समाचारं

lynk & co z10 196,800 युआन् तः आरभ्य मार्केट् मध्ये अस्ति, पञ्च विवरणानि lynk & co इत्यस्य महत्त्वाकांक्षायाः माध्यमेन द्रष्टुं शक्नुवन्ति

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ सितम्बर् दिनाङ्के सायं चीनदेशस्य हाङ्गझौ-नगरे बहुप्रतीक्षितं lynk & co z10 इति विमानस्य आधिकारिकरूपेण प्रारम्भः अभवत् यस्य मूल्यं १९६,८०० युआन् तः २८८,८०० युआन् (सीमितसमयमूल्यं) यावत् अभवत्

स्थिर-अनुभवस्य गतिशील-परीक्षण-चालनस्य च विषये, ऑनलाइन-कार-विपण्ये, स्मार्ट-इलेक्ट्रॉनिक-यात्रा-मञ्चेषु च विस्तृताः परिचयाः, विडियो-व्याख्याः च सन्ति, अतः अहम् अत्र विस्तरेण न गमिष्यामि |. परन्तु lynk & co z10 इत्येतत् कथं द्रष्टव्यम्?अस्माभिः अपि निम्नलिखितपञ्चविवरणैः आरभ्यते।

एकं: "सर्वतोऽसुन्दरं लिङ्क् एण्ड् को"।

lynk & co z10 इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः 5028*1966*1468mm यावत् भवति, तथा च चक्रस्य आधारः 3005mm यावत् भवति, यत् 200,000-300,000 युआन् इत्यस्य विपण्यां "532 club" इत्यस्य मानकं सम्यक् अतिक्रान्तवान् अस्ति पारम्परिकार्थे मध्यमतः बृहत्पर्यन्तं सेडान् इति नाम्ना एषः स्तरः दत्तांशः "कार्यकारीस्तरीयकारस्य" अवधारणायाः अर्धमार्गे अपि इति वक्तुं शक्यते ।

5028mm इत्यस्य वाहनस्य दीर्घतायाः अर्थः अस्ति यत् x-अक्षे अन्तरिक्षस्य अतिरेकस्य स्पष्टतया पालनं भविष्यति, भवेत् तत् अग्रे वा पृष्ठभागे वा; परिस्थितौ कटिरेखा किञ्चित् परिवर्तिता अस्ति; प्रत्यक्षतया चीनीयजनाः यत् अधिकं प्रेम्णा भवन्ति तस्य विशालस्य स्थानस्य सर्वाधिकं मूलभूतं गारण्टीं ददाति।

अतः "lynk & co the next day concept car" इत्यस्मात् डिजाइनेन सह मिलित्वा, एतत् lynk & co z10 "the most beautiful lynk & co" इति उच्यते, तथा च एतत् सुयोग्यं भवितुम् अर्हति

अपि च, यद्यपि "मूल" इति शब्दस्य उल्लेखः पत्रकारसम्मेलने इच्छया अथवा अनभिप्रेतरूपेण कृतः तथापि कदापि न विस्मर्तव्यं यत् लिङ्क् एण्ड् को न केवलं चीनीयब्राण्ड्, अपितु विदेशं गच्छन् "अन्तर्राष्ट्रीयब्राण्ड्" अपि अस्ति (एकेन निश्चितेन "संयुक्तोद्यमगुणेन सह) ") . अतः यदि "मित्राः व्यापारिणः च" तावत्पर्यन्तं यूरोपदेशं अमेरिकादेशं च गन्तुं न शक्नुवन्ति तर्हि लिङ्क् एण्ड् को इत्यस्य "मूलम्" अधिकं "मूल्यं" दृश्यते

