समाचारं

मध्यविद्यालये "यदि परिसरे उत्पीडनं भवति तर्हि कोऽपि फोटो वा वीडियो वा न गृहीतः" इति आवश्यकम्, स्थानीयप्रतिक्रिया

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ३ दिनाङ्के केचन नेटिजनाः प्रकाशितवन्तः यत् गुआङ्गडोङ्ग-नगरस्य पुनिङ्ग-नम्बर-१-मध्यविद्यालयेन जारीकृते परिसर-उत्पीडनस्य विरुद्धं प्रतिबद्धता-पत्रे उक्तं यत् "यदि परिसर-उत्पीडनस्य घटना अस्ति तर्हि वयं निश्चितरूपेण चित्राणि न गृह्णीमः, विडियो-लेखनं वा न करिष्यामः" इति

४ सितम्बर् दिनाङ्के प्रातःकाले ज़ोङ्गपान न्यूजस्य संवाददाता पुनिङ्गनगरपालिकाशिक्षाब्यूरोतः ज्ञातवान् यत्...स्थितिः सत्या अस्ति, विद्यालयाय प्रतिबद्धतापत्रं निवृत्त्य सुधारं कर्तुं आदेशः दत्तः अस्ति।

विद्यालयस्य उत्पीडनस्य विरुद्धं प्रतिज्ञां कुर्वन्तु। (स्रोतः/जालम्) २.

संवाददाता अवलोकितवान् यत् नेटिजनेन प्रकाशितस्य विडियोमध्ये प्रतिबद्धतापत्रे "पुनिङ्ग चेङ्गबेई मध्यविद्यालयः" इति हस्ताक्षरं कृतम् आसीत्, समयः "सेप्टेम्बर् २, २०२४" इति, अधः छात्राणां अभिभावकानां च हस्ताक्षराणि सन्ति टिप्पणीक्षेत्रे कश्चन अवदत् यत् "किं भवन्तः उत्पीडिताः भवन्ति चेत् प्रमाणं स्थापयितुं न शक्नुवन्ति?" ज़ोङ्गवाङ्ग न्यूज् इत्यस्य एकः संवाददाता नेटिजनं प्रति निजसन्देशं प्रेषितवान् यत् सः स्थितिं ज्ञातुं शक्नोति, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

४ सितम्बर् दिनाङ्के प्रातःकाले संवाददाता पुनिङ्ग चेङ्गबेई मध्यविद्यालये फ़ोनं कृतवान् एकः कर्मचारी अवदत् यत् स्थितिः ज्ञाप्यते, प्रभारी प्रासंगिकः व्यक्तिः उत्तरं दास्यति। प्रेससमयपर्यन्तं संवाददाता उत्तरं न प्राप्तवान् आसीत् ।

तदनन्तरं संवाददाता पुनिङ्गनगरशिक्षाब्यूरो इत्यनेन सह सम्पर्कं कृतवान्, ततः एकः कर्मचारी अवदत् यत् सः स्थितिं न जानाति, तत्क्षणमेव नेतृत्वं प्रति निवेदयिष्यति, विद्यालयेन सह स्थितिं सत्यापयिष्यति च।

४ सितम्बर् दिनाङ्के प्रातः ११ वादने पुनिङ्ग् नगरपालिकायाः ​​शिक्षा ब्यूरो इत्यस्य एकः कर्मचारी ज़ोङ्गगुआन न्यूज इत्यस्य संवाददातारं ज्ञापयति यत्,स्थितिः सत्या इति सत्याप्य विद्यालयेन निर्गतं प्रतिबद्धतापत्रं निवृत्तं कृत्वा "यदि परिसरे उत्पीडनस्य घटना भवति तर्हि वयं निश्चितरूपेण चित्राणि न गृह्णीमः, विडियो न रिकार्ड् करिष्यामः" इति सामग्रीं विलोपयितुं आदेशः दत्तः अस्ति"कोऽपि छात्रः परिसरं प्रति मोबाईलफोनम् आनेतुं न अर्हति" इति परिवर्तनस्य उद्देश्यं छात्राणां शिक्षणं प्रभावितं न भवेत् ।