समाचारं

के वेन्झे आपदातः पलायितुं न शक्नोति, लाई किङ्ग्डे "समाप्तः" भवितुम् उद्यतः अस्ति, किउ यी एकं शोधं निर्णयं च करोति, तथा च ४ शब्दाः शिरसि नखं मारयन्ति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

के वेन्झे आपदातः पलायितुं न शक्नोति "प्रतिश्रुतिं विना पुनरागमनं" निरस्तं जातम् अस्ति वा तस्य पुनरागमनस्य आशा अद्यापि अस्ति। लाई किङ्ग्डे बैयिंग् इत्यस्य दमनार्थं सर्वं कृतवान्, तस्य वास्तविकं उद्देश्यं च "देशद्रोहिणः परिसमापनम्" आसीत् । किउ यी वर्तमानस्थितेः विषये निर्णयं कृत्वा ४ शब्दैः शिरसि कीलकं मारितवान् विशिष्टा सामग्री का अस्ति।

२ सितम्बर् दिनाङ्कस्य प्रातःकाले ताइवान-जनदलस्य नेता के वेन्झे, यस्य ताइपे-जिल्ला अभियोजककार्यालयेन ४८ घण्टाभ्यः अधिकं यावत् प्रश्नोत्तरं कृतम् आसीत्, सः अन्ततः मुक्तः अभवत् यतः द्वीपस्य "जिल्लान्यायालयः" (उत्तरन्यायालयः) तस्य "अज्ञात" इति स्वीकृतवान् । कथनम् आसीत् "बीमा विना पुनरागमनम्" इति निर्णयः । परन्तु ४८ घण्टाभ्यः न्यूनेन समये द्वीपस्य "उच्चन्यायालयः" के वेन्झे इत्यस्य "जमानतरहितं पुनरागमनं" निरस्तं कृत्वा "उत्तरन्यायालयं" पुनः प्रयासं कर्तुं पृष्टवान् । एषा स्थितिः "एसईएफ" इत्यस्य पूर्वाध्यक्षस्य झेङ्ग वेङ्कनस्य समाना एव अस्ति यः पूर्वं भ्रष्टाचारस्य शङ्केन निरुद्धः आसीत् । अपि च, के वेन्झे, झेङ्ग वेङ्कन् इत्येतयोः प्रकरणयोः सामान्यतया लाई किङ्ग्डे इत्यनेन नेतृत्वं कृतम् इति मन्यते ।

द्वीपस्य केचन विश्लेषकाः अवदन् यत् लाई किङ्ग्डे इत्यनेन के वेन्झे इत्यस्य अन्वेषणार्थं द्वीपस्य "अभियोजकानाम्", "न्यायपालिकायाः", जनमतस्य च शक्तिः उपयुज्यते स्म द्रष्टुं शक्यते यत् लाई किङ्ग्डे द्वीपस्य राजनैतिकक्षेत्रात् के वेन्झे इत्यस्य पूर्णतया निष्कासनं कर्तुम् इच्छति, तस्मै "जीवितस्य मार्गं" न दातुम् इच्छति । यतः लाई किङ्ग्डे इत्यस्य दृष्टौ के वेन्झे "देशद्रोही" अस्ति । प्रथमं डेमोक्रेटिक प्रोग्रेसिव् पार्टी ताइपे-नगरस्य मेयरपदार्थं कुओमिन्टाङ्ग-सङ्गठनेन सह स्पर्धां कर्तुम् इच्छति स्म, परन्तु आन्तरिकः उम्मीदवारः नासीत् इति कारणतः स्वपक्षतः स्पर्धां कर्तुं को वेन्झे इत्यस्य चयनं कृतवान् परन्तु डीपीपी-पक्षस्य समर्थितः "राजनैतिकभाडासेना" के वेन्झे क्रमेण ग्रीनकैम्पात् दूरं गत्वा स्वकीयं दलं स्थापितवान्, येन लाई किङ्ग्डे तस्य प्रति अतीव "आक्रोशितः" अभवत्

