समाचारं

अगस्तमासे baic jihu इत्यस्य विक्रयः १०,००० यूनिट् अतिक्रान्तवान् वा "राष्ट्रीयदलस्य" कृते नूतनः ऊर्जापट्टिका अद्यापि विश्वसनीयः अस्ति वा?

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जुलैमासे नूतनानां ऊर्जावाहनानां घरेलुखुदराप्रवेशस्य दरः ५१.१% यावत् अभवत्, अर्धाधिकस्य विपण्यभागेन अपि नूतनशक्तितरङ्गस्य त्वरितता अभवत् अवश्यं, नवीन ऊर्जा-बाजारे निरपेक्ष-मुख्यबलत्वेन, स्वतन्त्र-ब्राण्ड्-समूहाः स्वाभाविकतया बहु योगदानं ददति, विशेषतः "राष्ट्रीय-दलेन" प्रतिनिधित्वं कुर्वतां पारम्परिक-कार-कम्पनयः अत्र मया यत् वक्तव्यं तत् baic jihu इति विपण्यां कृष्णवर्णीयः अश्वः ।

नवीनतमदत्तांशैः ज्ञायते यत् अगस्तमासे baic new energy इत्यनेन १३,००० वाहनानि विक्रीताः, येन अभिलेखः उच्चतमः अभवत् । तेषु baic jihu इत्यस्य एकमासस्य विक्रयः १०,००१ यूनिट् यावत् अभवत्, प्रत्यक्षतया "१०,०००-यूनिट् क्लब्" इत्यत्र प्रवेशं कृतवान् । जून-जुलाई-मासेषु ८,०००+ वाहनानां मासिकविक्रयणं कृत्वा baic jihu इत्यस्य कृते इदम् अन्यत् प्रमुखं सफलता अस्ति । यस्मिन् काले नूतन ऊर्जाविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति तथा च कारकम्पनयः परस्परं संलग्नाः सन्ति, तस्मिन् काले स्वयमेव स्पष्टं भवति यत् एकः ब्राण्ड् प्रतिमासं १०,००० तः अधिकानि वाहनानि विक्रयति baic jihu इत्यस्य टिकटरूपेण गणयितुं शक्यते नवीन ऊर्जाविपणनस्य विकासस्य उत्तरार्धम्। अतः, baic jihu इत्यस्य निरन्तरविक्रयस्य पृष्ठतः विक्रयस्य "गुप्ताः" के सन्ति? अधुना, भवद्भिः सह “चे यिक्वान्” इत्यस्य विषये चर्चां कुर्मः ।

चिन्ताम् रक्षितुं "राष्ट्रीयदलम्" इति चिनोतु

वर्तमानस्य नूतन ऊर्जा-विपण्यस्य सम्मुखे उपभोक्तृणां कृते बहुविधाः मॉडलाः सन्ति, विशेषतः वर्षाणा अनन्तरं मशरूम इव बहवः नूतनाः विद्युत्-ब्राण्ड्-उत्पद्यन्ते परन्तु केचन नूतनाः शक्तिब्राण्ड् अपि ये बहुवर्षेभ्यः स्थापिताः सन्ति ते अद्यापि जीवितुं वित्तपोषणस्य उपरि अवलम्बन्ते, तथा च कदापि "सर्किटब्रेक्" अथवा "पलायनस्य" जोखिमः अस्ति

नूतन ऊर्जाबाजारस्य सम्मुखे baic समूहस्य महत्त्वपूर्णब्राण्डेषु अन्यतमः तथा baic समूहस्य अन्तः "नम्बर 1 परियोजना" इति नाम्ना baic jihu समूहस्य "द्वितीयपीढी" इव अस्ति। अस्मिन् वर्षे आरम्भे baic समूहेन jihu automobile इत्यस्य विक्रयवृद्धेः पूर्णतया समर्थनार्थं रणनीतिः घोषिता, तथा च baic jihu इत्यस्मै उत्तमसंसाधनं, सशक्ततमं जनशक्तिं, उत्तमप्रौद्योगिकी च प्रदातुं स्वस्य पूर्णशक्तिः उपयुज्यते।

अप्रैलमासे baic प्रौद्योगिकी सैलून इत्यत्र baic समूहेन "प्रौद्योगिकी गुणवत्तां समानाधिकारं च सशक्तं करोति" इति स्वस्य कारनिर्माणप्रस्तावम् अग्रे कृतवान् तथा च घोषितवान् यत् सः 2030 पर्यन्तं अनुसंधानविकासे 100 अरब युआन् अधिकं निवेशं करिष्यति यत् दीर्घकालीनविकासस्य पूर्णतया समर्थनं करिष्यति baic जिहु। अतः, भवेत् तत् प्रौद्योगिकी संसाधनं, मानवसंसाधनं वा धनं वा, baic jihu इत्यस्य व्यापकं समर्थनं प्राप्तम्, "पलायनं" इति न वक्तव्यं, समूहः प्रत्यक्षतया baic jihu कृते "अतिरिक्तभोजनं" प्राप्तवान्!

