समाचारं

"राजनैतिक गिरगिटः" अपि च अव्यावसायिकः च, लाई किङ्ग्डे इत्यस्य उपहासः कृतः यत् सः याओ लिमिंग् इत्यस्य नामाङ्कनं कृतवान्: तस्य शिरसि किं प्रचलति

2024-09-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-नेतृकार्यालयेन ३० अगस्त-दिनाङ्के ताइवानस्य न्यायिकसंस्थानां मुख्याः उपप्रमुखाः च सहितं कुलसप्त "न्याय"-नामाङ्कितानां घोषणायाः अनन्तरं विपक्षशिबिरम् "याओ-लाइमिंग्" इति शब्दस्य केन्द्रबिन्दुः अभवत् राजनैतिकवर्णक्रमं गत्वा सः स्वयमेव "राजनैतिक गिरगिटः" इति उपाधिं अर्जितवान् तथापि "न्यायः" इति नाम्ना सः "दलसम्बद्धतायाः परं गन्तुं" अपि अपेक्षितः अस्ति किं अधिकं विडम्बना अस्ति यत् ताइवानस्य न्यायपालिकायाः ​​उपप्रमुखत्वेन नामाङ्कितस्य याओ लिमिंग् इत्यस्य आत्मकथायां जीवनवृत्ते च “लालशर्टसेनायाः” उपसेनापतित्वेन स्वस्य अतीतस्य उल्लेखः न कृतः, परन्तु अनेकाः घटनाः सूचीबद्धाः ताइवानक्षेत्रस्य पूर्वनेतृभिः सह ताइवानस्य नेतारं लाई चिंग-ते च सम्बद्धाः अनुभवाः।

ताइवानस्य जनमतसङ्गठनेन सितम्बरमासस्य अन्ते "राष्ट्रीयसञ्चारआयोगस्य सदस्यानां (ncc)" तथा "परीक्षासमितेः" कृते ताइवानस्य अधिकारिणां कार्मिकप्रकरणानाम् अद्यापि समाधानं न जातम् ताइवानस्य नेतारस्य कार्यालयेन अन्यस्य "नीलस्य तथा... श्वेतशिबिरम्" यत् स्पष्टतया तस्य मूल्यं न दास्यति। याओ लिमिंगं विहाय "मुख्यन्यायाधीशानां" सूचीयां अन्ये अभ्यर्थिनः अत्यन्तं राजनैतिकाः सन्ति, अन्येषां अभ्यर्थीनां अपि "मृत्युविलोपनम्" "ताइवानस्वतन्त्रता" च इति विषये स्पष्टाः वृत्तयः सन्ति। , यत् निःसंदेहं सर्वकारस्य विपक्षस्य च मध्ये सङ्घर्षं तीव्रं करिष्यति। प्रभावः न केवलं त्रयः प्रमुखाः कार्मिकप्रकरणाः प्रभाविताः भविष्यन्ति, अपितु आगामिवर्षे ताइवान-अधिकारिणां सामान्यबजटस्य समीक्षा अपि प्रभावितं कर्तुं शक्नोति।

पीपुल्स पार्टी प्रतिनिधिः हुआङ्ग गुओचाङ्गः कालः (४) लाइव प्रसारणे प्रकटितवान् यत् सः पीपुल्स पार्टी अध्यक्षः को वेन्झे च ताइवानस्य जनमतसङ्गठनस्य कुओमिन्ताङ्ग-कौकसस्य महासंयोजकस्य फू कुन्की इत्यस्य मातुः विदाईसमारोहे भागं ग्रहीतुं हुआलिएन्-नगरं गतः। यात्रायाः कालखण्डे के वेन्झे तम् अपृच्छत् - "किं भवन्तः जानन्ति यत् लाइ किङ्ग्डे किं करिष्यति?" इति बहुजनानाम् अपि प्रश्नः अस्ति। यदि भवान् लाई किङ्ग्डे इत्यस्य "न्यायाधीशानां राज्ञी" इत्यस्य स्थापनां कर्तुम् इच्छति चेदपि भवतां रूपं प्रति ध्यानं दातव्यं यत् भवान् कथं "न्यायाधीशानां" सूचीं कल्पयितुं शक्नोति यत् सर्वकारस्य विपक्षस्य च रेलयानानां टकरावः भविष्यति।