अन्येषु शब्देषु "सुन्दरं lynk & co" न्यूनातिन्यूनं चीनीयकारानाम् मुखम् अस्ति ।

द्वितीयः - मूल्यं उन्मत्तम् अस्ति

196,800 युआनस्य प्रारम्भिकमूल्यं पूर्वविक्रयपूर्वमूल्येन 215,800 युआनस्य अपेक्षया न्यूनतरं सीमा अस्ति सूचीकरणकल्याणकारीसङ्कुलस्य प्रतिस्थापनलाभान् तथा च केभ्यः क्षेत्रेभ्यः दत्तानां भिन्नानां अनुदाननीतीनां विषये विचार्य प्रारम्भिकमूल्यं न्यूनं अपि विचारयितुं शक्यते १८०,००० तः अधिकम् । तस्मिन् एव काले उच्चतमविन्यासस्य मूल्यम् अद्यापि ३,००,००० युआन् अधिकं न भवति, यत् मूलतः ३,००,०००-स्तरीय-कॉफी-वर्गस्य कृते उपयुक्तम् अस्ति

विस्फोटयन्, एतत् मूल्यम् अतीव विस्फोटकं भवति।

२,००,०००-३००,००० स्तरस्य मध्ये वस्तुतः उपभोक्तृणां स्वकीयानां आवश्यकतानां मध्ये स्पष्टः विभाजनः अस्ति । यद्यपि पूर्वं पश्चात् च एकलक्ष युआन् इत्यस्य अन्तरं इव भासते तथापि ये उपभोक्तारः द्विलक्षं युआन् अधिकं क्रीणन्ति ते वास्तवतः ३,००,००० युआन् अधिकं क्रीणन्तिभ्यः अधिकं "इच्छन्ति"

परन्तु स्पष्टतया निर्मातृणां कृते भिन्न-भिन्न-उपभोक्तृणां "अधिक-" आवश्यकताः वास्तवतः "पूर्तिः" कर्तुं असम्भवम् अस्ति सर्वथा, व्ययः एव मूल-विषयः अस्ति । अतः lynk & co z10 कृते यदि भवान् अनुभवस्य मूल्यस्य च मध्ये सन्तुलनं कर्तुम् इच्छति तर्हि भवान् केवलं "अ-कोर-मुद्देषु" यथा 400v आर्किटेक्चर अथवा 800v आर्किटेक्चर इत्यादिषु कतिपयान् सम्झौतां कर्तुं चयनं कर्तुं शक्नोति

अतः वर्तमानमूल्यपरिधिः पूर्वमेव lynk & co z10 द्वारा निर्मितः "सर्वश्रेष्ठः प्रयासः" अस्ति न केवलं उपभोक्तृभिः "अहं सर्वं इच्छामि", अपितु lynk & co स्वयं "i want it all" अपि।

तदा lynk & co वस्तुतः "मूल्यं" बिट्-बिट्-उत्खननार्थं व्यय-नियन्त्रणे, geely group इत्यस्य सशक्त-r&d-लाभेषु च अवलम्बितवान् । सः एतादृशं स्तरं प्राप्तवान् यत् शाओमी-बीवाईडी-इत्येतयोः अपि "प्राप्यम् असम्भवम्", तस्य भ्रातरः च एतावन्तः उत्साहिताः सन्ति यत् ते "मेजं ताडयित्वा सर्वाम् रात्रौ तारपत्राणि प्रेषयितुं" शक्नुवन्ति

यदि न विस्फोटः भवति तर्हि विचित्रं स्यात्।

तृतीयः - प्रतिस्पर्धात्मकः उत्पादः कः ?

मानक मॉडल् 400v आर्किटेक्चर + एक-मोटर रियर ड्राइव + दर्जनशः मानक-विशेषतानां उपयोगं करोति, यदा तु उच्च-अन्त-माडल-मध्ये 800v आर्किटेक्चर + द्वय-मोटर-चतुर्-चक्र-ड्राइव् + उच्च-अन्त-स्मार्ट-ड्राइविंग् + अन्य-विलासिता-विन्यासानां उपयोगः भवति न तु एतत् संयोजनं xiaomi su7 इति चिन्तनीयम्।

परन्तु xiaomi su7 स्पष्टतया lynk & co z10 इत्यस्य वास्तविकः प्रतियोगी नास्ति। xiaomi su7 19.99 अपि न प्राप्नोति, lynk & co z10 पूर्वमेव 19.68...

