समाचारं

१५ वर्षीयः ४० वर्षीयः च नवीनः छात्रः सहपाठिनः भवन्ति! किङ्घाई-नगरस्य महाविद्यालयानाम् विश्वविद्यालयानाञ्च नवीनशिक्षकाणां विषये बृहत् आँकडा प्रकाशिताः

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य अन्ते सितम्बरमासस्य आरम्भपर्यन्तं किङ्ग्डाओ-नगरस्य विभिन्नाः महाविद्यालयाः विश्वविद्यालयाः च एकैकस्य पश्चात् अन्यस्य विद्यालयान् उद्घाटयितुं आरब्धवन्तः, तथा च किङ्ग्हाई-नगरस्य सप्तमहाविद्यालयाः विश्वविद्यालयाः च २०२४ तमस्य वर्षस्य वर्गस्य नवीनशिक्षकाणां विषये अपि बृहत्-आँकडां प्रकाशितवन्तः, येन नामाङ्कनस्य कुल-संख्या क्रमेण, पुरुष-महिला-अनुपातः, नवीनशिक्षकाणां आयुः, आवेदनं कृतवन्तः प्रमुखाः, छात्रस्य मूलस्थानात् प्रवेशः च । नवीनशिक्षकबालकबालिकानां संख्यायाः दृष्ट्या चीनस्य ओशनविश्वविद्यालये किङ्ग्डाओविश्वविद्यालये च बालकबालिकानां अनुपातः १:१ इत्यस्य समीपे अस्ति; of science and technology, and qingdao university of science and technology सर्वेषु बालिकानां अपेक्षया बालकाः अधिकाः सन्ति; विभिन्नेषु विश्वविद्यालयेषु सर्वाधिकं नवीनशिक्षकाणां संख्या शाण्डोङ्गनगरस्य अस्ति २५ वर्षीयः आयुः अन्तरः अस्ति ।
षट् महाविद्यालयाः विश्वविद्यालयाः च यत्र महिलाछात्राणाम् अपेक्षया अधिकाः पुरुषछात्राः सन्ति
२०२४ तमे वर्षे चीनस्य ओशनविश्वविद्यालयः ४,५९० स्नातकस्य नवीनशिक्षकाणां नामाङ्कनं करिष्यति; विज्ञानं प्रौद्योगिकी च 2024 तमस्य वर्षस्य कक्षायां 8,255 नवीनशिक्षकाणां नामाङ्कनं करिष्यति किङ्ग्डाओ विज्ञानं प्रौद्योगिकीविश्वविद्यालयः कुलम् 9,546 स्नातक, कनिष्ठमहाविद्यालयः तथा स्नातकोत्तर नवीनशिक्षकाणां नामाङ्कनं करोति;
एतेषु नवीनशिक्षकेषु बालकबालिकानां अनुपातेन बहु ध्यानं आकृष्टम् अस्ति । चीनस्य ओशनविश्वविद्यालयेन २०२४ तमे वर्षे प्रकाशितस्य स्नातकस्य आँकडानुसारं २०२४ तमे वर्षे ओशनविश्वविद्यालयस्य पुरुषस्य महिलायाः च अनुपातः ११:९ भविष्यति । तेषु अभियांत्रिकीमहाविद्यालये पुरुषछात्राणां बृहत्तमः अनुपातः अस्ति, साहित्यपत्रकारितामहाविद्यालये महिलाछात्राणां बृहत्तमः भागः अस्ति ।
चीन-पेट्रोलियम-विश्वविद्यालयेन (पूर्व-चीन) प्रकाशितानां नवीनशिक्षकाणां बृहत्-आँकडानां आधारेण स्नातक-नवशिक्षकाणां मध्ये ३,३८७ बालकाः १४७५ बालिकाः च सन्ति, यत्र पुरुष-महिला-अनुपातः २.२९६:१ अस्ति तेषु पेट्रोलियम-इञ्जिनीयरिङ्ग-विद्यालये बालकानां अधिकांशः भागः अस्ति, यत्र प्रायः ८३% भागः अस्ति, अद्यापि बालिकानां अनुपातेन उदारकला-विद्यालयः प्रथमस्थाने अस्ति
