समाचारं

उग्रवाहनविपण्यस्य सम्मुखीभूय वर्षस्य प्रथमार्धे ग्रेट् वालः स्थिरः अभवत् वा?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इन्वोल्यूशनं लक्ष्यं नास्ति, धनं करणं एव मार्गः!

२०२४ तमे वर्षे वाहनविपण्यम् एतादृशं भविष्यति इति कोऽपि कल्पयितुं न शक्नोति स्म । सम्पूर्णः उद्योगः तीव्रः भवति, तथा च एकमेव वस्तु यत् कुण्डलप्रौद्योगिक्यां, कुण्डलमूल्यानि, कुण्डलव्ययः, कुण्डलविक्रयणं च न सम्बद्धं तत् सम्भवतः राजस्वम् एव कारणम् अपि अतीव स्पष्टम् अस्ति यत् भवतः केकं गृहीत्वा खादितुम् अपि न शक्यते ।

इन्क्रान्तिकारीविपण्ये जनाः वाहन-उद्योगस्य विकासं भिन्न-भिन्न-दृष्टिकोणैः पश्यन्ति । केचन जनाः मन्यन्ते यत् विपण्यं ग्रहीतुं सर्वं सम्भवं करणं सम्यक् मार्गः अस्ति, अन्ये तु व्यापारसाम्राज्यस्य द्रुतविस्तारः द्रुतनिर्माणं च कारकम्पनीनां परमं गन्तव्यं इति मन्यन्ते अन्येषां मतं यत् वाहनविपण्यं यथापि वर्धते तथापि केवलं स्थिरं पदे पदे अर्जनं निरन्तरं प्रवाहितं भविष्यति।

विभिन्नाः कारकम्पनयः क्रमेण स्वस्य अर्धवर्षीयवित्तीयप्रतिवेदनानि प्रकाशितवन्तः चीनीयकारकम्पनीषु अद्यापि byd राजस्वलाभयोः अग्रणी अस्ति, परन्तु यत् अधिकं उल्लेखनीयं तत् ग्रेट् वाल मोटर्स् इत्यस्य वित्तीयप्रतिवेदनम्।

अस्मिन् वर्षे प्रथमार्धे ग्रेट् वाल मोटरस्य राजस्वं ९१.४२९ अरब युआन् यावत् अभवत्, शुद्धलाभः ७.०७९ अरब युआन्, कटौतीं कृत्वा वर्षे वर्षे ४१९.९९% वृद्धिः; मूलकम्पनीं प्रति प्रतिशोधं न दत्तं ५.६५१ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ६५४.०४% वृद्धिः अभवत् ।

सायकलदत्तांशस्य दृष्ट्या ग्रेट् वाल मोटर्स् इत्यस्य औसतसाइकिलराजस्वं १६४,८०० युआन् आसीत्, द्विचक्रिकायाः ​​शुद्धलाभः १२,८०० युआन् आसीत्, द्विचक्रिकायाः ​​सकललाभः वर्षे वर्षे १०,१०० युआन् आसीत् ३४,२०० युआन्, वर्षे वर्षे ५०.३७% वृद्धिः १२९,८०० यूनिट् , विदेशेषु विक्रयः १९९,८०० वाहनम् आसीत्, वर्षे वर्षे ६२.०९% वृद्धिः;

वृद्धिं निर्वाहयितुम् सन्तुलितं विक्रयसंरचना मूलकारकेषु अन्यतमम् अस्ति

ग्रेट् वाल मोटर्स् इत्यस्य विक्रयसंरचनायाः विवरणं दत्त्वा ग्रेट् वाल मोटर्स् इत्यनेन जनवरीतः जूनमासपर्यन्तं कुलम् ५५४,८५६ नवीनकाराः विक्रीताः, येन वर्षे वर्षे ६.९५% वृद्धिः अभवत् तेषु विदेशेषु विक्रयः प्रायः २,००,००० भवति, यत् प्रायः २:१ इति आन्तरिकविदेशीयविक्रयस्य बराबरम् अस्ति । अपरपक्षे प्रायः १,३०,००० नूतनाः ऊर्जावाहनानि विक्रीताः, येषां समग्रविक्रयस्य प्रायः २५% भागः अभवत् ।

