समाचारं

साझीकृतमोटरसाइकिलयानं गच्छन्ती महिला वृद्धेन सह टकरावं प्राप्य मृता, यातायातदुर्घटनायाः दोषी च अभवत् ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव युन्नान्-नगरस्य चुक्सिओङ्ग-प्रान्तस्य दयाओ-काउण्टी-न्यायालयेन स्वस्य वीचैट्-आधिकारिक-खाते साझा-विद्युत्-साइकिलस्य कारणेन यातायात-दुर्घटना स्थापिता, यस्य परिणामेण मार्गं पारं गच्छन् एकस्य वृद्धस्य मृत्युः अभवत्

लेखः दर्शयति यत् यदा झाओ नामिका महिला साझीकृतविद्युत्साइकिलयानं चालयति स्म तदा सा वाङ्ग इति षष्टिवर्षीयेन पुरुषेण सह टकरां कृतवती यः मार्गं लङ्घयति स्म सः उद्धारितः सन् मृतः। न्यायालयेन ज्ञातं यत् झाओ इत्यनेन साझीकृतसाइकिलं चालयन् सार्वजनिकमार्गे यातायातदुर्घटना अभवत्, यस्य परिणामेण एकस्य व्यक्तिस्य मृत्युः अभवत् तस्य व्यवहारः यातायातदुर्घटनायाः अपराधः अभवत् नवमासस्य कारावासस्य दण्डः, षड्मासपर्यन्तं निलम्बितः च ।

पत्रे प्रासंगिकमार्गेभ्यः ज्ञातं यत् यातायातपुलिसविभागेन निर्धारितं यत् दुर्घटनाविभागस्य माध्यमेन विद्युत्साइकिलं चालयन् पदयात्री वाङ्गस्य गतिविधिषु झाओ इत्यस्य अवलोकनस्य अभावः, समये मार्गं न दत्तवान् इति च वाङ्गः दुर्घटनायाः मुख्यकारणम् आसीत् road and failed to observe the passing vehicles , सुरक्षां न पुष्ट्य सीधा गमनम् दुर्घटनायाः गौणकारणम् आसीत्।

क्षतिपूर्तिविषये लेखः दर्शयति यत् दुर्घटनायाः अनन्तरं झाओ इत्यनेन मृतस्य वाङ्गस्य परिवाराय ९९,८०० युआन् क्षतिपूर्तिरूपेण दत्ता आसीत्, प्रथमस्तरीयन्यायालयेन च झाओ इत्यनेन ४६०,५९१.१५ युआन् क्षतिपूर्तिरूपेण अपि दातव्या इति निर्णयः कृतः प्रतिवादी झाओ इत्यनेन सिविलभागस्य अपीलस्य अनन्तरं द्वितीयविचारे झाओ-वाङ्ग-परिवारयोः स्वेच्छया मध्यस्थतासम्झौता अभवत्, झाओः स्वेच्छया वाङ्ग-परिवारस्य पूर्वमेव भुक्तस्य ९९,८०० युआन्-रूप्यकाणां अतिरिक्तं एकलक्ष-युआन्-रूप्यकाणां क्षतिपूर्तिं कृतवान्

उपर्युक्तन्यायालयेन प्रकाशितस्य लेखस्य अनुसारं २०२३ तमस्य वर्षस्य जुलै-मासस्य सायंकाले यदा प्रतिवादी झाओ एकः एव साझासाइकिलेन बहिः गतः तदा सः मार्गं पारं गच्छन् पदयात्री वाङ्ग (६४ वर्षाणाम् अधिकः) इत्यनेन सह टकरावं कृतवान् उद्धारप्रयासाः असफलाः अभवन् । यातायातपुलिसविभागेन निर्धारितं यत् प्रतिवादी झाओ दुर्घटनायाः मुख्यदायित्वं वहति। पहिचानस्य अनन्तरं दुर्घटनायां सम्बद्धं वाहनम् द्विचक्रीयविद्युत्साइकिलम् आसीत्, न तु मोटरवाहनम् आसीत् यदा दुर्घटना अभवत् तदा वाहनस्य सुगति-ब्रेकिंग-प्रणाली प्रभावीरूपेण कार्यं करोति स्म, दुर्घटनासमये वाहनस्य गतिः १७कि.मी./घण्टा आसीत् . दुर्घटनायाः अनन्तरं झाओ वाङ्गस्य परिवाराय कुलम् ९९,८०० युआन् क्षतिपूर्तिं दत्तवान् ।