किङ्ग्डाओ विश्वविद्यालये छात्राणां महिलानां च अनुपातः तुल्यकालिकरूपेण सामञ्जस्यपूर्णः अस्ति । अस्मिन् वर्षे विद्यालयस्य नवीनशिक्षकाणां मध्ये ३,७७३ बालकाः ३,२५५ बालिकाः च सन्ति, येषु बालकानां ५३.६९%, बालिकानां च ४६.३१% भागः अस्ति । यस्मिन् महाविद्यालये पुरुषछात्राणां अनुपातः अधिकः अस्ति सः शारीरिकशिक्षामहाविद्यालयः, यस्मिन् महाविद्यालये महिलाछात्राणां अनुपातः अधिकः सः सामान्यमहाविद्यालयः अस्ति ।
२०२४ तमे वर्षे शाण्डोङ्ग-विज्ञान-प्रौद्योगिकीविश्वविद्यालये ४,७६१ पुरुषछात्राः, येषां ६५.७५% भागः, २,४८० महिलाछात्राणां च प्रवेशः भविष्यति, येषां भागः प्रायः ३४.२५% भवति तेषु किङ्ग्डाओ परिसरे यांत्रिक-इलेक्ट्रॉनिक-इञ्जिनीयरिङ्ग-विद्यालये सर्वाधिकं बालकाः सन्ति, विदेशीयभाषाविद्यालये बालिकानां अनुपातः अधिकः अस्ति
किङ्ग्डाओ विज्ञानप्रौद्योगिकीविश्वविद्यालये २०२४ तमे वर्षे नवीनशिक्षकाणां पुरुष-महिला-अनुपातः १.६९:१ अस्ति, यत्र ५,१८३ बालकाः ३,०७२ बालिकाः च "कमबालिकानां अपेक्षया अधिकाः बालकाः" इति प्रवृत्तिः निरन्तरं वर्तते तेषु यांत्रिकविद्युत्इञ्जिनीयरिङ्गविद्यालये सर्वाधिकं पुरुषछात्राः सन्ति, संचारविद्यालये, कलाविद्यालये च महिलाछात्राणां संख्या अधिका अस्ति
किङ्ग्डाओ-प्रौद्योगिकीविश्वविद्यालयः, यः विज्ञान-इञ्जिनीयरिङ्ग-संस्था अपि अस्ति, तत्र अपि "बालिकानां अपेक्षया अधिकाः बालकाः" सन्ति । विद्यालये ९,५४६ नवीनशिक्षकाणां मध्ये पुरुषस्य महिलायाः च अनुपातः १.६८:१ अस्ति ।
किङ्ग्डाओ कृषिविश्वविद्यालये पुरुषछात्राणां अपेक्षया अधिकाः महिलाछात्राः सन्ति । तेषु ३,३३२ बालकाः सन्ति, येषु ४६.४४%; नवीनशिक्षकाणां पुरुष-स्त्री-अनुपातः १:१.१५ अस्ति । यस्मिन् महाविद्यालये पुरुषछात्राणां बृहत्तमः अनुपातः अस्ति तस्मिन् महाविद्यालये यांत्रिकविद्युत्-इञ्जिनीयरिङ्ग-विद्यालयः अस्ति, यत्र ८०% पुरुषाः सन्ति, यदा तु महिलाछात्राणां बृहत्तमः अनुपातः यस्मिन् महाविद्यालये अस्ति, सः महाविद्यालयः विदेशीयभाषाविद्यालयः अस्ति, यत्र ८०% अधिकाः छात्राः सन्ति महिला।
सिन्जियाङ्ग-नगरात् ४०० तः अधिकाः छात्राः चाइना-स्टोन्-विश्वविद्यालये अध्ययनार्थम् आगच्छन्ति
किङ्घाई-नगरस्य अनेकविश्वविद्यालयैः प्रकाशितानां नवीनशिक्षकाणां विषये बृहत्-आँकडानां आधारेण न्याय्यं चेत्, शाण्डोङ्ग-प्रान्तः छात्राणां प्रमुखः स्रोतः अस्ति ।
