् चोङ्गकिंग् इत्यस्य नूतना नीतिः केवलं विविधस्थानानां सूक्ष्मविश्वः एव अस्ति यत् अचलसम्पत्व्यवहारनीतीनां अनुकूलनं कुर्वन्ति तथा च विद्यमानव्यापारिकआवासस्य पाचनं प्रवर्धयितुं लक्ष्यं कृत्वा आवासमाङ्गस्य लाभं लभन्ते।
अद्यतनकाले अनेकेषु स्थानेषु "पुराण-नव" आवासकार्यक्रमः वर्धितः, तथा च बंधकव्याजदराणां अनुकूलनं, अनुदानं वर्धयितुं, करस्य न्यूनीकरणं च इत्यादीनां नीतीनां माध्यमेन निवासिनः "पुराण-नव" इत्यत्र सक्रियरूपेण भागं ग्रहीतुं अधिकं प्रोत्साहिताः
अनेकस्थानात् वास्तविकधनसमर्थनम्
"पुराण-नव" आवासः सर्वकारेण निर्दिष्टाः एजेन्सीः अथवा अचलसम्पत्-कम्पनयः तान् निर्दिशन्ति, येषां निवासिनः पूर्वमेव आवासाः सन्ति, तेषां कृते अधिग्रहणस्य, एजेन्सी-विक्रयणस्य (सहायक-विक्रयणस्य), अनुदानस्य इत्यादीनां माध्यमेन नूतनानां कृते व्यापारं कर्तुं प्रोत्साहयन्ति, सहायतां च कुर्वन्ति
अगस्तमासस्य २३ दिनाङ्के ज़ियामेन्-नगरेण वाणिज्यिक-आवासस्य कृते “पुराण-नव-” इति अभियानं प्रारब्धम्, यत् अस्थायीरूपेण एकवर्षं यावत् स्थातुं निश्चितम् अस्ति ।
तेषु गृहपरिवर्तकाः प्राधान्यनीतीनां श्रृङ्खलां भोक्तुं शक्नुवन्ति, यथा: पुरातनगृहव्यवहारस्य मध्यस्थशुल्कस्य अनुदानं, वर्तमानबाजारे सर्वोत्तमव्यक्तिगतगृहऋणव्याजदरः, सजावटऋणादिषु बृहत्क्रयणेषु समर्थनं, सम्पत्तिसेवाशुल्केषु न्यूनीकरणं, निःशुल्क गृहक्रयण उपहार संकुल आदि।
हुआइआन्-नगरे, जियाङ्गसु-प्रान्ते पूर्वं स्पष्टं कृतम् अस्ति यत् नूतनगृहक्रयणार्थं दत्तस्य डीड्-करस्य १००% भागः "ट्रेड-इन"-गृहक्रयणस्य स्वामिभ्यः दास्यति।
बीजिंग-नगरेण अपि स्पष्टं कृतम् अस्ति यत् सः आवासस्य "पुराण-नवीन"-क्रियाकलापानाम् आयोजनं करिष्यति, निर्वहति च । विकासकम्पनीनां, दलाली एजेन्सीनां, गृहक्रयणपरिवारानाम् च कृते त्रिपक्षीय-डॉकिंग्-मञ्चस्य निर्माणार्थं उद्योगसङ्घस्य मार्गदर्शनं कुर्वन्तु, विकासकम्पनीभ्यः दलाली-एजेन्सीभ्यः च उच्चगुणवत्तायुक्तानि सेवानि प्रदातुं प्रोत्साहयन्तु, प्राधान्य-उपायान् कार्यान्वितुं, गृह-क्रयण-परिवारानाम् "व्यापारं" कर्तुं च समर्थनं कुर्वन्ति पुरातनेषु नूतनानां कृते” इति ।
तदतिरिक्तं केषुचित् स्थानेषु अधिग्रहणं कर्तुं सर्वकारः प्रत्यक्षतया "पदं त्यक्तवान्" । उदाहरणार्थं, हाङ्गझौ-नगरस्य लिन्'आन्-मण्डलेन एकां घोषणां जारीकृतं यत् सः सार्वजनिक-भाडा-आवासरूपेण उपयोगाय लिन्'आन्-मण्डलस्य अन्तः वाणिज्यिक-आवासस्य एकं समूहं अधिग्रहीष्यति इति युन्नान-नगरस्य डाली-नगरे अपि स्पष्टं कृतम् अस्ति यत्, प्रतिभानां कृते किफायती-भाडा-आवासः अथवा आवासः इति रूपेण विद्यमान-आवासस्य अधिग्रहणं प्रोत्साहयति, तथा च २४ मासाभ्यः अधिकं निष्कासन-चक्रं येषु काउण्टी-नगरेषु च नूतनानि किफायती-भाडा-आवासाः न निर्मास्यन्ति |.
