समाचारं

वृद्धाः मित्राणि, कृपया ज्ञातव्यं यत् वैद्यः भवन्तं शक्तिप्रशिक्षणं कर्तुं वदति! |.व्यायामः उत्तमः औषधः अस्ति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकेषां वृद्धमित्राणां नित्यकर्मणां, यथा पादचालनं, द्रुतगतिः, दौडं, इत्यादीनां कार्याणां सद्भावः अस्ति । तथापि एकः प्रकारः व्यायामः अस्ति यः सर्वैः उपेक्षितः अस्ति, सः च बलप्रशिक्षणः ।बलप्रशिक्षणेन मांसपेशीबलं, मांसपेशीद्रव्यमानं, अस्थिघनत्वं च वर्धयितुं शक्यते, क्रीडाक्षमता च सुधारः भवति ।रक्तशर्करा, रक्तस्लिपिड्स्, रक्तचापः, शरीरस्य रचना, नाडीकार्यं, प्रतिरक्षातन्त्रस्य कार्यम् इत्यादिषु सुधारं कर्तुं सहायकं भवति ।

वृद्धाः मित्राणि सज्जतां कर्तुं शक्नुवन्तिलोचनपट्टिकाः, डम्बलः वा जलपुटं वा, २.बलप्रशिक्षणसाधनत्वेन। प्रशिक्षणप्रक्रियायाः कालखण्डे .क्षमतानुसारं प्रतिरोधं/भारं समायोजयन्तु।अधः,उदाहरणरूपेण लोचनपट्टिकाः गृह्यताम्,वृद्धानां कृते उपयुक्तानां शक्तिप्रशिक्षणविधीनां परिचयः।

उपरितनशरीरस्य बलप्रशिक्षणम्

1

01

एकं बाहुं निपीडयति

पट्टिकां कुर्सिषु समतलं स्थापयित्वा शरीरं ऋजुं कृत्वा उपविशन्तु। लोचनपट्टिकायाः ​​एकं अन्तं ऊरुभिः निपीड्य अपरं अन्तं वामहस्तं वेष्टयित्वा तत् स्थिरं भवतु । वामहस्तेन लोचनपट्टिकां गृहीत्वा शनैः शनैः ऊर्ध्वं आकृष्य वामबाहुं उपरि धक्काय लोचनपट्टिकां तनावपूर्णं भवतु । ततः, शनैः शनैः मूलस्थानं प्रति गच्छन्तु । एतत् पूर्णं कर्म । ८ तः १२ वारं/समूहस्य ३ सेट् कुर्वन्तु तदनन्तरं दक्षिणबाहुना उपरिष्टाद् प्रक्रियां पुनः कुर्वन्तु।

क्रियाबिन्दवः : १.कोणौ ऋजुं कृत्वा बाहुस्कन्धयोः पृष्ठभागे ध्यानं दत्तव्यम् ।

02

बाहून् अग्रे धक्कायन्तु

पृष्ठे बाहुयोः अधः पट्टिकां वेष्टयित्वा हस्तौ अन्तान् वेष्टयेत् । शरीरं ऋजुं कृत्वा यावत् बाहू ऋजुः न भवति तावत् पट्टिकां अग्रे आकर्षयन्तु। ततः, शनैः शनैः मूलस्थानं प्रति गच्छन्तु । एतत् पूर्णं कर्म । ८~१२ वारं/समूहः, ३ समूहाः कुर्वन्तु।

क्रियाबिन्दवः : १.बाहून् वक्षःस्थले पृष्ठभागे च प्रयुक्तेन बलेन क्षैतिजरूपेण ऋजुं पुरतः धक्कायन्तु ।

03

बाहुः अधः आकर्षयन्तु

लोचनपट्टिकां शरीरस्य पुरतः क्रॉसबारादिकं नियतं वस्तु परितः गत्वा हस्तयोः अन्तद्वयं वेष्टयन्तु । उपविश्य शरीरं ऊर्ध्वं स्थापयित्वा शनैः शनैः लोचनापट्टिकां हस्तद्वयेन अधः आकर्षयन्तु यावत् लोचनाबन्धः कठिनः न भवति । ततः, शनैः शनैः मूलस्थानं प्रति गच्छन्तु । एतत् पूर्णं कर्म । ८~१२ वारं/समूहः, ३ समूहाः कुर्वन्तु।

क्रियाबिन्दवः : १.बाहून् ऋजुं कृत्वा पृष्ठतः लोचनपट्टिकां अधः आकर्षयन्तु ।

04

ऋजुबाहुः पृष्ठतः आकर्षयति

उपविश्य लोचनापट्टिकां शरीरस्य पुरतः स्थापयित्वा हस्तयोः अन्तयोः वेष्टनं कुर्वन्तु । शरीरं ऊर्ध्वं स्थापयन्तु, लोचनापट्टिकां हस्तद्वयेन आकर्षयन्तु, शनैः शनैः क्षैतिजपहरणं यावत् लोचनापट्टिका तनावग्रस्ता न भवति तावत् यावत् कुर्वन्तु ततः, मूलस्थानं प्रति आगच्छन्तु । एतत् पूर्णं कर्म । ८~१२ वारं/समूहः, ३ समूहाः कुर्वन्तु।