बीएआईसी समूहस्य प्रबलसमर्थनेन बीएआईसी जिहुः अपि अल्पकाले एव व्यापकविकासं प्राप्तवान् । वर्तमान समये baic jihu इत्यस्य २३० तः अधिकाः विक्रयभण्डाराः २०० तः अधिकाः सेवाविक्रयस्थानानि च सन्ति, तथा च ३१ जिहू अनन्य ऊर्जापुनर्पूरणस्थानकानि ४६०,००० सहकारीचार्जिंग-ढेराणि च निर्मिताः सन्ति अस्य आधारेण वर्षस्य समाप्तेः पूर्वं ५५०,००० तः अधिकानि चार्जिंग-ढेराणि संयोजयिष्यति, तथा च प्रायः ३०० सुपर-चार्जिंग-स्थानकानि स्थापयितुं योजनां करोति, येषु बीजिंग-तियान्जिन्-हेबेई, याङ्गत्से-नद्याः डेल्टा, पर्ल्-नद्याः डेल्टा-इत्यादीनां चत्वारि प्रमुखाणि नगरीयक्षेत्राणि पूर्णतया आच्छादितानि सन्ति तथा सिचुआन् तथा चोङ्गकिंग् इत्यत्र देशस्य ३०० तः अधिकेषु नगरेषु प्लग एण्ड् चार्ज अचीव्। baic jihu इत्यस्य द्रुतगत्या विस्तारितं सेवाजालं उपयोक्तृभ्यः अधिकसुलभं, द्रुततरं, अधिककुशलं च कार-अनुभवं अपि प्रदाति ।

स्पष्टतया, "राष्ट्रीयदल" इति नाम्ना, baic jihu विकासस्थिरतायाः व्यापकसेवायाश्च दृष्ट्या उपभोक्तृणां विश्वासस्य अधिकं योग्यः अस्ति: "राष्ट्रीयदलस्य" चयनं चिन्तारहितं भवति!

उत्पादाः मुख्यधाराविपण्यं आच्छादयन्ति तथा च शक्नुवन्ति

"द्वितीयपीढी" इति रूपेण उत्तमविकाससंसाधनानाम् अतिरिक्तं, baic jihu उत्पादस्तरस्य 100,000-300,000 युआनस्य मुख्यधाराविपण्यं अपि लक्ष्यं करोति अस्य मॉडल् सेडान्, suv, mpv च इति त्रयः प्रमुखाः क्षेत्राणि कवरं कुर्वन्ति, तथा च... उपभोक्तृणां विशालः बहुमतः अधिकांशग्राहकानाम् नूतनानां ऊर्जावाहनानां क्रयणस्य आग्रहः।

एसयूवी-विपण्ये baic jihu इत्यस्य मुख्यौ उत्पादौ alfa t5, koala s इति च अस्ति । तेषु आल्फा टी 5 वर्तमान मुख्यधारा शुद्धविद्युत् गृहस्थ एसयूवी बाजारं लक्ष्यं कृत्वा अद्वितीयं अवांट-गार्डे डिजाइनं च अस्ति यत् प्रथमदृष्ट्या उपभोक्तृणां ध्यानं आकर्षितुं शक्नोति। तस्मिन् एव काले ६६० किलोमीटर् बैटरी आयुः, ८००v वैश्विक उच्च-वोल्टेज-अतिचार्जिंग्, पूर्ण-श्रृङ्खला catl बैटरी इत्यादीनि विन्यासानि अपि अस्य वर्गे “एकमात्रम्” कुर्वन्ति

युवानां कृते baic jihu द्वारा निर्मितं विशालं पञ्चसीटं शुद्धं विद्युत् suv इति नाम्ना जिहु कोआला एस अधिकफैशनयुक्तानां प्रचलितानां च नगरीयग्राहकानाम् उद्देश्यं भवति, विशेषतः तस्य वर्गे एकमात्रं पार्श्व-स्लाइडिंग् द्वारं पृष्ठद्वारं च विशालपङ्क्तौ अन्तरिक्षस्य, बहुउद्देश्यवाहनपरिदृश्यानां तालान् उद्घाटयितुं युवानां कृते उत्तमः यात्रासहचरः इति वक्तुं शक्यते ।