कृषि-सांस्कृतिक-पर्यटन-उद्योग-पुनर्जीवन-अनुसन्धान-संस्थायाः कार्यकारी-उपाध्यक्षः युआन् शुआइ-इत्यनेन चीन-व्यापार-दैनिक-पत्रिकायाः ​​समीपे उक्तं यत्, अनेकेषु स्थानेषु आवासस्य कृते "पुराणी-नवीन-नीतिः" वर्तमानस्य नियमनार्थं महत्त्वपूर्णेषु उपायासु अन्यतमः अस्ति real estate market.इदं मार्केटमाङ्गं सक्रियं कर्तुं शक्नोति, मार्केट् डिस्टॉकिंग् प्रवर्धयितुं च शक्नोति रियल एस्टेट मार्केट् इत्यस्य स्थिरं स्वस्थं च विकासं। भविष्ये नीतेः गहनकार्यन्वयनेन तथा च विपण्यवातावरणे निरन्तरं परिवर्तनेन सह "पुराण-नव"-नीतिः अधिका सक्रियभूमिकां निर्वहति, अचल-सम्पत्-विपण्ये नूतन-जीवनशक्तिं च प्रविशति इति अपेक्षा अस्ति
"पुराणस्य नूतनस्य कृते व्यापारः" इति बहुधा नूतनानां युक्तीनां कल्पनं भवति
"पुराणगृहस्य स्थाने नूतनानां" नीतिपरिकल्पनानां प्रवर्धनस्य दृष्ट्या केषुचित् प्रदेशेषु नवीननीतिसमर्थनपरिपाटाः अपि प्रवर्तन्ते जियाङ्गसु-नगरस्य वुक्सी-नगरे अन्यस्मिन् स्थाने आवासस्य "नवस्य व्यापारः" अपि कर्तुं शक्यते ।
९ अगस्त दिनाङ्के वुक्सी-नगरे लिआङ्गक्सी-मण्डले "पुराण-नव-व्यापार-कार्यक्रमस्य ३.० संस्करणं विमोचितम् चेङ्गफा ग्रुप् कम्पनी लिमिटेड् क्रमेण विस्तारं कृतवती अस्ति, तथा च सूझोउ तथा चाङ्गझौ नगरेषु विद्यमानस्य सेकेण्ड हैण्ड् आवासस्य वाणिज्यिक आवासस्य अधिग्रहणं वर्धितम् अस्ति
शङ्घाई यिजु रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिन् इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् सम्प्रति देशस्य १०० तः अधिकनगरेषु एषा नीतिः सर्वाधिकं नवीननीतिः अस्ति।
“भविष्यत्काले सुझोउ-चाङ्गझौ-नगरयोः गृहस्वामी स्वस्य सेकेण्ड-हैण्ड्-गृहस्य आदान-प्रदानं कर्तुं शक्नोति, वुक्सी-नगरे नूतनानां गृहाणां सदस्यतां च लब्धुं शक्नोति, एतेन एतादृशेषु क्षेत्रेषु गृहस्वामिनः भिन्न-भिन्न-क्षेत्रेषु स्वस्य सम्पत्ति-अनुकूलीकरणे अपि साहाय्यं करिष्यन्ति, विशेषतः ये वुक्सी-नगरे निवसितुं इच्छन्ति |. गृहक्रेतृणां कृते एतादृशे 'व्यापार-कार्यक्रमे भागग्रहणेन सकारात्मकः प्रभावः भवति" इति यान् युएजिन् अवदत् ।
तदतिरिक्तं, जियांगसु-प्रान्ते नानजिङ्ग-नगरे, ताइकाङ्ग-नगरे, शाण्डोङ्ग-प्रान्ते किङ्ग्डाओ-नगरे पश्चिमतट-नव-मण्डले, झेजियांग-प्रान्ते वेन्झोउ-नगरे काङ्गनान्-मण्डले च अन्येषु स्थानेषु च नियमः कृतः यत् "पुराण-नवस्य" आवासस्य कार्यान्वयनस्य समये प्रक्रियायां, यत्र पुरातनं गृहं वर्तते तस्य विद्यालयजिल्ह्याः प्रवेशयोग्यता अद्यापि धारयितुं शक्यते, मूलतः, एतत् वर्षद्वयं वा त्रयः वा यावत् भवति, यत् गृहं परिवर्तयन्ते सति मातापितृणां स्वसन्ततिनां विद्यालयजिल्हेषु चिन्ता निवारयति
सकारात्मकं परिणामं पूर्वमेव दृष्टम् अस्ति