तर्कसंगतं दृष्ट्वा अपि यदि केवलं घरेलुविपण्यं भवति तर्हि अस्मिन् मूल्यपरिधिषु वस्तुतः अत्यल्पाः प्रतिद्वन्द्विनः सन्ति ये आकारस्य गुणवत्तायाश्च दृष्ट्या lynk & co z10 इत्यनेन सह स्पर्धां कर्तुं शक्नुवन्ति। byd han ev इत्येतत् बहुकालात् अद्यतनं न कृतम् अस्ति;

वक्तुं शक्यते यत् lynk & co z10 इत्यस्य समानमूल्यपरिधिषु प्रतिद्वन्द्वीनां अपेक्षया "अधिकं स्थानं, उच्चतरविन्यासः, उत्तमं नियन्त्रणं, दृढतरबुद्धिः, अथवा उत्तमव्यय-प्रभावशीलता" अस्ति...तुलनायाः परवाहं विना तस्य लाभाः भविष्यन्ति

यदि भवान् विदेशं गच्छति तर्हि किम् ?

0.198cd पवनप्रतिरोधः, विश्वस्य प्रथमा विद्युत्चुम्बकीयनिलम्बनप्रौद्योगिकी, 800v सिलिकॉन् कार्बाइडशक्तिमञ्चः, अतिदीर्घबैटरीजीवनं द्रुतचार्जिंगक्षमता च, amd s2000 चिप् यत् 8295 चिप् इत्यस्मात् अधिकं कुशलं, स्मार्टकाकपिट्-मध्ये उत्तमं प्रदर्शनं उच्च-अन्त-स्मार्टं च driving... then tesla model 3, volkswagen id.7 तथा bmw i3 इत्येतयोः तुलनां कृत्वा विशुद्धरूपेण "आयामीत्वनिवृत्ति-आक्रमणस्य स्तरः" अस्ति ।

lynk & co z10 इत्यस्य वस्तुतः प्रायः कोऽपि प्रतिद्वन्द्वी नास्ति, इदं तावत् सरलम् अस्ति । "प्रतिस्पर्धात्मकाः उत्पादाः" भवन्तः चिन्तयितुं शक्नुवन्ति केवलं यतोहि lynk & co z10 अस्मिन् श्रेण्यां अस्ति, तस्य च निरपेक्षप्रतिस्पर्धात्मकाः उत्पादाः नास्ति ।

अन्ये lynk & co z10 इत्यस्य उपयोगं प्रतिस्पर्धी उत्पादरूपेण कुर्वन्ति इति तर्कसंगतम् अस्ति ।

चतुर्थः - वास्तविकः विक्रयबिन्दुः

lynk & co द्वारा निर्मितं प्रथमं शुद्धं विद्युत् प्रमुखं सेडान् इति नाम्ना lynk & co z10 निःसंदेहं sea इत्यस्य विशालवास्तुकलातः आगच्छति, तथा च शक्तिः, नियन्त्रणं, प्रदर्शनं, सुरक्षा च इति विषये सर्वथा कोऽपि समस्या न भविष्यति।

एषा एव ब्राण्डस्य जीवनरेखा, उपरि उल्लिखितस्य "बृहत्समूहस्य" निहितलाभः च । (किं सहजं राजशरीरं?)

