समाचारं

१४ वर्षीयायाः बालिकायाः ​​शारीरिकदण्डः दत्तः, संस्थायां प्रशिक्षकेन कोमायां पातितः? मीडिया : कठोरदण्डस्य अतिरिक्तं मातापितृणां चिन्तनस्य अपि आवश्यकता वर्तते

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा बालस्य शारीरिकदण्डः भवति तदा मातापितरौ अपि क्षतिं करोति, परन्तु हृदयस्य पीडा प्रतिबिम्बरूपेण परिणतव्यः

अद्यैव नेटिजन श्री वाङ्गः एकं लेखं प्रकाशितवान् यत् तस्य १४ वर्षीयायाः पुत्रीयाः शारीरिकदण्डः शिक्षकेन दत्तः यावत् सा लाङ्गचेन्गाङ्ग-नगरस्य केझेन्-गुणवत्ता-शिक्षा-विद्यालये प्रशिक्षणकाले, झोङ्गमु-मण्डले, सम्प्रति सा चिकित्सालये उद्धारिता अस्ति .

"झोङ्गमु रिलीज" इत्यनेन ४ सितम्बर् दिनाङ्के जारीकृतस्य प्रतिवेदनस्य अनुसारं अन्वेषणस्य अनन्तरं यदा वाङ्गः हेनान् केझेन् विकाससेवा कम्पनी लिमिटेड् इत्यत्र शारीरिकप्रशिक्षणे भागं गृह्णाति स्म तदा प्रशिक्षकः वु इत्यनेन तस्य शारीरिकदण्डः यथा स्थातुं बाध्यः कृतः तथा च... तं कर्षन् वाङ्गः लघुक्षतिं प्राप्नोति । वाङ्गः अधुना चिकित्सालये अस्ति, तस्य स्थितिः स्थिरः अस्ति । वर्तमान समये, सम्बद्धः प्रशिक्षकः कानूनानुसारं आपराधिक-अनिवार्य-उपायानां अधीनः अस्ति, तथा च हेनान् केझेन् विकास-सेवा-कम्पनी-लिमिटेड् बन्दं कृत्वा कानूनानुसारं प्रतिबन्धं क्रियते। अन्वेषणपरिणामानां आधारेण कानूनविनियमानाम् अनुसारं सम्बन्धितकम्पनीनां, सम्बद्धानां च उत्तरदायीव्यक्तिनां सह घोररूपेण व्यवहारः भविष्यति।

मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे वाङ्गमहोदयः अवदत् यत् तस्य बालकः अध्ययनेन किञ्चित् श्रान्तः अस्ति, अतः सः तां पारम्परिक-चीनी-अध्ययनस्य अध्ययनार्थं प्रेषयितुम् इच्छति, मनोवैज्ञानिकपरामर्शं प्राप्तुं, किञ्चित् शारीरिकप्रशिक्षणं च योजयितुम् इच्छति मम पुत्री यत् "शिक्षा" प्राप्तवती तत् एतादृशं भविष्यति इति मया कदापि न चिन्तितम्, यथा "श्रान्तायां विद्यालयस्य प्रशिक्षकः तां सूर्यं प्रति बहिः कर्षति स्म" तथा च "तस्याः शिरसि प्रहारं कर्तुं स्वपुत्र्याः केशान् स्तम्भे बद्धवान्" इति । , इत्यादि। वाङ्गमहोदयः अवदत् यत् तस्य पुत्री क्षतविक्षतैः आच्छादिता अस्ति, सम्प्रति कोमायां वर्तते।

शिक्षायाः मूल अभिप्रायः बालकानां प्रेरणा, संवर्धनं च भवति, न तु तेषां हानिः । शिक्षायाः आधारः प्रेम, अवगमनं च भवति, यत् नाबालिगानां शारीरिक-मानसिक-स्वास्थ्यस्य रक्षणं भवति, न तु हिंसा, आज्ञापालनं च । उपलब्धसूचनया न्याय्यम् अस्य शिक्षाविद्यालयस्य दृष्टिकोणः “गुणवत्ताविकास” इति नाम्ना “यष्टिशिक्षा” इव अधिकः अस्ति । यतः बालिका आवश्यकतानुसारं प्रशिक्षणकार्यं न सम्पन्नवती, तस्मात् प्रशिक्षकः तां स्थातुं, कर्षणं, अन्ये शारीरिकदण्डाः च बाध्यं कृत्वा दण्डं दत्तवान्, एतेन मूलतः बालस्य आज्ञापालनं कर्तुं बाध्यता आसीत्, यत् न केवलं बालस्य शारीरिकं क्षतिं जनयति स्म, अपितु सदृशम् अपि आसीत् a nightmare, and may have caused even greater psychological damage to her , यत् मातापितृणां मूल अभिप्रायस्य विरुद्धं भवति। एतादृशेषु प्रशिक्षकेषु एतादृशेषु शैक्षिकविद्यालयेषु व्यावसायिकनीतिशास्त्रस्य शैक्षिकभावनायाश्च अभावः भवति, नाबालिगसंरक्षणकानूनस्य अपि उल्लङ्घनं भवति ।

वाङ्गमहोदयः अवदत् यत् तस्य पुत्री त्रीणि "साहाय्यपत्राणि" लिखितवती, तानि सर्वाणि अवरुद्धानि आसन्, पूर्वं विद्यालयः मातापितरौ स्वसन्ततिभिः सह सम्पर्कं कर्तुं न अनुमन्यते स्म, यावत् तस्याः पुत्री चिकित्सालयं प्रेषिता नासीत् सूचितवती।तस्मिन् समये तस्याः पुत्री २ मासान् यावत् विद्यालये आसीत् . सः आर्थिकक्षतिपूर्तिं न अपेक्षते, "अपराधिनः भृशं दण्डं दातव्यः" इति ।

कठोरदण्डस्य अतिरिक्तं किमपि चिन्तनीयं वस्तु अस्ति, केषाञ्चन मातापितृणां जागरणस्य समयः अस्ति । एतादृशाः शैक्षिकविद्यालयाः, यत्र केचन “अन्तर्जालव्यसनपुनर्प्राप्ति” संस्थाः अपि स्वशुल्कस्य कृते बहु शुल्कं गृह्णन्ति यत् ते छात्राणां दुर्व्यवहारस्य, शारीरिकदण्डस्य च कारणेन पुनः पुनः किमर्थं उजागरिताः भवन्ति? एतदर्थं प्रासंगिकनियामकप्रधिकारिभिः समये हस्तक्षेपः करणीयः, संस्थागतरूपेण च अनुवर्तनं करणीयम् येन पुनः एतादृशाः घटनाः न भवेयुः।

अपरपक्षे मातापितृणां विषये चिन्तयन् केषुचित् मातापितृसमूहेषु एतादृशानां संस्थानां विपण्यं किमर्थं भवति ? यथा, वाङ्गमहोदयेन एतस्याः समस्यायाः उल्लेखः कृतः यत् तस्य पुत्री अध्ययनेन श्रान्ता अस्ति यदा एतस्याः स्थितिः सम्मुखीभवति तदा मातापितरः शिक्षणरुचिः, शिक्षणक्षमता च इति दृष्ट्या विद्यालयेन शिक्षकैः च सह सक्रियरूपेण सहकार्यं कुर्वन्तु, स्वसन्ततिभ्यः लक्षितशिक्षां प्रदातव्याः, तथा च... समानसमये स्वसन्ततिभ्यः अधिकं परिचर्याम् अकुर्वन्। समस्यानां सम्मुखीभवनस्य अपेक्षया .कठोरयोग्यतासमीक्षां विना बालकान् प्रत्यक्षतया तथाकथितप्रशिक्षणसंस्थासु क्षिप्तुं न सल्लाहः न च अनुशंसितः।

मातापितृणां अस्तित्वस्य अर्थः अस्ति यत् स्वसन्ततिभ्यः आरामदायकं धनं च जीवनं दातुं न, अपितु यदा बालकाः स्वमातापितरौ चिन्तयन्ति तदा तेषां अन्तः उष्णता भवति, कष्टानि अतितर्तुं साहसं सामर्थ्यं च भविष्यति। बालकाः अध्ययनेन श्रान्ताः भवन्ति इति कारणानि बहवः स्युः, परन्तु मातापितृणां विषये किं ते स्वयमेव पृष्टवन्तः यत् "मया किं कृतम्? बालकः प्रेम्णः उष्णतां च अनुभवति वा?"

विद्यालयशिक्षा वा पारिवारिकशिक्षा वा किमपि न भवतु, प्रेमबोधयोः अविभाज्यम्। यदि मातापितरौ स्वसन्ततिभ्यः अपेक्षाः सन्ति तर्हि तेषां प्रति निश्छलतया व्यवहारं कुर्वन्तु, नित्यं प्रशंसां कुर्वन्तु, स्वसन्ततिनां उत्साहं च संयोजयन्तु यत् ते अपेक्षितदिशि विकसिताः भवेयुः मातापितरौ स्वयमेव बहुकार्यं कर्तुं प्रवृत्ताः सन्ति, तेषां कृते तत् कर्तुं अन्येभ्यः धनं दातुं सर्वदा चिन्तयितुं न शक्नुवन्ति ।

अतः एषः विषयः अधिकान् मातापितरौ अपि स्मारयति,पारिवारिकशिक्षा अतीव दीर्घा वर्गः अस्ति, मातापितरौ व्यक्तिगतरूपेण अवश्यमेव उपस्थिताः भवेयुः। अन्यथा अन्येषां केचन प्रयत्नाः वृथा भवन्ति, दुःखदघटना अपि भवन्ति ।किन्तु यदा बालस्य शारीरिकदण्डः भवति तदा मातापितरौ अपि दुःखं प्राप्नोति, परन्तु हृदयस्य पीडा प्रतिबिम्बरूपेण परिणतव्या ।

रेड स्टार न्यूज टिप्पणीकार पेंग ज़िकियांग

सम्पादक झाओ यु