अधुना चेङ्गडु-नगरस्य आवास-“व्यापार-व्यापार-क्रियाकलापः तीव्रः अभवत्, यत्र नूतन-आवास-परियोजनानां, दलाली-एजेन्सीनां च द्वितीयः समूहः योजितः अस्ति ।
चेङ्गडु-अचल-सम्पत्-दलाल-सङ्घः अवदत् यत् चेङ्गडु-नगरस्य “पुराण-नवीन-”-आवास-क्रियाकलापस्य प्रचण्ड-प्रतिक्रिया प्राप्ता अस्ति । आयोजनस्य प्रारम्भानन्तरं 1,000 तः अधिकैः जनानां सह परियोजनायां पञ्जीकरणं कृतवन्तः ग्राहकाः आगमनस्य संख्यायां महती वृद्धिः अभवत्, तथा च सेकेण्ड्-हैण्ड्-हाउस्-सूचीनां व्यवहारानां च संख्यायां वृद्धिः अभवत् ३ सितम्बर् दिनाङ्कपर्यन्तं ११० नवीनाः आवासपरियोजनाः ६४ स्थावरजङ्गमसंस्थाः च सम्मिलिताः सन्ति ।
अस्मिन् वर्षे एप्रिलमासे वुक्सी-नगरेण क्रमशः वाणिज्यिक-आवास-“व्यापार-”-परियोजनानां द्वौ समूहौ प्रारब्धौ, तस्मिन् समये अधिग्रहीतानि गृहाणि एकस्मिन् नगरे एव भवितुमर्हन्ति इति नियमः आसीत् । प्रथमे समूहे ४० तः अधिकाः गृहपरिवर्तकाः व्यवहारं सम्पन्नवन्तः । जुलैमासस्य अन्ते यावत् २००० तः अधिकाः सम्बद्धाः पृच्छनानि, ६०० तः अधिकाः “ट्रेड-इन” पञ्जीकरणं, १४० तः अधिकाः अन्तिमव्यवहाराः च अभवन्
अस्मिन् वर्षे एप्रिलमासे अपि झेङ्गझौ-नगरस्य आवासस्य “पुराणस्य नूतनेन प्रतिस्थापनम्” इति कार्यक्रमः आधिकारिकतया आरब्धः । झेङ्गझौ नगरपालिका आवाससुरक्षा तथा अचलसंपत्तिप्रशासनब्यूरोद्वारा प्रकाशितसूचनानुसारं यतः आवासस्य "पुरानस्य प्रतिस्थापनं नूतनेन सह" कार्यं त्रयः मासाः यावत् कृतम् अस्ति, तस्मात् आदानप्रदानं कुर्वतां जनानां मध्ये ३,९२७ सेकेण्डहैण्ड् आवासक्रयणसमझौताः हस्ताक्षरिताः सन्ति houses and chengfa company, तथा च वाणिज्यिक आवासस्य १,१८० यूनिट् सदस्यतां प्राप्तवन्तः "पुराणः नूतनः" इति व्यवहारः १,६२८ यूनिट् कृते सम्पन्नः ।
"'ट्रेड-इन' पुरातनस्य नूतनस्य कृते' इत्यादिभिः अनुकूलनीतिभिः चालितः अस्माकं नगरस्य अचलसम्पत्विपण्ये सकारात्मकपरिवर्तनानां श्रृङ्खला दृष्टा। विकासकम्पनीनां विक्रयविभागेषु भ्रमणस्य संख्यायां प्रायः ३०% वृद्धिः अभवत्, तथा च... द्वितीय-हस्त-गृहदर्शनस्य संख्या प्रायः 40% वर्धिता अस्ति झेंगझौ आवास सुरक्षा ब्यूरो, "2024 झेंगझौ वाणिज्यिक आवास समूह क्रय आयोजन प्रारम्भ समारोह तथा विशेष आवास प्रदर्शनी" अद्यतने आयोजित किया।
आव्हानानां समाधानं कर्तव्यम् अस्ति
विशेषज्ञाः मन्यन्ते यत् यद्यपि विभिन्नेषु स्थानेषु "पुराणगृहेषु नूतनगृहेषु प्रतिस्थापनेन" केचन परिणामाः प्राप्ताः तथापि अद्यापि केचन आव्हानाः सन्ति यथा, "अन्यस्य कृते नूतनानां उत्पादानाम् विक्रयणं क्रयणं च" इति प्रतिरूपस्य कृते सर्वाधिकं आव्हानं भवति यत् सम्मतकालान्तरे "पुराणानां उत्पादानाम् आदानप्रदानं" कथं करणीयम् इति