क्रियाबिन्दवः : १.बाहुपृष्ठे स्कन्धपृष्ठे च बलजन्यभागाः समाहिताः भवन्ति ।

अधोशरीरस्य शक्तिप्रशिक्षणम्

2

01

गतिशील अर्ध स्क्वाट

भित्तिं प्रति अवलम्ब्य (पृष्ठस्य भित्तिस्य च मध्ये फेनरोलरं अपि स्थापयितुं शक्नुथ यथा फेनरोलरः शरीरस्य गतिना सह लुठति), पादौ स्कन्धविस्तारं विभज्य शनैः शनैः अर्ध-स्क्वाट्-पर्यन्तं अधः गत्वा जानुभ्यः अधिकं ऊरुं कृत्वा किञ्चित्कालं यावत् तिष्ठन्तु, ततः आरम्भस्थानं प्रति आगच्छन्तु । एतत् पूर्णं कर्म । ८~१२ वारं/समूहः, ३ समूहाः कुर्वन्तु।

भवन्तः निम्नलिखित कर्मणाम् अपि अभ्यासं कर्तुं शक्नुवन्ति,८~१२ वारं/समूहः, ३ समूहाः कुर्वन्तु।

क्रियाबिन्दवः : १.बलजननभागाः ऊरुनितम्बयोः अग्रभागे एकाग्राः भवन्ति ।

02

पार्ष्णिः उत्थापयति

पादौ पृथक् कृत्वा भित्तिं वा हस्तरेखायां वा हस्तौ स्थापयित्वा संतुलनं सुनिश्चितं कुर्वन्तु। पार्ष्णिं शनैः उत्थाप्य किञ्चित्कालं यावत् धारयन्तु, ततः आरम्भस्थानं प्रति आगच्छन्तु । एतत् पूर्णं कर्म । ८~१२ वारं/समूहः, ३ समूहाः कुर्वन्तु।

क्रियाबिन्दवः : १.बलजननक्षेत्रं वत्सस्य पृष्ठभागे केन्द्रीकृतं भवति ।

03

द्विपद ग्लूट सेतु

स्कन्धविस्तारे पादौ पार्श्वे हस्तौ च पृष्ठे शयतु । शनैः शनैः नितम्बं ऊर्ध्वं उत्थाप्य किञ्चित्कालं यावत् धारयन्तु, ततः आरम्भस्थानं प्रति आगच्छन्तु । एतत् सम्पूर्णं कर्म । ८~१२ वारं/समूहः, ३ समूहाः कुर्वन्तु।

क्रियाबिन्दवः : १.यत्र बलं प्रयुज्यते तत्र नितम्बस्य पृष्ठभागे च कटिभागे अतिबलं न प्रयोजयन्तु ।

दयालुः युक्तयः

उपर्युक्तानि क्रियाणि ८ तः १२ वारं/समूहः, ३ समूहाः/दिनम्, सप्ताहे २ तः ३ दिवसपर्यन्तं व्यायामः च कर्तुं शक्यन्ते ।सम्भाव्य असुरक्षितकारकाणां निराकरणानन्तरं, शक्तिमूल्यांकनपरिणामानां आधारेण शक्तिप्रशिक्षणकार्यक्रमं विकसितुं, व्यावसायिकानां मार्गदर्शनेन च शक्तिप्रशिक्षणं कर्तुं च अनुशंसितं भवति।वृद्धाः मित्राणि वास्तविकस्थित्यानुसारं समायोजनं कर्तुं शक्नुवन्ति।

किं स्मर्तव्यं यत् बलप्रशिक्षणेन चतुर्णां सिद्धान्तानां पालनम् कर्तव्यम्- १.

1. लक्षितम् मानवशरीरस्य विभिन्नेषु भागेषु मांसपेशीनां कार्याणि भिन्नानि सन्ति, अतः मांसपेशिनां (समूहानां) व्यायामः भिन्नभिन्नगतिभिः (यथा ऊर्ध्वाङ्गस्य अधः अङ्गस्य च विशिष्टगतिभिः) करणीयम्

2. अतिभारः व्यायामस्य तीव्रता मांसपेशीनां एव क्षमताम् अतिक्रमितुं आवश्यकं भवति अन्यथा मांसपेशिका यथास्थित्या सन्तुष्टाः भविष्यन्ति तथा च व्यायामस्य प्रभावः न प्राप्यते

3. क्रमिकता व्यायामस्य तीव्रता क्रमेण भवितुमर्हति यदा बलप्रशिक्षणं निश्चितं स्तरं प्राप्नोति तदा तीव्रता यथायोग्यं वर्धयितुं शक्यते ।

4. स्थायित्वम् बलप्रशिक्षणस्य दीर्घकालीनदैर्यस्य आवश्यकता भवति तथा च "त्रयदिनानि मत्स्यपालनं, द्वौ दिवसौ जालस्य शोषणं च न भवति" इति दीर्घकालं यावत् व्यायामं त्यक्त्वा पूर्वप्रयत्नाः व्यर्थाः भविष्यन्ति

स्रोतः "वृद्धस्वास्थ्यसमाचारः"।

लेखकः हू युएकोङ्गः जिया चेङ्गसेन् च, पुनर्वासचिकित्साविभागः, पश्चिमचीन तियानफू अस्पतालः, सिचुआनविश्वविद्यालयः

समीक्षा: हुआंग जिओली, राष्ट्रीयस्वास्थ्यविज्ञानलोकप्रियीकरणविशेषज्ञदत्तांशकोशस्य सदस्यः तथा सिचुआनविश्वविद्यालयस्य पश्चिमचीनअस्पतालस्य मुख्यचिकित्सकः

फोटो सौजन्येन : १.सिचुआन विश्वविद्यालय पश्चिम चीन तियानफू अस्पताल

योजना : झेङ्ग यिंगफान् वाङ्ग निङ्ग् च

सम्पादक: वांग कियानहुई

अस्मिन् लेखे वितरणचित्रं प्रतिलिपिधर्मपुस्तकालयात् अस्ति । कृपया पुनर्मुद्रणकाले सावधानाः भवन्तु येन उल्लङ्घनं न भवति।