अतः “कारस्य” आधारः इति दृष्ट्या, भवान् lynk & co z10 इत्यस्य पूर्णतया विश्वासं कर्तुं शक्नोति ।

उच्चतमसंस्करणेन प्रदत्तं द्वय-मोटर-चतुर्-चक्र-ड्राइव् 810nm शिखर-टोर्क् प्रदाति, शून्यात् शून्यं यावत् 3.5 सेकेण्ड्-मध्ये त्वरयति, तथा च अस्य शीर्ष-गतिः 250km/h तः अधिका अस्ति, अस्य continental four-piston fixed calipers तथा brembo high- कार्बन ब्रेक डिस्क, २१-इञ्च् मिशेलिन् उच्च-प्रदर्शन-टायर, द्वय-गुहा-वायु-निलम्बनम् + सीसीडी निरन्तरं परिवर्तनीय-निरोधः इलेक्ट्रॉनिकरूपेण नियन्त्रित-आघात-अवशोषण-प्रणाली, अधिकतमं स्थिर-स्थिति-पार्श्व-त्वरणं १.१g, तथा च एल्क्-परीक्षण-अङ्कः ८५.१ कि.मी./घण्टा अस्ति .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .

एते "बलं दर्शयन्तः" भागाः भवतः "दोषान् अन्वेष्टुं" असम्भवं कुर्वन्ति । यदि अस्ति तर्हि भवन्तः अवश्यमेव प्रतिस्पर्धात्मकेषु उत्पादेषु, अधिकेषु च तत् प्राप्नुवन्ति।

तथापि स्मार्ट-काकपिट्-मध्ये amd v2000a डेस्कटॉप-स्तरीय-सिस्टम्-चिप्-इत्यस्य उपयोगः भवति, तथा च स्मार्ट-ड्राइविंग्-इत्यत्र lotus robots-lynk lhp-द्वारा प्रदत्तेन अनुकूलित-उच्च-अन्त-स्मार्ट-ड्राइविंग्-समाधानेन सुसज्जितम् अस्ति

स्मार्ट केबिन् डेस्कटॉप्-स्तरीय-अनुप्रयोगान् सम्भालितुं शक्नोति, तथा च वास्तविक-समय-प्रतिपादनं प्रदातुं unreal 5 इञ्जिनस्य उपयोगं करोति कम्प्यूटिंग्-शक्तिः 8295 इत्यस्य १.८ गुणा अपि अस्ति, इत्यादि अहम् अत्र न डींगं मारयिष्यामि इदं 33 बुद्धिमान् वाहनचालनसहायताकार्यं साक्षात्कर्तुं शक्नोति, उच्चगति-noa कदापि चालयितुं शक्यते + नगरीय-noa भविष्यस्य ota, अपि च इदं 200 तः अधिकप्रकारस्य बुद्धिमान् स्वचालित-पार्किङ्गम् इत्यादीनां समर्थनं करोति, अहम् अत्र तस्य उल्लेखं न करिष्यामि |. महत्त्वपूर्णं वस्तु अस्ति यत् lynk & co इत्यनेन "इन्धनवाहनयुगे" स्वस्य दोषाणां पूर्तिः कृता अस्ति । प्रथमस्तरीय-स्मार्ट-प्रदर्शनेन सह अपि lynk & co z10 इत्यस्मिन् किमपि दोषं ज्ञातुं शक्नुवन्ति वा?

यदि भवन्तः अद्यापि दोषान् अन्वेष्टुम् इच्छन्ति तर्हि मूल्यं पश्चात् पश्यन्ति कथं?

सं० ५ : सूक्ष्मदुर्बलताः

यदि भवान् केवलं एतत् पठति तर्हि भवान् अवश्यमेव चिन्तयतु यत् अहं "मस्तिष्कहीनः नेता" अस्मि। क्षम्यतां, अहं भवन्तं २ "गुप्तदुर्बलता" अन्वेष्टुं यथार्थतया साहाय्यं कृतवान्।

दुर्बलता १ : बैटरी ।

भवतु नाम भवान् वक्तुम् इच्छति, किं समूहे सर्वे भ्रातृभिः “bric बैटरी” न उपयुज्यन्ते? अस्मिन् किं दोषः भवितुम् अर्हति ? संयोगवशं यतः ते सर्वे प्रयुक्ताः सन्ति, तस्मात् भवन्तः द्रष्टुं शक्नुवन्ति यत् द्विलक्षात् न्यूनस्य न्यूनतमस्य मूल्यस्य पृष्ठतः एकं कारणं ७१-अङ्कस्य सुवर्ण-इष्टका-बैटरी-इत्यस्य कारणं भवितुमर्हति