यान् युएजिनः अवदत् यत् सर्वेक्षणेन ज्ञातं यत् अनेकेषु नगरेषु "पुराण-नव" कार्यक्रमे नूतनगृहाणां कृते तालाबन्दी-कालः निर्धारितः अस्ति, अर्थात् ये स्वामिनः नूतनगृहविकासकेन सह सदस्यता-अनुबन्धे हस्ताक्षरं कुर्वन्ति, ते निःशर्ततया स्वस्य द्वितीयं प्राप्तुं शक्नुवन्ति -हस्तगृहाणि पुनः यदि ते तालाबन्दीकालस्य अन्तः न विक्रयन्ति। परन्तु वर्तमानकाले सेकेण्ड हैण्ड् आवाससूचीनां संख्या उच्चस्तरस्य अस्ति एतादृशेषु विपण्यस्थितौ तलम्, अपार्टमेण्टप्रकारः, विद्यालयजिल्ला च विशेषतया महत्त्वपूर्णाः सन्ति वास्तविकता एषा यत् मध्यस्थप्राथमिकताविक्रयप्रतिरूपस्य माध्यमेन अपि केचन पुरातनगृहाणि यावत् "गोभीमूल्येन" न विक्रीयन्ते तावत् विक्रयणं कठिनं भवति ।
"केषुचित् नगरेषु 'ट्रेड-इन'-सम्झौते निर्धारितः तालाबन्दी-कालः अतीव अल्पः अस्ति। केभ्यः तृतीय-चतुर्थ-स्तरीय-नगरेभ्यः प्रतिक्रियाः अस्ति यत् विकासकैः 'ट्रेड-इन'-सम्झौते निर्धारितः तालाबन्दी-कालः is 60 days, but from a practical point of view ६० दिवसेषु गृहं विक्रेतुं कठिनम्” इति यान् युएजिन् अवदत् ।
भविष्ये “पुराणः नूतनस्य कृते” नीतौ अद्यापि अनुकूलनस्य स्थानं वर्तते ।
यान् युएजिनस्य मतं यत् केषुचित् स्थानेषु "पुराणगृहस्य स्थाने नूतनं गृहं स्थापयितुं" इति अन्तर्निहितः तर्कः अथवा स्रोतविरोधः पूर्णतया न निराकृतः, अर्थात् अन्ततः द्वितीयहस्तगृहं कः पचयिष्यति इति समस्या
"राज्यस्वामित्वयुक्तानां उद्यमानाम् द्वितीयहस्तगृहाणां प्राप्त्यर्थं विपण्यक्षमता तुल्यकालिकरूपेण सीमितम् अस्ति। स्रोतः आरभ्य सर्वेषु स्थानीयस्थानेषु द्वितीयहस्तगृहाणां पाचनसमस्यायाः समाधानं निरन्तरं करणीयम्, 'पुराण-प्रति- new', यत्र किफायती आवासरूपेण सेवां कर्तुं एतादृशानां सेकेण्ड्-हैण्ड्-गृहाणां उपयोगः, तथा च सेकेण्ड-हैण्ड्-गृहाणां विविध-आवश्यकतानां अन्वेषणं च अस्ति,” इति यान् युएजिन् अवदत्
चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकः चेन् वेनजिङ्गः मन्यते यत् वर्तमानस्य "पुराण-नवस्य" समर्थननीतिः पुरातनगृहस्वामिनः समर्थनार्थं अधिकं भवति यदा पुरातनगृहाणि सेकेण्डहैण्ड्-आवास-विपण्ये प्रविशन्ति तदा नूतनानां क्रेतृणां आवश्यकता भवति तान् क्रीणीत, तथा च "पुराण-नवीन" श्रृङ्खला अधिकं सुचारु प्रवाहं कर्तुं शक्नोति। अतः भविष्यस्य नीतयः पुरातनगृहक्रेतृणां कृते कतिपयानि नीतिसमर्थनानि अपि दातुं शक्नुवन्ति, यथा "पुराण-नवीन" पुरातनगृहाणि क्रियमाणानां क्रेतृभ्यः क्रयसहायतां, एजेन्सीशुल्कस्य छूटं च प्रदातुं शक्नुवन्ति तदतिरिक्तं, स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाम् नूतनानां कृते पुरातन-उत्पादानाम् पुनःप्रयोगस्य तीव्रताम् व्याप्तिञ्च विस्तारयित्वा "नवस्य कृते पुरातनस्य" श्रृङ्खलायाः अपि अधिकं उद्घाटनं भविष्यति तथा च "नवस्य कृते पुरातनस्य" नीतेः उत्तमतया लाभः विपण्यं चालयितुं च अपेक्षितम् अस्ति .
प्रतिवेदन/प्रतिक्रिया