तस्य विपरीतम् ग्रेट् वाल मोटरस्य विक्रयसंरचना तुल्यकालिकरूपेण सन्तुलितवती अस्ति । मित्राणि पश्यन् जीली आटोमोबाइल इत्यनेन अस्मिन् वर्षे प्रथमार्धे कुलम् ९५६,००० नूतनानि काराः विक्रीताः, येषु नूतन ऊर्जावाहनानां प्रवेशदरः ३३.५% यावत् अभवत्, ईंधनस्य नूतन ऊर्जायाः च अनुपातः २:१ इत्यस्य समीपे आसीत् जीली ऑटोमोबाइल इत्यनेन अपि अर्धवर्षस्य राजस्वं १०० अरब युआन्, शुद्धलाभः १०.६ अरब युआन्, सकललाभः १६.२ अरब युआन् च प्राप्तः निर्यातस्य परिमाणस्य दृष्ट्या जीली आटोमोबाइल इत्यनेन वर्षस्य प्रथमार्धे १९७,००० वाहनानां विदेशनिर्यातस्य परिणामः प्राप्तः, यत् अपि अतीव प्रभावशाली अस्ति ।

द्वयोः कम्पनीयोः यत् साम्यं वर्तते तत् अस्ति यत् नूतनानां ऊर्जायाः प्रवेशस्य दरः निरन्तरं वर्धमानः अस्ति, परन्तु अद्यापि ईंधनवाहनानां बहुमतं भवति द्वितीयं, विदेशं गच्छन्तीनां कारानाम् संख्या सन्तुलितं पर्याप्तं च अस्ति

अन्यः कारकम्पनी यस्याः विकासः समानः मॉडलः अस्ति सः चेरी अस्ति । वर्षस्य प्रथमार्धे चेरी इत्यस्य विक्रयप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे तस्य नूतनकारविक्रयः १,१००,६२१ यूनिट्, नूतन ऊर्जाविक्रयः १८०,००० यूनिट्, निर्यातः च ५३२,१५८ यूनिट् यावत् अभवत् the ratio of new energy, export volume, and... समग्रविक्रयः अपि अतीव सन्तुलितः अस्ति।

वयं जानीमः यत् चीनस्य वाहन-उद्योगस्य वर्तमानौ प्रमुखौ विकास-प्राथमिकौ नूतना ऊर्जा, वैश्वीकरणं च सन्ति, यत् समानान्तरेण चालितयोः समकक्षम् अस्ति |. विरोधाभासः अस्ति यत् वैश्विकस्य नवीन ऊर्जावाहन-उद्योगस्य औसत-विकास-वेगः चीन-देशस्य इव द्रुतगतिः नास्ति नीति-श्रृङ्खलायाः सह मिलित्वा चीन-देशस्य कृते नूतन-ऊर्जया सह वैश्विक-विपण्यं उद्घाटयितुं किञ्चित् समयः स्यात् | अद्यापि वैश्विकविपण्यविक्रयं वर्धयितुं ईंधनवाहनानां निर्यातस्य उपरि अवलम्बनस्य आवश्यकता वर्तते। एतदपि कारणं यत् ग्रेट् वाल, जीली, चेरी इत्यादीनां कारकम्पनयः, येषु अद्यापि ईंधनवाहनानां विक्रयस्य बहुभागः भवति, ते विदेशेषु विपणयः अधिकं उद्घाटयितुं शक्नुवन्ति