आम्, भ्रातरः ७५ डिग्री इत्यस्य उपयोगं कुर्वन्ति, lynk & co z10 इत्यनेन च ७१ डिग्री इत्यस्य उपयोगः भवति । यदि भवान् सावधान/गम्भीरग्राहकान् मिलति तर्हि "मेषेभ्यः ऊनम् आगच्छति" इति सिद्धान्तस्य चिन्तनं सर्वेषां कृते कठिनं न भवति । तदतिरिक्तं सम्पूर्णा श्रृङ्खला "bric बैटरी" इत्यनेन सुसज्जिता अस्ति परन्तु "kirin बैटरी" इत्यस्य अवसरं न ददाति अतः lynk & co z10 इत्यस्य प्रथमा कठिनता एषा, अर्थात् केचन उपभोक्तारः "ternary lithium" इति मन्यन्ते मृतः ।

दुर्बलता २ : उच्चस्तरीयस्मार्टड्राइविंग् इत्यस्य भुक्तिः

lynk & co z10 इत्यस्य सूचीकरणअधिकारसङ्कुलं पठ्यते: "noa सदस्यतासेवाअधिकारः", यस्य अर्थः अस्ति "20,000 युआन् मूल्यस्य पञ्चवर्षीयः उच्चस्तरीयः बुद्धिमान् चालनात्मकः noa सेवा" इति

अस्य अर्थः अस्ति यत् lynk & co z10 इत्यस्य noa इत्यस्य भुक्तिः कर्तव्या अस्ति ।

यद्यपि भवान् स्मार्ट-ड्राइविंग्-संस्करणं क्रीतवन् अस्ति तथापि ota-उन्नयनानन्तरं तस्य आनन्दं लब्धुं शक्नोति, परन्तु केवलं पञ्चवर्षपर्यन्तं निःशुल्कं आनन्दं प्राप्तुं शक्नोति, यतः पञ्चवर्षेभ्यः अनन्तरं दातव्यं भवितुम् अर्हति अवश्यं, वयं मन्यामहे यत् प्रौद्योगिक्याः पुनरावृत्तिः, व्ययनियन्त्रणं च lynk & co इत्यस्य सुसंगतेन “अन्तःकरणेन” सह मिलित्वा, पञ्चवर्षेभ्यः परं noa कार्याणां निःशुल्कं आनन्दं प्राप्तुं भवतः उपायाः (यथा co बिन्दुनाम् उपयोगः) निरन्तरं भवितुं शक्नोति, परन्तु मूलं यत्, noa भुक्तं भवति।

अतः भवन्तः एतस्य विषये अवगताः भवेयुः यत् lynk & co z10 इत्यस्य noa पूर्णतया निःशुल्कं नास्ति।

अन्ते लिखत- १.

अहं lynk & co z10 इत्यस्य "नवीनविलासिता स्मार्ट c-वर्गस्य सेडान्" इति स्थितिं प्रशंसयामि, "शुद्धविद्युत्" इति बोधस्य आवश्यकता नास्ति। अन्ततः एतावता उत्पादलाभानां कृते गैस ट्रकस्य उपयोक्तारं विद्युत्कारप्रयोक्तृरूपेण परिवर्तयितुं सुलभम् अस्ति । lynk & co z10 यत् कर्तुम् इच्छति तत् अतीव सरलम् अस्ति, केवलं उपयोक्तृभ्यः lynk & co इत्यत्र "स्थातुं" ददातु। डिजाइन, अन्तरिक्ष, बुद्धिः इत्यस्मात् आरभ्य प्रदर्शनं सुरक्षा च यावत् lynk & co z10 इत्यस्य प्रायः कोऽपि दोषः नास्ति यत् "बेन्चमार्क" भवितुं वास्तवमेव कठिनं नास्ति ।