अस्मिन् वर्षे चीनदेशस्य ओशनविश्वविद्यालये शाण्डोङ्गप्रान्तात् १,१९३ नवीनशिक्षकाः, तदनन्तरं हेनान्तः २३६, गुआङ्गडोङ्गतः २०१, सिचुआन्तः १८७, हेबेइतः १७२ च सन्ति शाण्डोङ्गप्रान्ते उच्चविद्यालयेषु किङ्ग्डाओ क्रमाङ्कस्य ५८ मध्यविद्यालयस्य शाण्डोङ्गप्रयोगात्मकमध्यविद्यालयस्य च ३६ जनाः प्रत्येकं चीनस्य ओशनविश्वविद्यालये प्रवेशं प्राप्तवन्तः, प्रान्तात् बहिः उच्चविद्यालयस्य हैनन् मध्यविद्यालयस्य १८ जनाः ओशनविश्वविद्यालये आगताः सहपाठिनां मैत्रीं निरन्तरं कर्तुं।
अवगम्यते यत् चीन-पेट्रोलियम-विश्वविद्यालयेन (पूर्व-चीन) प्रवेशिताः २०२४ स्नातक-छात्राः कुल-नामाङ्कनस्य प्रायः एकचतुर्थांशं भवन्ति , तदतिरिक्तं हेबेई, हेनान्, अनहुई इत्यत्र नामाङ्कनं २०० परिमितम् अस्ति ।
किङ्ग्डाओ विश्वविद्यालयेन शीर्ष १० प्रान्तानां घोषणा अपि कृता यत्र छात्राः आगच्छन्ति शाण्डोङ्ग-प्रान्तः शाण्डोङ्ग-नगरस्य ५,०४६ नवीनशिक्षकाणां सह सूचीयां शीर्षस्थाने अस्ति, यत्र सर्वेषां नवीनशिक्षकाणां प्रायः ७१.८% भागः अस्ति, तदनन्तरं गुइझोउ, सिन्जियांग, झेजियांग, युन्नान् इत्यादयः प्रान्ताः सन्ति प्रान्ते छात्रेषु ५९ छात्राः लिन्यी क्रमाङ्कस्य प्रथमविद्यालयस्य सन्ति ।
शाडोङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालये सर्वाधिकं कुल-नवशिक्षकाणां संख्यां विद्यमानाः पञ्च-प्रान्ताः सन्ति- शाण्डोङ्ग्, हेबेई, निङ्ग्क्सिया, गुआङ्ग्क्सी, शान्क्सी च तेषु ५,५३० नवीनशिक्षकाः शाण्डोङ्ग-प्रान्तस्य सन्ति, येषु ७६.३७% भागः अस्ति प्रान्ते एकस्यैव उच्चविद्यालयस्य सर्वाधिकं जनानां संख्या अस्ति शाण्डोङ्गप्रान्ते हेजे क्रमाङ्कस्य १ मध्यविद्यालयः यत्र ७६ जनाः, शाण्डोङ्गप्रान्ते जिनान प्रयोगात्मकमध्यविद्यालयः ७१ जनाः, शाण्डोङ्गप्रान्तस्य लिआओचेङ्गः प्रथमक्रमाङ्कः मध्यविद्यालयः च ७० जनाः सन्ति जनाः।
किङ्ग्डाओ विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां उच्चविद्यालयाः अपि शाण्डोङ्ग-नगरे केन्द्रीकृताः सन्ति, यत्र शाण्डोङ्ग-नगरस्य ६०४३ छात्राः सन्ति ।
किङ्ग्डाओ कृषिविश्वविद्यालयेन अपि छात्राणां संख्यायाः सह शीर्षसप्तप्रान्ताः प्रकाशिताः तेषु ६,११८ नवीनशिक्षकाः शाण्डोङ्गप्रान्तस्य, तदनन्तरं गुइझोउप्रान्तस्य १०२ छात्राणां, गुआंगक्सी झुआङ्गस्वायत्तक्षेत्रस्य ८० छात्राणां, हेबेईप्रान्तस्य ८० छात्राणां, ग्वाङ्गडोङ्गप्रान्तस्य च सन्ति , हेइलोङ्गजियाङ्ग-प्रान्ते, जियांग्शी-प्रान्ते च ६० जनाः । प्रान्ते एकस्यैव उच्चविद्यालयस्य जनानां सर्वाधिकं संख्या ५७ छात्रैः सह लिआओचेङ्ग् प्रथमक्रमाङ्कस्य मध्यविद्यालयः अस्ति ।