सेडान-विपण्यं दृष्ट्वा baic jihu इत्यनेन वर्तमान-लोकप्रियं नवीन-ऊर्जा-क्रीडा-सेडान्-विपण्यं alpha s5-इत्यनेन सह विन्यस्तम् अस्ति । अनेकप्रतिस्पर्धात्मकानां मॉडलानां सम्मुखे सर्वप्रथमं आल्फा एस ५ इत्यस्य डिजाइनः अतीव दृग्गतरूपेण प्रभावशालिनी अस्ति तथा च तायकन इत्यस्य समानः विद्युत्-उत्थापन-पुच्छः, केवलं तस्य रूपं युवानां उपभोक्तृणां विजयाय पर्याप्तम् अस्ति वास्तविक-कर्षण-गुणकस्य दृष्ट्या alpha s5 केवलं 0.1925cd अस्ति, यत् xiaomi su7 इत्यस्य 0.195cd इत्यस्मात् अपि न्यूनम् अस्ति ।

अस्य शीतलरूपस्य अतिरिक्तं, alpha s5 650 ultra इत्यस्य कृते अग्रे पृष्ठे च द्वयमोटराः सन्ति यस्य कुलशक्तिः 390 किलोवाट् अस्ति तथा च कुलटोर्क् 690 nm अस्ति यत् इदं 0 तः 100 mph पर्यन्तं केवलं 3.7 सेकेण्ड् मध्ये त्वरितुं शक्नोति, यत् प्रत्यक्षतया कोटिस्तरीयक्रीडाकारानाम् तुलनीयः समानत्वरणस्तरः। न केवलं शीघ्रं त्वरितम् अस्ति, अपितु अद्वितीयस्य लिङ्ग्युन् चेसिस् इत्यस्य समर्थनेन अस्य कारस्य एल्क् परीक्षणस्य स्कोरः ८२.८ कि.मी./घण्टापर्यन्तं भवति, यत् xiaomi su7 इत्यस्य ८२ कि.मी./घण्टायाः अपेक्षया उत्तमम् अस्ति अतः नियन्त्रणक्षमतायाः दृष्ट्या आल्फा एस ५ अद्यापि "छत" स्तरे एव अस्ति । तदतिरिक्तं 800v वैश्विक उच्च-वोल्टेज-अतिचार्जिंग्, catl बैटरी, 708 किलोमीटर् यावत् बैटरी-जीवनम् इत्यादीनि विशेषतानि पूर्वमेव alpha s5 कृते नियमित-सञ्चालनानि सन्ति

अतः उत्पादस्य दृष्ट्या baic jihu इत्यस्य प्रत्येकस्य मॉडलस्य न केवलं स्पष्टं सटीकं च उत्पादस्थापनं भवति, अपितु समानमाडलस्य अथवा उच्चस्तरीयमाडलस्य तुलने व्यापकउत्पादबलस्य स्पष्टलाभाः अपि सन्ति अनेकेषां नवीन ऊर्जामाडलानाम् मध्ये, इदं विशिष्टं भवितुम् अर्हति स्वस्य उत्तमबलेन सह, उपभोक्तारः जिहुं चिन्वन्ति इति मूलकारणम् एतत् एव ।

“तैलस्य विद्युत्रूपेण परिवर्तनस्य” प्रक्रियां त्वरयन्तु ।

वर्तमानस्य घोरप्रतिस्पर्धायाः नवीनऊर्जाविपण्यस्य सम्मुखीभवन् उत्तमं उत्पादबलं पर्याप्तं दूरम् अस्ति, मूल्यमपि महत्त्वपूर्णः भागः अस्ति । वर्तमान समये, baic jihu अगस्तमासे "baic jihu कारक्रयणस्य ऋतुः, शुद्धविद्युत्मूल्यानि तेलमूल्यानां अपेक्षया न्यूनानि सन्ति" अभियानस्य कृते स्वक्रियाकलापं वर्धितवती अस्ति अल्फा t5/s5 मिथुनस्य क्रयणं सीमितसमयस्य 6,888 युआन उपभोक्तृकूपनस्य आनन्दं लब्धुं शक्नोति। यत् पूर्वसीमितसमयस्य प्राधान्यनीतिभिः सह संयोजितुं शक्यते अस्य संयोजनेन उपयोगः कर्तुं शक्यते, यस्य अर्थः अस्ति यत् जिहु आल्फा ५ श्रृङ्खला मिथुन टर्मिनलानां कृते अधिकतमं छूटं ३१,८८८ युआन् यावत् भवति ।