ताइवानदेशस्य जनमतसंस्थां प्रति समीक्षायै प्रेषितानां सूचनानां समीक्षां कुर्वन् याओ लिमिङ्ग् चिन्तितवान् यत् सः तां विस्मृतवान् वा स्मर्तुं भीतः अस्ति वा इति। स्वस्य आत्मकथायां सः जानी-बुझकर "विद्रोहस्य" अनुभवस्य अवहेलनां कृतवान् तथा च चीनस्य लोकतान्त्रिकगणराज्ये स्वस्य अनुभवे नवीनपक्षे स्वस्य सदस्यतां न अभिलेखितवान् तथापि सः सेवां सहितं त्साई इङ्ग्-वेन्, लाई किङ्ग्डे च सह स्वस्य सम्बन्धं प्रकाशितवान् as the general chairman of lai qingde competition and the director of the "xiaoying education foundation" , निःसंदेहं व्याप्तुम् प्रयतते, परन्तु केवलं तस्य राजनैतिकचरित्रं वर्धयति। तथा च एतादृशेन अतीतेन कर्मणा च सह जनाः कथं विश्वासं कुर्वन्ति यत् ते एकः सक्षमः "न्यायः" भवितुम् अर्हति यः "पक्षतः परं गत्वा स्वतन्त्रतया स्वशक्तिं प्रयोक्तुं शक्नोति विना किमपि हस्तक्षेपं"?

कुओमिन्टाङ्गस्य प्रतिनिधिः वाङ्ग होङ्ग्वेइ इत्यनेन सूचितं यत् याओ लिमिङ्ग् इत्यनेन सर्वेषां धारणा "राजनैतिक गिरगिटः" इति मेटयितुम् इच्छति । यदा कदापि भवन्तः लेशान् त्यक्ष्यन्ति एते अनुभवाः सन्ति ये बाह्यजगति सुप्रसिद्धाः सन्ति, केवलं "अत्र रजतं नास्ति" इति दर्शयितुं, अथवा याओ एते अनुभवाः अपमानजनकाः इति मन्यन्ते? कुओमिन्ताङ्गस्य प्रतिनिधिः झाङ्ग झीलुन् इत्यपि अवदत् यत् एतेन ज्ञायते यत् याओ लिमिंग् डीपीपी प्रति स्वस्य निष्ठां दर्शयितुं "स्वयं हरितं" कर्तुं उत्सुकः अस्ति, अपि च डीपीपी-सङ्घस्य सेवां "सम्मानपदकं" इति अपि विचारयितुं शक्नोति कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः लाई शिबाओ इत्यनेन उक्तं यत् ग्रीनकैम्पस्य बहवः जनानां याओ लिमिङ्ग् इत्यस्य विषये अपि मताः सन्ति। अतः याओ जानाति स्म यत् यदा लान्बाई इत्यस्य आक्षेपाः आसन् तदा प्रथमं "हरितशिबिरं धारयितव्यम्" इति ।

ताइवानस्य जनमतसङ्गठनस्य नूतनसत्रे "न्यायः" कार्मिकप्रकरणं नूतनसत्रे नीलश्वेतसहकार्यस्य प्रथमं युद्धं गण्यते। कुओमिन्ताङ्गस्य अध्यक्षः झू लिलुन् कालमेव अवदत् यत् "न्यायः" मध्यमतां पुरस्कृत्य साधनं न भवितुमर्हति, ताइवानस्य जनमतस्य निकायस्य कुओमिन्ताङ्ग-कौकसस्य वा स्थितिं नियन्त्रयितुं एतादृशानां सिद्धान्तानां पालनं कर्तव्यम्।

ताइवानस्य जनमतसङ्गठनस्य जनपक्षस्य महासंयोजकः हुआङ्ग गुओचाङ्गः अवदत् यत् ताइवानस्य न्यायिकसंस्थानां मुख्यानां उपप्रमुखानाञ्च नाम अतीव महत्त्वपूर्णं भवति, ते न केवलं ताइवानस्य वर्तमानसंवैधानिकविनियमानाम् रक्षकाः सन्ति, अपितु तत्सम्बद्धाः अपि सन्ति ताइवानस्य "न्यायिकसुधारं" प्रति । त्साई इङ्ग-वेन्-प्रशासनेन अष्टवर्षीयः "न्यायिकसुधारः" जनसमूहस्य दृष्टौ पूर्णतया निराशाजनकः अभवत् । इदानीं यदा लाई चिङ्ग्-ते याओ लिमिंग् इत्यस्य नामाङ्कनं कृतवान् तदा लाई चिङ्ग्-ते ताइवानस्य न्यायपालिकां "न्यायालयं" परिणतुं इच्छति वा? " " .