२००६ तमे वर्षे डॉग्-वर्षे जातानां नूतनानां छात्राणां संख्या सर्वाधिकं आसीत्
पूर्ववर्षेषु महाविद्यालयप्रवेशस्थितेः आधारेण ज्येष्ठतमानां नवीनशिक्षकाणां कनिष्ठतमानां नवीनशिक्षकाणां च आयुः अन्तरं दशवर्षेभ्यः अधिकं भवितुम् अर्हति
चीनदेशस्य ओशनविश्वविद्यालये २०२४ तमे वर्षे स्नातकस्य नवीनशिक्षकाणां मध्ये सर्वाधिकं २००६ तमे वर्षे जन्म प्राप्यते । अस्मिन् वर्षे नवीनशिक्षकाणां मध्ये ज्येष्ठः १९९५ तमे वर्षे जनवरीमासे जातः, ज्येष्ठः सहपाठी च पूर्वमेव २९ वर्षीयः अस्ति; .
चीन-पेट्रोलियम-विश्वविद्यालयस्य (पूर्वचीन) २०२४ तमे वर्षे नवीनशिक्षकाणां मध्ये २००६ तमे वर्षे जन्म प्राप्यमाणाः शिडा-नगरे समानवयसः बहवः निकटमित्राः मिलिष्यन्ति । कनिष्ठतमः नवीनः छात्रः २००८ तमे वर्षे जातः, ज्येष्ठतमस्य नवीनस्य छात्रस्य अपेक्षया ९ वर्षाणां आयुः अन्तरः अस्ति ।
किङ्ग्डाओ विश्वविद्यालयस्य नवीनशिक्षकाणां बृहत्-आँकडा-आँकडानां अनुसारम् अस्मिन् वर्षे विद्यालयस्य अधिकांशः छात्राः २००६ तमे वर्षे जन्म प्राप्नुवन्, यत्र ४,३७० नवीनशिक्षकाः येषां राशिचक्रं श्वाः मुख्यबलरूपेण सन्ति
अस्मिन् वर्षे शाण्डोङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालये स्नातक-नवशिक्षकाणां मध्ये ज्येष्ठः ४० वर्षाणि, कनिष्ठः १५ वर्षाणि च अस्ति ।
अस्मिन् वर्षे किङ्ग्डाओ विज्ञानप्रौद्योगिकीविश्वविद्यालये ज्येष्ठतमः नवीनः छात्रः २००० तमे वर्षे जातः, कनिष्ठतमः नवीनः छात्रः च २०१० तमे वर्षे जन्म प्राप्नोत् ।अत्र १० वर्षाणां आयुः अन्तरः अस्ति
किङ्ग्डाओ-प्रौद्योगिकीविश्वविद्यालये ७,९७२ स्नातकनवशिक्षकाणां मध्ये अधिकांशः १८ वर्षाणि अपि च ततः अधिकवयस्काः "युवाबलाः" सन्ति । अस्मिन् वर्षे ज्येष्ठः सहपाठी २४ वर्षीयः अस्ति;
किङ्ग्डाओ कृषिविश्वविद्यालये कनिष्ठतमस्य नवीनस्य छात्रस्य जन्म २००९ तमे वर्षे मार्चमासस्य ८ दिनाङ्के अभवत्, ज्येष्ठतमस्य नवीनस्य छात्रस्य जन्म १९९६ तमे वर्षे जूनमासस्य ४ दिनाङ्के अभवत् ।आयुः अन्तरं १३ वर्षाणि अस्ति अस्मिन् वर्षे विद्यालये नूतनानां छात्राणां मध्ये १६ वर्षाणाम् अधः ८ छात्राः सन्ति ।
(qilu evening news·किलु एक बिन्दु ग्राहक गाओ याजी)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया