समाचारं

प्रशिक्षकः झेङ्ग किन्वेन् अवदत् यत्, "सा वर्षे ३६० दिवसान् कुक्कुटस्य स्तनम्, ब्रोकोली खादति" इति ।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं जीवने अधिकाधिकाः जनाः आहारस्य स्वास्थ्यस्य च सम्बन्धे ध्यानं ददति। विशेषतः केचन व्यावसायिकक्रीडकाः, येषां आहारव्यवहारः प्रायः जनजिज्ञासां जनयति । सद्यः,झेंग किनवेनप्रबोधनप्रशिक्षिका उल्लेखितवती यत् सा वर्षे ३६० दिवसान् जलपानं वा पेयं वा न खादति कुक्कुटस्य स्तनं ब्रोकोली च खादति एतेन जनाः चिन्तयन्ति यत् क्रीडकानां आहारव्यवस्थापनं कियत् कठोरम् अस्ति। एतादृशस्य आहारस्य स्वास्थ्ये, क्रीडाप्रदर्शने च किं प्रभावः भवति ?

प्रथमं क्रीडकानां कृते आहारप्रबन्धनस्य पृष्ठतः विज्ञानं अवगन्तुं आवश्यकम्। उच्चतीव्रताप्रशिक्षणस्य स्पर्धायाः च समये क्रीडकानां शरीरे बहु ऊर्जायाः उपभोगः भवति, येन तेषां शरीरस्य आवश्यकतानां पूर्तये तेषां आहारस्य आवश्यकता भवति । एथलीट्-आहारः न केवलं पर्याप्तं कैलोरीं प्रदातुं शक्नोति अपितु पुनर्प्राप्तेः समर्थनार्थं एथलेटिक-प्रदर्शनं वर्धयितुं च पोषणदृष्ट्या अपि व्यापकः भवितुमर्हति । शोधं दर्शयति यत् क्रीडकानां आहारे पर्याप्तं कार्बोहाइड्रेट्, प्रोटीन्, मेदः, समृद्धाः विटामिनाः खनिजाः च भवेयुः ।

तदनन्तरं क्रीडकानां कठोर आहारस्य कारणानि, प्रभावाः, सामनाकरणरणनीतयः च विस्तरेण विश्लेषयामः ।

क्रीडकानां आहारप्रबन्धनस्य कारणं प्रथमं क्रीडाप्रदर्शनस्य उन्नयनम् अस्ति । एथलेटिकप्रदर्शने आहारस्य प्रभावः स्पष्टः अस्ति । कार्बोहाइड्रेट् ऊर्जायाः मुख्यः स्रोतः भवति तथा च प्रशिक्षणस्य प्रतियोगितायाः च समये पर्याप्तं शारीरिकशक्तिं निर्वाहयितुं प्रोटीनम् अस्ति, विशेषतः उच्च-तीव्रतायुक्तस्य प्रशिक्षणस्य अनन्तरं समुचितं प्रोटीनस्य सेवनं मांसपेशीनां पुनर्प्राप्तिं प्रवर्धयितुं शक्नोति ऊर्जायाः महत्त्वपूर्णः स्रोतः, विशेषतः दीर्घकालीन-अल्प-तीव्र-व्यायामस्य समये, शरीरं क्रमेण मुख्य-इन्धनरूपेण मेदःरूपेण परिणमति ।

द्वितीयं, क्रीडकानां शारीरिकस्वास्थ्ये अपि आहारस्य महत्त्वपूर्णः प्रभावः भवति । उत्तमभोजनाभ्यासाः भवतः रोगप्रतिरोधकशक्तिं वर्धयितुं शक्नुवन्ति तथा च भवतः चोटस्य जोखिमं न्यूनीकर्तुं शक्नुवन्ति, तथैव भवतः मानसिकस्वास्थ्यस्य अपि सहायतां कर्तुं शक्नुवन्ति । अनेकाः क्रीडकाः प्रचण्डं मनोवैज्ञानिकदबावस्य सामनां कुर्वन्ति, तथा च उचितः आहारः तेषां शारीरिकस्थितिं सुधारयित्वा तनावस्य उत्तमतया सामना कर्तुं साहाय्यं कर्तुं शक्नोति ।