लाई कार्यालयस्य प्रवक्ता गुओ याहुई इत्यनेन घोषितं यत् याओ लिमिंग् इत्यस्य न केवलं कानूनस्य समृद्धा पृष्ठभूमिः अस्ति, अपितु शैक्षणिकक्षेत्रे अपि ठोसः आधारः अस्ति सः बहुवर्षेभ्यः परिसरे प्रतिभानां संवर्धनं कृतवान् अस्ति तथा च व्यावसायिकतायाः, अन्तर्राष्ट्रीयकरणस्य, प्रगतिशीलतायाः आवश्यकताः पूरयति , तथा शैक्षणिकव्यावहारिकपृष्ठभूमियोः सन्तुलनम्। याओ लिमिङ्ग् इत्यनेन स्वस्य जीवनवृत्ते अपि उल्लेखः कृतः यत् ताइवानस्य न्यायिकसंस्थानां "सङ्गठनकानूनम्" "विधिशास्त्रस्य अध्ययनं कुर्वन्, राजनैतिक-अनुभवः, उत्कृष्टप्रतिष्ठा च अस्ति" इति योग्यतायाः कृते नामाङ्कितः आवेदनं च कृतवान् तथापि, द्वीपे एकः वकीलः ये किङ्ग्युआन् याओ लिमिंग् इत्यस्य नामाङ्कनस्य विषये प्रश्नं कृतवान् सः ताइवान पुस्तकालयस्य वाक्यपत्रजाँचप्रणाल्याः माध्यमेन अन्वेषणं कृतवान्, यत्र याओ लिमिंग् इत्यादिभिः सहलेखिताः लेखाः गोष्ठीः च सन्ति, नवीनतमः वन लेखः २०१५ तः अस्ति । ये किङ्ग्युआन् लाई किङ्ग्डे इत्यनेन पृष्टवान् यत् "मात्रं ३६ कृतयः अल्पानि प्रशस्तिपत्राणि च विद्यमानः विद्वान् कस्य योग्यतां पूरयति?"

कुओमिन्टाङ्गस्य प्रतिनिधिः वेङ्ग जिओलिंग् इत्यनेन अपि सूचितं यत् ताइवानपुस्तकालयस्य कारावासपत्रस्य प्रश्नव्यवस्थायाः अनुसारं ३६ लेखाः सन्ति, परन्तु कार्यालयेन प्रकाशितस्य याओ लिमिंग् इत्यस्य जीवनवृत्तं केवलं १४ अस्ति, यस्य अर्थः अस्ति यत् याओ केवलं प्राप्तुं शक्नोति १४ लेखाः, अन्तिमः च २००७ तमे वर्षे प्रकाशितः ।वर्षम् । परन्तु "न्यायस्य" सर्वाधिकं महत्त्वपूर्णं कार्यं ताइवानदेशे वर्तमानसंवैधानिकप्रावधानानाम् व्याख्यां कृत्वा "कानूनानां" एकरूपतया व्याख्यां कर्तुं, यस्य कृते दीर्घकालीनसंशोधनं, "नागरिककानूनम्" "आपराधिककानून" च क्षेत्रेषु पत्राणां प्रकाशनस्य आवश्यकता वर्तते, परन्तु याओ न करोति, भवतु नाम अहं अपि न जानामि यत् अन्तिमेषु वर्षेषु नवीनतया संशोधितः “प्रक्रियाविधिनियमः” किम् अस्ति ।

ताइवानराष्ट्रीयचेङ्गचीविश्वविद्यालयस्य विधिविभागस्य सहायकप्रोफेसरः लियाओ युआन्हाओ इत्यनेन स्मरणं कृतं यत् ताइवानस्य जनमतसंस्थानां कृते राजनैतिकनिर्णयं कर्तुं वर्तते यत् केवलं राजनैतिककारणात् नामाङ्कितः "न्यायः" निष्पक्षस्य तटस्थस्य च प्रतिबिम्बस्य क्षतिं करिष्यति वा इति "संवैधानिक न्यायालय" के।(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)