समाचारं

छतौ बृहत्-परिमाणेन कार-माडलेन विवादः जातः वा अस्मिन् समये झाङ्ग-होङ्ग्यु-महोदयस्य नेतृत्वे icar-इत्यनेन गड़बड़ी अभवत् वा?

2024-09-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

घरेलुकारविपण्ये कारब्राण्ड् icar इत्यस्य वस्तुतः उच्चा प्रतिष्ठा वा उपस्थितिः वा नास्ति । चेरी ऑटोमोबाइल इत्यस्य अन्तर्गतं नूतनं ऊर्जावाहनब्राण्ड्रूपेण icar इत्यस्य स्थापना २०२३ तमस्य वर्षस्य एप्रिलमासे अभवत् । अनेकानाम् नूतनानां घरेलुकारनिर्मातृशक्तीनां तुलने ते अपि विलम्बेन आगताः इति मन्यन्ते ।

सम्प्रति icar इत्यस्य एकं मॉडलं विक्रयणार्थं अस्ति, यत् icar 03 इति ।

एतत् कारं संकुचितं शुद्धं विद्युत् एसयूवी इति रूपेण स्थापितं अस्ति, अस्य मूल्यं १०९,८०० तः १६९,८०० युआन् यावत् अस्ति ।

विक्रयप्रदर्शनात् न्याय्यं न अति उत्तमम् न अतिदुष्टम् इति वक्तुं न शक्यते । चेरी इत्यस्य आभायाम् अस्य विपण्यां अर्धवर्षाधिकं यावत् अस्ति विगतत्रिमासेषु icar 03 इत्यस्य मासिकविक्रयः ४,१०० तः ४,२०० यावत् यूनिट् यावत् स्थिरः अस्ति । अद्यतनस्य अति-प्रतिस्पर्धी-नवीन-ऊर्जा-वाहन-विपण्ये, एतत् विक्रय-प्रदर्शनं नूतन-ब्राण्डस्य नूतन-माडलस्य कृते अत्यन्तं उचितम् अस्ति ।

अस्मिन् वर्षे चेङ्गडु-वाहनप्रदर्शने icar इत्यनेन icar 03t इति नूतनं कारं प्रदर्शितम्, यस्य मूल्यं १३९,८०० युआन् तः १४९,८०० युआन् यावत् अस्ति । नूतनं कारं icar 03 इत्यस्य आधारेण अस्ति, तस्य बाह्यविन्यासः अद्यापि icar 03 इत्यस्य समानं डिजाइनशैलीं स्वीकुर्वति ।

icar 03 इत्यस्य तुलने icar 03t इत्यस्य प्रौद्योगिकीविन्यासः अधिकः अस्ति तथा च शुद्धविद्युत्क्रूजिंग्-परिधिः दीर्घतरः अस्ति ।

icar कारानाम् कृते icar 03t इत्यस्य प्रक्षेपणानन्तरं, यस्य उत्पादक्षमतायां महती उन्नतिः अभवत्, एतत् न केवलं उपभोक्तृभ्यः अधिकविकल्पान् प्रदास्यति, अपितु ब्राण्डस्य समग्रविक्रयं च चालयिष्यति।

अस्य कारस्य गतिं निर्मातुं चेङ्गडु-वाहनप्रदर्शने icar उपभोक्तृणां ध्यानं आकर्षयितुं छतौ विविध-मुद्रासु पोजं दातुं बृहत्-परिमाणस्य कार-माडलस्य अन्वेषणार्थं बहु प्रयत्नम् अकरोत्

परन्तु मया यत् अपेक्षितं तत् नासीत् यत् अस्य कार-माडलस्य व्यक्तिगत-चरणाः एतावन्तः मनोहराः आसन् यत् ते अन्तर्जाल-माध्यमेषु किञ्चित् विवादं जनयन्ति स्म ।

मीडियानां, नेटिजनानां च ध्यानेन एषः विषयः उष्णः अन्वेषणविषयः अपि अभवत् । घटनायाः प्रारम्भानन्तरं चेङ्गडु-वाहनप्रदर्शनकार्यालयस्य कर्मचारिणः अपि स्पष्टं कृतवन्तः यत् ते गम्भीरतापूर्वकं विषयं निबध्नन्ति इति।

सामान्यपरिस्थितौ कारनिर्मातृणां कृते ब्राण्ड्-माडल-प्रचाराय गतिं निर्मातुं ऑटो-प्रदर्शनेषु मञ्चे प्रदर्शनार्थं केचन युवानः सुन्दराः च कार-माडलाः व्यवस्थिताः भवन्ति इति अवगम्यते तथापि, icar कृते खलु दुर्लभं यत् बृहत्-परिमाणस्य कार-माडलस्य बृहत्-आटो-प्रदर्शनेषु यातायातस्य आकर्षणार्थं केचन मनोहर-क्रियाः कर्तुं प्रकटतया ददति।

अपि च, icar अपि fortune 500 इति कम्पनी chery group इत्यस्य उपब्राण्ड् अस्ति ।

एतत् लिखन् मया सहसा चिन्तितम् यत् icar ब्राण्ड् विभागस्य महाप्रबन्धकः zhang hongyu एकदा अवदत् यत् icar युवानां हृदयेन युवानां कृते उत्तमं कारं निर्मास्यति केवलं युवानां कारस्य आवश्यकतां परितः कारं निर्मास्यति वयं ब्राण्ड् निर्मामः। अहं केवलं न जानामि, झाङ्गमहोदयस्य मनसि चेङ्गडु-वाहनप्रदर्शने बृहत्-प्रमाणेन कामुककार-माडलाः युवानः इच्छन्ति वा?

इदं प्रतीयते यत् झाङ्ग होङ्ग्यु इत्यस्य नेतृत्वे icar वास्तवमेव चिन्तयितुं कार्यं कर्तुं च साहसं करोति, परन्तु अस्मिन् समये किञ्चित् अतिदूरं गतं।

अहम् आशासे यत् एतस्याः घटनायाः माध्यमेन झाङ्ग होङ्ग्युः स्वस्य विपणनविचारं परिवर्तयितुं शक्नोति तथा च चेरी ऑटोमोबाइलस्य अभियांत्रिकीसंस्कृतेः यथार्थतया प्रचारं कर्तुं शक्नोति, यातायातस्य आकर्षणार्थं एतेषु आकर्षक-अथवा अश्लील-नौटंकीषु अपि प्रवृत्तस्य स्थाने |. यदा भवतः किमपि कार्यं नास्ति तदा यिनमहोदयेन पाठिताः भौतिकशास्त्रस्य कक्षाः अधिकं शृणुत कदाचित् भवतः icar कारस्य विपणनस्य प्रचारस्य च कृते नूतनाः विचाराः प्रेरणाश्च प्राप्नुयुः।

प्रतिलिपि अधिकार कथनम् : एषः लेखः चे कुआइ पिंग इत्यस्य मूलकृतिः अस्ति । अस्मिन् लेखे केचन चित्राणि अन्तर्जालस्य सन्ति, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति यदि भवतः कार्यं प्रयुक्तं भवति तर्हि कृपया अस्मान् सम्पर्कं कृत्वा रॉयल्टी याचयितुम् अथवा तत् विलोपयन्तु ।