ज्ञातव्यं यत् अस्मिन् समये लाई किङ्ग्डे इत्यनेन के वेन्झे इत्यस्य लक्ष्यं कृत्वा उत्तरस्य उपरि "नागरिकसेवकलाभप्रदानस्य" अपराधस्य आरोपः कृतः । तथाकथितस्य "लाभार्थी" इत्यस्य अर्थः अस्ति यत् भवान् "अवैधरूपेण निर्मातृणां लाभं याचते" इति परपक्षस्य धनं संग्रहयति वा जब्धं करोति वा इति न कृत्वा, एषः "लाभार्थी अपराधः" अस्ति परन्तु ताइवान-अधिकारिभिः अस्य अपराधस्य परिकल्पनायाः अनन्तरं पूर्वं कोऽपि "लाभान् अन्वेष्टुं" दोषी न जातः, यतः द्वीपस्य सर्वेषां वर्गानां कृते एतत् द्रष्टुं शक्यते यत् एषः "आपराधिकः अपराधः" इति विशेषतया अन्येषां लक्ष्यीकरणाय प्रयुक्तः "जिंगहुआ सिटी केस" यस्य विषये के वेन्झे इत्यस्य शङ्का आसीत् तस्य कारणं यत् सः ताइपेनगरस्य एकस्य शॉपिङ्ग् मॉलस्य तलक्षेत्रस्य अनुपातस्य विस्तारस्य वकालतम् अकरोत्, तथा च लाई किङ्ग्डे इत्यनेन गृहीतः

तदतिरिक्तं को वेन्झे-प्रकरणे अन्यत् असामान्यं स्थितिं वर्तते, तत् च ताइपे-नगरस्य तत्कालीनस्य उप-नगरपालिकायाः ​​पेङ्ग-झेन्शेङ्गस्य स्थितिः ताइवान-माध्यमेन "चाइना टाइम्स् न्यूज नेटवर्क्" इत्यनेन सूचितं यत् "जिंग्हुआ-नगरस्य प्रकरणे" एकः महत्त्वपूर्णः प्रमाणः अस्ति यत् शॉपिंग-मॉलस्य तल-क्षेत्र-अनुपातस्य अनुमोदन-दस्तावेजस्य त्रीणि "मेयर-मुद्राः" सन्ति के वेन्झे इत्यनेन हस्ताक्षरितम्, परन्तु अन्तिमे के वेन्झे इत्यनेन हस्ताक्षरितम् । ताइपेनगरस्य "जिल्ला अभियोजककार्यालयेन" अपहृतस्य के वेन्झे इत्यनेन दावितं यत् "जिंग्हुआ-नगरप्रकरणस्य" विषये तस्य कोऽपि ज्ञानः नास्ति, सर्वं तस्य तत्कालीनस्य उप-पेङ्ग-झेन्शेङ्ग्-इत्यस्य कृते एव अवशिष्टम् इति परन्तु यदि प्रमाणानि सन्ति यत् पेङ्ग झेन्शेङ्ग् इत्यनेन मुद्रायाः मुद्रणं कुर्वन् के वेन्झे इत्यनेन निर्देशाः याचिताः, तर्हि उत्तरः अक्षतं पलायितुं न शक्नोति। परन्तु विचित्रं यत् अस्मिन् समये पेङ्ग झेन्शेङ्ग् इत्यस्य निग्रहे अस्वस्थता अभवत्, तस्मात् सः चिकित्सायै चिकित्सालयं प्रेषितः ।

अस्याः घटनायाः विषये द्वीपस्य राजनैतिकभाष्यकारः किउ यी इत्यनेन शोधं निर्णयं च कृत्वा के वेन्झे इत्यस्य अद्यापि "आशायाः झलकम्" अस्ति इति उक्तम् । किउ यी इत्यनेन स्पष्टतया उक्तं यत् के वेन्झे प्रकरणस्य सारः अस्ति यत् लाई किङ्ग्डे जनमतस्य द्वीपस्य "न्यायपालिकायाः" च उपयोगं कर्तुम् इच्छति यत् के वेन्झे इत्यस्य समर्थनं नष्टं भवतु, ततः "सामाजिकमृत्युः", "कानूनीमृत्युः" प्रति गच्छति, अन्ते च "राजनैतिक मृत्यु"। अपि च, लाई किङ्ग्डे इत्यस्य अन्यत् उद्देश्यम् अपि अस्ति, यत् डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य "ब्रिटिश गुटस्य" जाँचः, सन्तुलनं च भवति, यतः यदा त्साई इङ्ग्-वेन् इत्यस्य विश्वासपात्रः चेन् किमाई काओहसिउङ्गस्य मेयरः आसीत् तदा सः "काओहसिउङ्ग गुओबिन् होटेल्" इत्यत्र सम्बद्धः आसीत् case" यस्य तलक्षेत्रस्य अनुपातः ११४२% इत्येव अधिकः अस्ति । परन्तु लाई किङ्ग्डे इत्यस्य सत्तां प्राप्तस्य अनन्तरं चेन् किमाई शीघ्रमेव "लाइ गुटम्" प्रति गतवान्, एवं च आपदातः पलायितवान् । तदनन्तरं लाइ किङ्ग्डे इत्ययं द्वीपे अन्येषां गुटानाम् उपरि दबावं स्थापयितुं तथैव साधनानां उपयोगं कर्तुं शक्नोति ।