समाचारं

जिओ फक्सिंग् : बेरस्य पुष्पं सायंकाले वायुप्रङ्गणे पतति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा अहं प्राथमिकविद्यालये आसम् तदा शिक्षकः अध्ययनसमूहस्य आयोजनं करोति स्म यत् समीपे निवसन्तः कतिपये छात्राः विद्यालयात् परं विशालं अपार्टमेण्टं गृहीत्वा एकस्य छात्रस्य गृहे समागत्य गृहकार्यं कृत्वा स्वपाठानां समीक्षां कुर्वन्ति स्म। मया गतस्य अस्य सहपाठिनः गृहं एकपरिवारस्य प्राङ्गणगृहम् आसीत्, यत् अतीव विशालं, उज्ज्वलं च आसीत् । तत्र त्रयः बृहत् मुख्यकक्ष्याः सन्ति यत्र बरामदाः सन्ति ।
प्रथमं वयं मेजस्य उपरि शयनं कृत्वा शान्ततया गृहकार्यं कृतवन्तः, परन्तु ततः अस्माकं नितम्बेषु तृणानि वर्धितानि, वयं निश्चलतया उपविष्टुं न शक्तवन्तः, अचिरेण वयं "स्वर्गे विनाशं कुर्मः" इति। तस्य गृहे अहं कदापि तस्य पितरं न दृष्टवान्, यः सम्भवतः कार्ये व्यस्तः आसीत्, अहं केवलं तस्य मातरं दृष्टवान्, या त्रिंशत् वर्षेषु आसीत्, सुन्दरी, ललितवती च, अस्माकं चिन्ताम् अकुर्वन् वयं वन्यरूपेण क्रीडामः
वयं क्रीडन्तः, उन्मत्ताः, सन्ध्या भवति, श्रान्ताः पक्षिणः स्वनीडं प्रति आगच्छन्ति, गृहं गन्तुं समयः अस्ति । मम यत् अधिकं स्मर्यते तत् अस्ति यत् तस्य प्राङ्गणे एकः वृद्धः दाडिमवृक्षः रोपितः आसीत्, तस्य पुष्पाणि अग्निवत् प्रफुल्लितानि आसन्, मे मासस्य वायुना पुष्पाणि पतितानि, भूमौ च रक्तबिन्दुः आसीत् । तस्य माता गृहात् बहिः गत्वा अस्मान् प्रौढाः इव, मुखद्वारं यावत्, दूरं दृष्टवती, अस्मान् अतीव लज्जितवती यत् अधुना एव स्वगृहे "महानः कोलाहलः" कृतः।
मध्यविद्यालये वयं भिन्नविद्यालयेषु प्रवेशं प्राप्तवन्तः, अस्माकं बहु सम्पर्कः नासीत् । उच्चविद्यालयात् स्नातकपदवीं प्राप्य पर्वतं ग्राम्यक्षेत्रं च गत्वा अहं तं वीथिकायां मिलितवान् तदा वयं गपशपं कर्तुं आरब्धाः अहं अवदम् अहं बेइदाहुआङ्गं गन्तुम् इच्छामि, सः च अवदत् यत् सः शान्क्सी गन्तुम् इच्छति। यदा वयं विभक्ताः अभवम तदा सः अवदत् यत् वयं बहुवर्षेभ्यः परस्परं न दृष्टवन्तः, मां च स्वगृहे उपविष्टुं आमन्त्रितवान्। अहं तस्य अनुसृत्य तस्य कुटुम्बस्य गल्ल्याः अन्तः गत्वा तस्य प्राङ्गणस्य समीपं गतः सः मां अदूरे स्थितं अन्यं प्राङ्गणं नीतवान् । मया चिन्तितम् यत् एतत् स्थानान्तरितम् अस्ति, परन्तु यदा अहं प्रविष्टवान् तदा अहं दृष्टवान् यत् एतत् विशालं प्राङ्गणम् अस्ति । सः मुख्यद्वारस्य पार्श्वे एकस्मिन् लघुगृहे निवसति । कक्षे केवलं शय्या, लघु मेजः, कुर्सी च आसीत्, अन्यस्य किमपि कृते स्थानं नासीत् ।
अहं पश्यामि। अहं कुर्सिषु उपविष्टवान् सः च शय्यायाः पार्श्वे उपविष्टवान्। अहं तं पश्यन्, सः च मां अवलोकितवान्, क्षणं अपि न उक्तवान्।
किञ्चित् कालानन्तरं मया पृष्टं यत् तस्य माता कुत्र निवसति, सः तस्य पार्श्वे स्थितं कुटीरं दर्शितवान् । अहं तं गत्वा स्वमातरं द्रष्टुं पृष्टवान् सः शिरः कम्पयन् अवदत्, "तत्र मा गच्छ। तत् गृहं अधिकं असहजं भविष्यति। यदि त्वं तत्र गच्छसि तर्हि सा अधिकं असहजतां अनुभविष्यति।
बहुवर्षेभ्यः अनन्तरं वयं बेइदाहुआङ्ग्-नगरात् शान्क्सी-नगरात् बीजिंग-नगरं प्रत्यागतवन्तः । अहं तं द्रष्टुं तस्य गृहं गतः। सः विवाहितः आसीत्, दम्पती अस्मिन् लघुगृहे निवसति स्म, यत् ततोऽपि संकीर्णं इव भासते स्म ।
अहं स्मरामि यत् तस्मिन् विशेषे काले मम पिता भीरुः भूत्वा गृहे निगूढानि चत्वारि रजतमुद्राणि समर्पितवान् कतिपयदिनानि पूर्वं एकः युवती पुलिसमहिला गृहम् आगत्य नीतिं कार्यान्वयति इति अवदत्, चत्वारि डॉलरं मम हस्ते दत्तवती। अहं तं पृष्टवान् - भवतः मूलप्राङ्गणे नीतिः कार्यान्विता वा ? सः कटुतया शिरः कम्पितवान्।
कदाचित् वयं किञ्चित् अति उच्चैः जल्पन्तः आसन्, परन्तु सहसा, तस्य माता द्वारं उद्घाट्य मां दृष्ट्वा मम नामेन आहूतवती । अहं शीघ्रं उत्थाय आन्टी आहूतवान्, भवतः एतादृशी उत्तमस्मृतिः अस्ति, भवतः अद्यापि मां स्मर्यते!
किमर्थं न स्मरसि यथा यथा यथा भूतकालानि सन्ति तथा तथा स्पष्टतया स्मर्यन्ते! इति सा मां अवदत्। अध्ययनसमूहः तस्याः गृहे आसीत् इति समयं चिन्तयन् २० वर्षाणाम् अधिकं कालः व्यतीतः आसीत्, सा च पञ्चाशत् वर्षाधिका आसीत्, परन्तु सा वृद्धा नासीत् यदा मया तां एवं प्रशंसिता तदा सा हस्तं क्षोभयित्वा अवदत्- किमपि हृदये मा गृहाण, त्वं आरामं करिष्यसि! विरामं कृत्वा पुनः अवदत्- किं मन्यसे मया पूर्वं न दृष्टम्? न भुक्तं किमपि गृहे न च निवसति। मम सहपाठी तां व्यत्यस्य कक्ष्यायाः बहिः धक्कायति स्म। बहिः गमनात् पूर्वं सा परिवर्त्य सहपाठिनं दर्शयित्वा मां अवदत्- सः एतावत् संकीर्णबुद्धिः यत् सः तस्य विषये चिन्तयितुं न शक्नोति।
प्रायः सप्तदश-अष्टादशवर्षपूर्वं मया श्रुतं यत् मम सहपाठिनः यत्र निवसन्ति स्म तत् क्षेत्रं सर्वथा ध्वस्तम् अस्ति । अहं जानामि यत् तस्य माता तस्य भगिनी च अद्यापि ताभ्यां कुटीरद्वये निवसतः, विकासकेन सह अन्तिमवार्तालापस्य आग्रहं कुर्वतः। अहं तत् अन्वेष्टुं त्वरितवान्, परन्तु गल्ल्याः खण्डाः खण्डिताः आसन् । भग्न इष्टकाः, टाइल्स् च पदानि स्थापयित्वा, प्रतिवेशिभिः सह गपशपं कुर्वन्। भित्तिद्वारा तस्य माता वस्तुतः मम स्वरं श्रुत्वा स्वपुत्रीं अवदत् यत् अयं व्यक्तिः क्षियाओ फक्सिंग् इत्यस्य बहिः वदति वा? तं अन्तः आहूयताम्।
अहं तां द्रष्टुं गृहं प्रविष्टवान् सा च पूर्वमेव शयने रोगी आसीत्। मम सहपाठिनां गृहं प्राप्य दूरं गमनानन्तरं अहं बहुकालात् अत्र न गतः। यदा अहं तां दृष्टवान् तदा अहं तां क्षणं यावत् न परिचितवान् सः व्यक्तिः यः एतावत् सुन्दरः सुन्दरः च आसीत् सः प्लमकोर इव कृशः वृद्धः महिलारूपेण संकुचितः आसीत्, अहं च दुःखं न अनुभवितवान् अहं तां अवदम् - काकी ! भवतः सुदिनानि आगच्छन्ति, शीघ्रमेव भवने निवसितुं शक्नुथ! सा हस्तं क्षोभयित्वा पूर्वं यत् उक्तवती तत् अवदत्- किं मन्यसे मया पूर्वं न दृष्टम्? न भुक्तं किमपि गृहे न च निवसति। कुटीरं त्यक्त्वा गल्ल्याम् गच्छन्ती सा स्वस्य मूलप्राङ्गणस्य समीपं गता । लघु प्राङ्गणं ध्वस्तं कृत्वा केवलं मलिनखण्डः एव अवशिष्टः अस्ति । प्रायः सप्ततिवर्षपूर्वं यदा अहं अस्माकं अध्ययनसमूहस्य विषये चिन्तयामि, तस्मिन् वर्षे मेमासे दाडिमपुष्पाणि पतन्ति स्म तत्र गोधूलिसमये लघुप्राङ्गणं च।
अधुना यावत् एतादृशाः दृश्याः मम पुरतः काले काले दृश्यन्ते । दिनद्वयं पूर्वं मया ली किङ्ग्झाओ इत्यनेन लिखितं "हुआन्क्सिशा" इत्यस्मिन् वाक्यं पठितम् यत् बेरस्य पुष्पाणि सायंकाले वायुप्रङ्गणे पतन्ति। अहं पुनः तत् लघु प्राङ्गणं चिन्तयितुं न शक्तवान्। तस्मिन् समये न प्लमपुष्पाणि पतन्ति स्म, अपितु दाडिमपुष्पाणि, रक्तदाडिमपुष्पाणि एव पतन्ति स्म । (xiao fuxing) ९.
प्रतिवेदन/प्रतिक्रिया