समाचारं

अनहुईनगरस्य एकस्मिन् बैंके छूरेण प्रहारस्य घटना अभवत्? पुलिस प्रतिक्रिया

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज संवाददाता डिंग पेंग

४ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् अनहुई-प्रान्तस्य माआन्शान्-नगरस्य हन्शान्-मण्डलस्य हन्शान्-ग्रामीण-वाणिज्यिक-बैङ्कस्य व्यापार-भवने छूर-प्रहारस्य घटना अभवत् ४ सितम्बर् दिनाङ्के अपराह्णे जिमु न्यूजस्य (रिपोर्ट् ईमेल: [email protected]) एकः संवाददाता हन्शान् काउण्टी इत्यस्य सम्बन्धितविभागेभ्यः ज्ञातवान् यत् सम्प्रति अस्य प्रकरणस्य अन्वेषणं क्रियते।

लाइव विडियो स्क्रीनशॉट्स

चतुर्थे दिनाङ्कस्य अपराह्णे जिमु न्यूजस्य एकः संवाददाता हन्शान ग्रामीण वाणिज्यिकबैङ्कस्य व्यापारविभागं फ़ोनं कृतवान् कर्मचारिणः अवदन् यत् एतस्य घटनायाः विषये श्रुत्वा पूर्वमेव एषा घटना पीडितेः परिवारस्य हानिम् अकुर्वत् तथा च विशिष्टं प्रकटयितुं असुविधाजनकम् परिस्थितिः।

हन्शान ग्रामीण वाणिज्यिकबैङ्कस्य हुआनफेङ्ग वेस्ट् रोड् व्यापारिकभवनस्य समीपे व्यापारिणः जिमु न्यूज इत्यस्मै अवदन् यत् प्रातःकाले व्यापारिकभवनस्य द्वारे बहवः जनाः एकत्रिताः अभवन् पश्चात् एम्बुलेन्साः, पुलिसकाराः अपि आगताः अन्तः पुरुषेण ।

जिमु न्यूज इत्यस्य एकः संवाददाता न्यायक्षेत्रे हुआन्फेङ्ग् पुलिस-स्थानकं आहूतवान्, ततः कर्मचारिणः अवदन् यत् प्रकरणस्य अन्वेषणं क्रियते इति । हन्शान् काउण्टी जनसुरक्षाब्यूरो इत्यस्य कर्मचारिणः अपि अवदन् यत् तेषां कृते पुलिसप्रतिवेदनं प्राप्तम्, परन्तु विशिष्टपरिस्थितिः प्रकटयितुं सुविधा नासीत्।