२०२४ तमे वर्षे मार्चमासस्य २१ दिनाङ्के दयाओ-मण्डलस्य अभियोजकत्वेन झाओ-इत्यस्य यातायात-दुर्घटनायाः आरोपः कृतः, तस्मिन् एव काले पीडितायाः वाङ्ग-इत्यस्य ज्ञातिभिः दयाओ-न्यायालये आकस्मिकं सिविल-मुकदमाम् अङ्गीकृतम् दयाओ न्यायालयेन प्रकरणं स्वीकृत्य २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १९ दिनाङ्के समेकितविचाराय जनसुनवायी अभवत् ।

विवादानन्तरं न्यायालयेन ज्ञातं यत् झाओ इत्यनेन मार्गयानप्रबन्धनविनियमानाम् उल्लङ्घनं कृत्वा साझीकृतसाइकिलं चालयन् सार्वजनिकमार्गे यातायातदुर्घटना कृता, यस्य परिणामेण एकस्य व्यक्तिस्य मृत्युः अभवत् सः मुख्यतया दुर्घटनायाः उत्तरदायी आसीत्, तस्य व्यवहारः अपराधस्य निर्माणं कृतवान् यातायातदुर्घटनायाः।

न्यायालयेन ज्ञातं यत् झाओ इत्यस्य यातायातदुर्घटनायाः कारणेन वाङ्गस्य मृत्युः अभवत्, आकस्मिकसिविलमुकदमे वादीयाः आर्थिकहानिः च अभवत्, तस्य क्षतिपूर्तिः च भवितुम् अर्हति इति साझीकृतसाइकिलकम्पनी प्रतिवादी झाओ इत्यनेन चालितस्य विद्युत्साइकिलस्य स्वामी, संचालकः, प्रबन्धकः च भवति तस्य झाओ इत्यनेन सह पट्टेदारीसम्बन्धः अस्ति, कम्पनीयाः यातायातदुर्घटनायाः दोषः नास्ति, झाओ इत्यनेन चालितस्य विद्युत्साइकिलस्य च दोषः अस्ति नियमानाम् अनुपालनं कृत्वा चिह्नितं, अतः कम्पनी अस्मिन् सन्दर्भे क्षतिपूर्तिं न गृह्णाति। साझासाइकिलस्य बीमा दुर्घटनाबीमा तथा मञ्चदायित्वबीमा कृता आसीत् साईकिलस्य बीमं तृतीयपक्षीयदायित्वबीमेन सह नासीत् अतः वादी प्रतिवादीविरुद्धं सिविलमुकदमं दाखिलवान् बीमाकम्पनी, दायित्वसीमायाः अन्तः न्यायालयः अपराधस्य व्याप्तेः अन्तः प्रतिवादी क्षतिपूर्तिं दातुं उत्तरदायी भविष्यति इति दावान् न स्वीकुर्यात्। अन्ततः न्यायालयेन झाओ इत्यस्य यातायातदुर्घटनायाः अपराधस्य कारणेन नवमासस्य कारावासस्य दण्डः दत्तः, यस्य निलम्बनं एकवर्षं षड्मासान् च अभवत्; , प्रतिवादी झाओ अपि ४६०,५९१.१५ युआन् दत्तवान् दातव्यम्)।

निर्णयस्य घोषणायाः अनन्तरं झाओ आपराधिकभागस्य, सिविलभागस्य च निर्णयेन असन्तुष्टः अभवत्, ततः चुक्सिओङ्ग-प्रान्तस्य मध्यवर्तीजनन्यायालये अपीलं कृतवान् द्वितीयपक्षे झाओ-वाङ्गयोः परिवारस्य सदस्याः स्वेच्छया आपराधिकप्रकरणस्य आकस्मिकस्य सिविलमुकदमानां क्षतिपूर्तिविषये मध्यस्थतासम्झौतां कृतवन्तः ।

यदि साझीकृतसाइकिलयानं कुर्वन् यातायातदुर्घटना भवति, तस्य परिणामेण चोटः, विकलांगता वा मृत्युः अपि भवति तर्हि पीडितः वा प्रासंगिकः अधिकारधारकः यातायातदुर्घटने क्षतिपूर्तिं प्रति उत्तरदायी व्यक्तितः क्षतिपूर्तिं याचयितुम् अर्हति अतः सायकलचालकः, आहतः व्यक्तिः, वाहनस्वामिना, बीमाकम्पनी च इत्यादीनां बहुविधसंस्थानां उत्तरदायित्वं कथं विभज्यते?

उपर्युक्ते न्यायालयस्य आधिकारिकलेखे न्यायाधीशः अवदत् यत् यदा सवारीदुर्घटना भवति तदा यदि वाहनस्वामिनः (पट्टेदाता) दोषी इति सिद्धयितुं प्रमाणं नास्ति तर्हि तस्य उत्तरदायित्वं न कर्तव्यम्। यदि सवारस्य अनुचितं संचालनं, अवैधसञ्चालनं, यात्रिकैः सह खतरनाकं सवारी इत्यादिषु क्षतिः भवति तर्हि सवारः उत्तरदायित्वं वहति। यदि वाहनस्वामिना बीमाकम्पनीतः गैर-मोटरवाहनतृतीयपक्षदायित्वबीमेन सर्वेषां साझासाइकिलानां बीमा क्रियते तर्हि यदा यातायातदुर्घटना भवति तदा बीमाकम्पनी सवारेन वहितस्य दायित्वस्य अनुपातेन बीमादायित्वसीमायाः अन्तः सायकलचालकं क्षतिपूर्तिं करिष्यति युक्तियुक्तानि मानवहानिः। एकः टोर्टफीसरः इति नाम्ना सायकलचालकः बीमादायित्वसीमाम् अतिक्रम्य दायित्वस्य अनुपातेन क्षतिपूर्तिं दातुं उत्तरदायी भविष्यति।

सिचुआन् डिङ्गची लॉ फर्मस्य वकीलः हू लेई इत्यनेन द पेपर इत्यस्मै उक्तं यत् चीनगणराज्यस्य आपराधिककानूनस्य अनुच्छेदः १३३ इति नियमः अस्ति यत् यातायातस्य परिवहनप्रबन्धनविनियमानाम् उल्लङ्घनेन प्रमुखः दुर्घटना भवति, गम्भीरः चोटः वा मृत्युः वा भवति, अथवा कारणं भवति सार्वजनिक-निजी-सम्पत्त्याः क्षतिः येषां कृते महतीं हानिः भवति, तेषां कृते त्रयवर्षेभ्यः अधिकं न भवति इति नियत-काल-कारावासः अथवा आपराधिक-निरोधः दण्डितः भविष्यति वर्षत्रयात् न्यूनं न किन्तु सप्तवर्षेभ्यः अधिकं कारावासः यदि तेषां पलायने मृत्युः भवति तर्हि तेषां सप्तवर्षेभ्यः न्यूनं न भवति इति नियतकालीनकारावासः आपराधिककानूनेन यातायातदुर्घटनाअपराधानां आपराधिकविषयेषु विशेषप्रतिबन्धाः न स्थापिताः अतः मोटरवाहनचालकाः, विद्युत्साइकिलाः, साधारणाः द्विचक्रिकाः, विद्युत्त्रिसाइकिलाः अन्ये च अमोटरवाहनचालकाः, पदयात्रिकाः अपि सर्वे यातायातदुर्घटनाअपराधाः भवितुम् अर्हन्ति

“व्यावहारिकरूपेण यातायातदुर्घटनाप्रकरणानाम् श्रवणसमये जनन्यायालयाः प्रायः केवलं यातायातपुलिसविभागेन निर्गतं दुर्घटनादायित्वनिर्धारणं निर्दिशन्ति यत् पक्षयोः अनुरोधं विना ते यातायातपुलिसविभागस्य निर्णयस्य न्यायं न करिष्यन्ति उत्तरदायित्वविभागस्य विस्तृतद्रव्यसमीक्षायाः अनन्तरं यावत् दुर्घटनायाः परिणामेण एकस्य व्यक्तिस्य मृत्युः अथवा त्रयाणां जनानां वा अधिकानां गम्भीरः चोटः वा अभवत्, तथा च अपराधी दुर्घटनायाः प्राथमिकरूपेण वा पूर्णतया वा उत्तरदायी इति निर्णीयते, तावत्पर्यन्तं मानकः आपराधिकदायित्वं पूरितम् अस्ति," इति वकिलः हू लेई विश्लेषितवान्। तया उक्तं यत् प्रासंगिकन्यायालयदस्तावेजानां प्रकटीकरणानुसारं झाओ इत्यनेन मार्गयातायातप्रबन्धनविनियमानाम् उल्लङ्घनं कृत्वा साझीकृतसाइकिलचालनकाले सार्वजनिकमार्गे यातायातदुर्घटना कृता, यस्य परिणामेण तस्य मृत्युः अभवत् एकः व्यक्तिः मुख्यतया दुर्घटनायाः उत्तरदायी आसीत् तस्य व्यवहारः यातायातदुर्घटनाअपराधेषु अभियोगस्य स्तरं प्राप्तवान् अस्ति ।