ग्रेट् वाल इत्यस्य विषये पश्चात् पश्यन् सायकललाभः सकललाभः च महतीं वृद्धिं प्राप्तवान्, यत्र सायकलस्य औसतविक्रयमूल्यं च अस्ति यत् ग्रेट् वालस्य उच्चलाभयुक्ताः ब्राण्ड्-समूहाः, यत्र टैंक, वेइ च सन्ति, उत्पादस्य शक्तिं, शक्तिं च उपयोक्तुं समर्थाः अभवन् face of vehicle price collapse इति मुखवाणी विक्रयमूल्यं स्थिरं करोति, तस्य क्रयणार्थं उपयोक्तृणां अभावः नास्ति । द्वितीयं, विदेशेषु विपण्येषु विक्रयः वर्धितः, येन महत् लाभान्तरं अपि प्राप्तम् ।

इदमपि कारणं यत् यदा संयुक्तोद्यमाः विलासिता-ब्राण्ड् च मूल्य-कटाहस्य अन्वेषणं कुर्वन्ति तदा चीनीय-ब्राण्ड्-समूहानां उपरि बहिः गन्तुं च आवश्यकता वर्तते किन्तु टोयोटा, होण्डा, मर्सिडीज-बेन्ज्, फोक्सवैगन, बीएमडब्ल्यू इत्यादीनां वैश्विककारकम्पनीनां तुलने, द performance of chinese car companies लाभप्रदतायाः अद्यापि किञ्चित् अभावः अस्ति।

किं महाप्राचीरेण "जीवितत्व" समस्यायाः समाधानं कृतम् यस्य विषये वेई जियान्जुन् चिन्तितः अस्ति?

वेई जियान्जुन् इत्यनेन "जीवितव्यम्" इति प्रश्नः उत्थापितः इति प्रायः चत्वारि वर्षाणि अतीतानि अस्मिन् काले महाप्राचीरस्य गर्तस्य अनुभवः अभवत्, परन्तु चीनस्य इतिहासे सर्वाधिकं क्रान्तियुगस्य सम्मुखे महाप्राचीरः उत्तमः उत्तमः भवति

ग्रेट् वाल मोटर्स् सदैव दीर्घकालीनतावादस्य, तलरेखाचिन्तनस्य च पालनम् अकरोत्, एतत् तथ्यतः द्रष्टुं शक्यते यत् ग्रेट् वाल मोटर्स् सर्वदा उच्चगुणवत्तायुक्तानि उत्पादनानि निर्मातुं प्रतिबद्धा अस्ति। वस्तुतः वर्तमानस्य वाहनविपण्यस्य समग्रप्रवृत्तेः विपरीतम् अस्ति यत् फोक्सवैगनेन वाहनविकासचक्रं मूलत्रिवर्षेभ्यः पञ्चवर्षेभ्यः लघुकृतम् अस्ति विशेषतः विद्युत्करणस्य बुद्धेः च दृष्ट्या नूतनानि वाहन-उत्पादाः क्रमेण उद्भवन्ति, ये जनानां कृते आश्चर्यं जनयन्ति एव

परन्तु वस्तुतः अनुसन्धानविकासस्य त्वरितीकरणं द्यूतं ग्रहीतुं सदृशं भवति, एषा रणनीतिः केवलं चीनीयविपण्ये एव कार्यं कर्तुं शक्नोति । सम्प्रति चीनीयकारकम्पनयः वैश्विककारकम्पनी भवितुं स्पर्धां कुर्वन्ति, चीनीयकारकम्पनीनां वास्तविकः उदयः केवलं विगतपञ्चवर्षेषु एव अभवत्, दशकैः पूर्णतया वैश्वीकरणं कृतानां फोक्सवैगनसदृशानां "पुराणभण्डाराणां" तुलने ते एव सन्ति अद्यापि अति अपरिपक्वः। अतः अस्मिन् क्षणे सर्वाधिकं महत्त्वपूर्णं वस्तु उत्पादात् आरभ्य उच्चस्तरीयं उत्पादं निर्मातुं शक्यते येन ब्राण्ड् शक्तिः ज्ञातुं शक्यते।