परन्तु कठोर आहारप्रबन्धनं केवलं भोजनस्य प्रकारं परिमाणं च सीमितं कर्तुं न भवति, अपितु महत्त्वपूर्णं यत् उत्तमभोजनाभ्यासानां संवर्धनं भवति । स्वस्य आदर्श आहारस्य स्थितिं प्राप्तुं क्रीडकानां कृते केचन प्रभावी सावधानताः रणनीतयः च ग्रहीतुं आवश्यकाः सन्ति । सर्वप्रथमं वैज्ञानिकं उचितं च आहारयोजनां विकसितुं कुञ्जी अस्ति। एथलीट् पर्याप्तं पोषणं सुनिश्चित्य स्वस्य प्रशिक्षणस्य तीव्रता, वजनस्य लक्ष्यस्य, व्यक्तिगतप्राथमिकतानां च अनुसारं स्वस्य आहारस्य समायोजनं कर्तुं शक्नुवन्ति ।

द्वितीयं, स्वस्थसामग्रीणां चयनं आहारप्रबन्धनस्य महत्त्वपूर्णः भागः अस्ति । कुक्कुटस्य स्तनं, ब्रोकोली च आदर्शविकल्पाः सन्ति । कुक्कुटस्य स्तने उच्चगुणवत्तायुक्तं प्रोटीनम् अस्ति, यदा तु ब्रोकोली विटामिनस्य खनिजस्य च समृद्धः स्रोतः अस्ति तदतिरिक्तं क्रीडकाः लघुभोजनं पेयं च परिहरन्ति येषु शर्करा, मेदः च अधिकः भवति एतेषु आहारपदार्थेषु न केवलं कैलोरी अधिका भवति, अपितु पोषणमूल्यं न्यूनं भवति, येन सहजतया वजनवृद्धिः शारीरिकस्वास्थ्यसमस्या च भवति

आहारस्य अतिरिक्तं क्रीडकानां दैनन्दिन-अभ्यासाः अपि महत्त्वपूर्णाः सन्ति । नियमितं कार्यं विश्रामं च, पर्याप्तनिद्रा, मध्यममानसिकविश्रामः च उत्तमशारीरिकदशां स्थापयितुं कुञ्जिकाः सन्ति । शोधं दर्शयति यत् निद्रायाः अभावेन शरीरस्य पुनर्प्राप्तिक्षमता प्रभाविता भवति तथा च क्रीडाप्रदर्शनं न्यूनीकरोति अतः क्रीडकाः प्रतिदिनं पर्याप्तं निद्रां प्राप्नुवन्ति इति सुनिश्चितं कुर्वन्तु। तदतिरिक्तं ध्यानं, योगं च इत्यादीनां मध्यममनोवैज्ञानिकविश्रामः अपि क्रीडकानां तनावनिवारणे, एकाग्रतायाः सुधारणे च सहायकः भवितुम् अर्हति ।

पूर्णलेखस्य सारांशं कुर्वन् वयं द्रष्टुं शक्नुमः यत् झेङ्ग किन्वेन् इत्यनेन अनुसृतं सख्तं आहारप्रबन्धनं चरमविकल्पं न भवति, अपितु क्रीडाप्रदर्शने सुधारं कर्तुं, उत्तमं स्वास्थ्यं च निर्वाहयितुम् आवश्यकम् अस्ति। उचितः आहारः, उत्तमजीवनाभ्यासः, वैज्ञानिकप्रशिक्षणयोजना च सर्वे क्रीडकानां सफलतायै महत्त्वपूर्णाः कारकाः सन्ति ।

आशासे यत् अस्य लेखस्य माध्यमेन सर्वेषां कृते क्रीडकानां आहारस्य गहनतया अवगमनं भवति, दैनन्दिनजीवने तेषां स्वास्थ्यसंकल्पनाभ्यः शिक्षितुं च शक्यते । वयं क्रीडकाः वा सामान्याः जनाः वा, स्वस्थभोजनव्यवहारः जीवनशैली च अस्माकं कृते उत्तमजीवनं साधयितुं महत्त्वपूर्णाः आधाराः सन्ति। स्वस्थजीवनशैल्याः प्रति गन्तुं मिलित्वा कार्यं कुर्मः!