छूटं गृहीत्वा टर्मिनल् इत्यत्र आल्फा टी ५ इत्यस्य वास्तविकं आरम्भमूल्यं १२३,८०० युआन् यावत् अभवत्, यदा तु ६६० मैक्स संस्करणस्य मूल्यं अपि १६७,८०० युआन् यावत् अभवत्, येन १६०,००० वर्गस्य वर्गे एकमात्रं शुद्धं विद्युत् एसयूवी अस्ति 800v सुपरचार्जिंग इत्यनेन सुसज्जितम्। आल्फा एस ५ इत्यस्य टर्मिनल् प्रवेशमूल्यं अपि १२८,८०० युआन् यावत् अभवत्, शीर्ष-अन्त-माडलस्य मूल्यं अपि २,००,००० युआन् यावत् अभवत् ।

अत्र कोऽपि संदेहः नास्ति यत् भवान् एसयूवी वा सेडान् वा क्रीणाति वा, भवान् १३०,००० युआन् इत्यस्मात् न्यूनेन प्रवेशमूल्येन आल्फा ५ सीरीज् जेमिनी इत्यस्य चयनं कर्तुं शक्नोति। भवन्तः अवश्यं ज्ञातव्यं यत् एतादृशे मूल्ये, भवेत् तत् ईंधनवाहनानां तुलने अथवा समानवर्गस्य संकरवाहनानां तुलने, आल्फा ५ श्रृङ्खला जेमिनी "तैलस्य अपेक्षया शुद्धविद्युत्वाहनानां न्यूनमूल्यं" प्राप्तवान्, "रूपान्तरणस्य" प्रक्रियां त्वरयितुं अग्रणीः तैलं विद्युत्" इति सम्पूर्णे उद्योगे ।

बाजारे न्यूनमूल्येन, न्यूनगुणवत्तायुक्तैः इन्वोल्यूशन मॉडलैः सह तुलने यत् उत्पादव्ययस्य न्यूनीकरणेन उत्पादविन्यासानां न्यूनीकरणेन च प्राप्तं भवति, baic jihu इत्यस्य इन्वोल्यूशन उत्तमउत्पादबलस्य आधारेण भवति, उपभोक्तारः च उभयस्य आनन्दं लब्धुं शक्नुवन्ति भवन्तः व्यापककारस्य अनुभवस्य अपि आनन्दं लब्धुं शक्नुवन्ति सस्तीमूल्ये, यत् baic jihu इत्यस्य विक्रयस्य निरन्तरवृद्धेः, ब्राण्डस्य उपयोक्तृप्रतिष्ठायाः तीव्रसञ्चयस्य च कुञ्जी अपि अस्ति

"कार सर्कल" इत्यस्य अनुसारं: विगतत्रिमासेषु baic jihu इत्यस्य विक्रयात् न्याय्यं चेत्, "राष्ट्रीयदलस्य" सशक्तबलस्य, सटीकविपण्यविन्यासस्य कारणेन "८,००० यूनिट् स्थिरीकरणं १०,००० यूनिट् भङ्गं च" इति प्रदर्शनं प्राप्तुं शक्नोति , तथा उत्तमाः उत्पादाः बलं उच्चव्ययप्रदर्शनम् इत्यादयः कारकाः अपरिहार्याः सन्ति। जिहू एकभण्डारस्य औसतमासिकविक्रयमात्रा ४० यूनिट् यावत् प्राप्ता इति कथ्यते, तथा च केचन विक्रेतारः १०० यूनिट् अधिकस्य मासिकविक्रयं प्राप्तवन्तः अग्रणीव्यापारिणां मासिकविक्रयः प्रायः ३०० यूनिट् इत्यत्र अधिकः स्थिरः अस्ति उत्तमं विकासप्रवृत्तिं दर्शयन् .

अतः, भवेत् तत् १०,००० वाहनानां समग्रविक्रयमात्रा अथवा एकस्य भण्डारस्य स्थिराः आदेशाः, एतत् सिद्धयितुं पर्याप्तं यत् baic jihu व्यापकरूपेण "मुख्यधारा नवीन ऊर्जा ब्राण्ड्" अभवत् तथा च तस्य निरपेक्षं मुख्यबलं भविष्यति नवीन ऊर्जाबाजारे baic group इति समूहः। मम विश्वासः अस्ति यत् baic समूहस्य सक्रियप्रवर्धनेन तथा च विपण्यमान्यतायाः तीव्रवृद्ध्या baic extreme fox इत्यस्य मासिकविक्रयः १०,००० यूनिट्-अधिकः केवलं तस्य सर्वोत्तमविक्रयस्य आरम्भः एव भवितुम् अर्हति, भविष्ये च तस्य विपण्यप्रदर्शनं उच्चतरस्तरं प्राप्स्यति।