सम्प्रति ग्रेट् वाल मोटर्स् इत्यस्य बहवः ब्राण्ड्-संस्थाः भिन्न-भिन्न-विपण्येषु प्रविष्टाः सन्ति । वेई ब्राण्ड् आल्पाइन् एमपीवी दुबईनगरं निर्यातितम्, "समृद्ध" विपण्यस्य भागं प्राप्तुं आशां कुर्वन् चिलीदेशे यूलर गुड् कैट् इत्यस्य प्रारम्भः अभवत्, येन दक्षिण अमेरिकायाः ​​विपण्यां नूतन ऊर्जायाः परिवर्तनं त्वरितम् अभवत् ऑस्ट्रेलिया-मेक्सिको-देशेषु, यस्मिन् विपण्ये उद्भवति यस्य वास्तविकरूपेण पिकअप-वाहनानां आवश्यकता अस्ति कट्टर एसयूवी। तदतिरिक्तं रूसीविपण्ये हवल-ब्राण्ड् बहुवर्षेभ्यः अतीव लोकप्रियः अस्ति । ग्रेट् वाल मोटर्स् इत्यस्य विदेशयोजना अतीव संगठिता इति द्रष्टुं कठिनं न भवति तस्य उपब्राण्ड्-लक्षणानाम् अनुसारं सः माङ्गल्याः सह विभिन्नेषु विपण्येषु प्रवेशं करिष्यति, सटीकं विन्यासं च प्राप्स्यति

केवलं ग्रेट् वालस्य वैश्विकविन्यासात् तदनुरूपविक्रयप्रदर्शनात् च ग्रेट् वालस्य "जीवितत्वस्य" समस्या न्यूनातिन्यूनं अर्धं समाधानं जातम् इति द्रष्टुं कठिनं न भवति

समस्यायाः अन्यः अर्धः भागः आन्तरिकविपण्ये एव अस्ति । केषाञ्चन सार्वजनिककारणानां अतिरिक्तं ग्रेट् वाल इत्यस्य समाधानस्य आवश्यकता अद्यापि ब्राण्ड्-प्रतिबिम्बं कथं पुनः स्थापयितव्यं तथा च ब्राण्ड्-अनुकूलतां हवल एच् ६ इत्यस्य उल्लासकाले पुनः आनेतुं शक्यते इति भवितुम् अर्हति अस्मिन् वर्षे आरम्भात् एव वेई जियान्जुन् बहुधा जनसमूहस्य दृष्टौ आविर्भूतः अस्ति तस्मिन् एव काले सः व्यक्तिगतं आईपी अपि निर्मितवान्, स्मार्ट-ड्राइविंग्-प्रणालीनां लाइव-स्ट्रीम-परीक्षण-ड्राइव् अपि कृतवान्, ग्रेट्-वाल-ब्राण्ड्-मोटरसाइकिल-विमोचनं कृतवान्, विविध-तकनीकी-शूटिङ्ग् च कृतवान् तथा चिन्तन-वीडियो, येषां सामाजिकप्रतिक्रियाः अतीव उत्तमाः प्राप्ताः। इदं प्रतीयते यत् उद्योगे प्रतिवेदिताः ग्रेट् वालस्य आन्तरिकप्रबन्धनस्य निर्णयनिर्माणस्य च समस्याः अन्ततः ब्राण्ड्-प्रतिबिम्बस्य निर्वाहार्थं व्यक्तिगतरूपेण कार्यवाही कर्तुं वे-महोदयस्य उपरि निर्भराः भविष्यन्ति।

सर्वथापि ग्रेट् वाल इत्यनेन अस्य वर्षस्य प्रथमार्धे अतीव उत्तमं उत्तरं दत्तम् यत् इदानीं ग्रेट् वाल इत्यनेन यत् विचारणीयं तत् अस्ति यत् यथासंभवं अधिकानि काराः विक्रीय तस्य गतिं स्थिरं कृत्वा पर्याप्तं लाभान्तरं कथं निर्वाहयितव्यम् इति।