समाचारं

"रुअन्नुओ" इति "मुख्यभूमिपदम्" अस्ति? ताइवानदेशस्य अन्तर्जालप्रसिद्धः तत्कालं क्षमायाचनां करोति, नेटिजनाः शोचन्ति यत् "नीलपक्षी" गम्भीररूपेण रोगी अस्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ताइवान नेटवर्क, सितम्बर् ५ ताइवानस्य "चाइना टाइम्स् न्यूज नेटवर्क" इत्यस्य अनुसारं जापानदेशे निवसन्तः चीनीयः ताइवानदेशीयाः च ब्लोगर् युमी तस्य पत्नी च अद्यैव "मृदुः चिपचिपाः च" इति शब्दस्य प्रयोगस्य बहूनां टिप्पण्याः प्राप्तवन्तौ यदा... स्वस्य व्यक्तिगत खाते खाद्यज्ञानं साझां कुर्वन्ति इति नेटिजनाः "मुख्यभूमिपदम्" इति आलोचयन्ति स्म । तस्य प्रतिक्रियारूपेण ब्लोगर् युमी तस्य पत्नी च तत्कालं क्षमायाचनं कृत्वा भविष्ये अधिकं सावधानाः भविष्यन्ति इति अवदन्। परन्तु बहवः नेटिजनाः प्रतिवदन्ति स्म यत् एषा आलोचना "अति-आक्षेपार्हः" अस्ति, केचन व्यङ्ग्यरूपेण अपि अवदन् यत् "'नीलपक्षिणः (हरितशिबिरसमर्थकाः)' कृते पठनं अपराधः एव, किम्?

ताइवानदेशस्य ब्लोगर् युमी तस्य पत्नी च "मृदुः चिपचिपाः च" इति शब्दस्य प्रयोगं कृत्वा आलोचिताः, अनन्तरं स्वलेखस्य संशोधनं कृत्वा क्षमायाचनां कृतवन्तः । (फोटोस्रोतः: ताइवानस्य “चाइना टाइम्स् न्यूज नेटवर्क्”)

अवगम्यते यत् एषा घटना तदा आरब्धा यदा ब्लोगर् युमी तस्य पत्न्या सह फेसबुक् मध्ये चुन्यु-व्यञ्जनस्य परिचयं कृत्वा तस्य स्वादं "मृदुः, लसत् च" इति वर्णितवन्तौ अप्रत्याशितरूपेण "मुख्यभूमिभाषा" इत्यस्य प्रयोगं करोति इति विश्वासं कृत्वा तत्क्षणं सुधारं क्षमायाचनां च आग्रहं कृत्वा तत्क्षणमेव बहूनां टिप्पण्याः आलोचिताः लेखस्य परिवर्तनं कृत्वा ब्लोगर् युमी तस्य पत्नी च तस्य वर्णनं "मृदु क्यू, मुखस्य द्रवति" इति कर्तुम् इच्छन्ति इति बोधितवन्तौ, येन आलोचकाः नेटिजनाः सन्तुष्टाः अभवन्, "संशोधनस्य इच्छायाः कृते धन्यवादः" इति च अवदन्

अस्य प्रतिक्रियारूपेण बहवः नेटिजनाः प्रतिवदन्ति स्म यत्, "यदि भवान् रुआन्नुओ इत्यस्य उपयोगं करोति तर्हि भवान् युद्धाय प्रेषितः भविष्यति। एतेन ज्ञायते यत् ताइवानदेशे 'हरितप्रशंसकानां' आक्षेपः अतीव भयङ्करः अस्ति। ते सर्वे अवदन् यत् "वास्तवतः क्षमायाचनस्य आवश्यकता नास्ति" तथा च "भवता किं जघन्यं कार्यं कृतम् यत् एतादृशी महती क्षमायाचना आवश्यकी अस्ति?"

ताइवानदेशस्य एकः विद्वान् अवदत् यत् ताइवानदेशे प्रारम्भिकेषु आहारलेखेषु "मृदुः चिपचिपः च" इति शब्दस्य प्रयोगः कृतः आसीत्, तस्य अर्थः "क्यू बम्ब" इत्यस्य समानः एव नासीत् "मम परिवारः मधुर आलू, तारो च उत्पादयति। किं भवन्तः पूर्वं मधुरं स्वादिष्टं च मृदुलसन्दं तण्डुलं न श्रुतवन्तः? केवलं ताइवानदेशे इदानीं तस्य उपयोगः दुर्लभः अस्ति, अतः किमर्थं 'मुख्यभूमिपदं' अभवत्? sarcastically : "अहं न शक्नोमि। 'ब्लू बर्ड' इत्यस्य अध्ययनं अवैधम् अस्ति। सः वस्तुतः अतीव रोगी अस्ति।"