समाचारं

सामान्यं वृद्धत्वं वा विक्षिप्ततायाः विकासः वा? प्रकृति अध्ययनेन ज्ञायते यत् मस्तिष्कस्य 'भाग्यम्' कोशिकास्थित्या कथं निर्धारितं भवति

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति विश्वे प्रायः ५५ मिलियन जनाः विक्षिप्ततारोगेण पीडिताः सन्ति, एतेषु अर्धाधिकाः प्रकरणाः सन्तिअल्जाइमर रोगः(ई.)। वृद्धप्रौढेषु विक्षिप्ततायाः सर्वाधिकं सामान्यं कारणं अल्जाइमररोगः क्रमेण अपरिवर्तनीयतया च रोगिणां स्मृतिः संज्ञानात्मकक्षमतां च लुण्ठयति संज्ञानात्मककार्यस्य महत्त्वपूर्णक्षयस्य बहुपूर्वं मस्तिष्के बहुविधकोशिकानां स्थितिः तेषां परस्परक्रियाः च परिवर्तयितुं आरभन्ते ।

अन्तर्राष्ट्रीयसंशोधनदलस्य नेचर इति पत्रिकायां प्रकाशितस्य अद्यतनसंशोधनपत्रे१६.५ लक्षं मानवमस्तिष्ककोशिकानां विश्लेषणस्य आधारेण कोशिकीयस्तरस्य मस्तिष्कवृद्धेः द्वौ भिन्नौ प्रक्षेपवक्रौ निर्मितौ : सामान्यवृद्धावस्था अथवा अल्जाइमररोगस्य विकासः. शोधपरिणामेषु विशेषतः रोगस्य विकासे अल्जाइमररोगेण सम्बद्धेषु कोशिकासमूहेषु परिवर्तनस्य क्रमः प्रकाशितः भवतिरोगस्य प्रारम्भिकपदेषु विशिष्टेषु न्यूरॉनल-ग्लियाल-कोशिका-उपजनसंख्यासु परिवर्तनम्, अल्जाइमररोगस्य चिकित्सायै मस्तिष्कस्य वृद्धावस्थायां विलम्बं कर्तुं च अभिनवचिकित्साविधिषु मार्गदर्शनं प्रदास्यति इति अपेक्षा अस्ति।


अस्मिन् अध्ययने वैज्ञानिकाः विस्तरेण विश्लेषणं कृतवन्तः४३७ यावत् वृद्धाः स्वयंसेवकाः मस्तिष्कस्य नमूनानि दानं कृतवन्तः. प्रत्येकं मस्तिष्कात् शोधकर्तारः अल्जाइमररोगस्य, वृद्धत्वस्य च सर्वाधिकं प्रवणाः क्षेत्राणि अवलोकितवन्तः—प्रीफ्रंटल कॉर्टेक्ससहस्राणि कोशिकानि एकत्रितानि, प्रत्येकेन कोशिकाद्वारा व्यक्तानि जीनानि पठितुं अत्याधुनिक-एककोशिका-आरएनए-अनुक्रमण-प्रौद्योगिक्याः उपयोगः कृतः । ततः शोधकर्तारः यन्त्रशिक्षणप्रौद्योगिक्याः उपयोगेन सर्वेषां १६.५ लक्षकोशिकानां आँकडानां विश्लेषणं कृत्वा कोशिकानां प्रकारं कोशिकानां मध्ये अन्तरक्रियाः च निर्धारयन्ति, अन्ते च निर्मितवन्तःवृद्धप्रौढेषु पूर्वाग्रप्रकोष्ठस्य व्यापकः कोशिकीयः एटलसः

यतो हि एते दातारः सामान्यवृद्धेः अथवा मृदुतः गम्भीरपर्यन्तं अल्जाइमररोगस्य विभिन्नेषु चरणेषु मृताः, तथा च तेषां जीवनकाले तेषां संज्ञानात्मकस्थितिः सुदस्तावेजिता आसीत्, शोधकर्तारः स्वमस्तिष्ककोशिकादत्तांशं एतया सूचनायाः सह संयोजयित्वा ज्ञातुं शक्नुवन्ति यत् it can identify alzheimer's disease-related changes in विभिन्नकोशिकासमूहान्, सामान्यवृद्धावस्थायाः भेदं कृत्वा, रोगस्य प्रगतेः क्रमेण रोगसम्बद्धाः कोशिकीयपरिवर्तनानि कथं भवन्ति इति निर्धारयन्ति

शोधविधिप्रक्रियाणां योजनाबद्धचित्रम् (चित्रस्रोतः सन्दर्भः [1])


संशोधनपरिणामाः तत् दर्शयन्तिप्रारम्भिक-अल्जाइमर-रोगे लिपिड्-सम्बद्धस्य माइक्रोग्लिया-इत्यस्य द्वौ समूहौ महत्त्वपूर्णौ स्तः. माइक्रोग्लिया मस्तिष्कस्य ऊतकयोः निवसन्तः प्रतिरक्षाकोशिकाः सन्ति, तथा च लिपिड्-सम्बद्धस्य माइक्रोग्लिया इत्यस्य एतौ समूहौ (क्रमशःएपीओई तथा जीपीएनएमबी सकारात्मक, एपीओई, जीपीएनएमबी, trem2 सकारात्मक),एकः समूहः बीटा एमिलोइड् निक्षेपस्य उद्भवं चालयति, एकः समूहः टौ टैङ्गल् इत्यस्य मध्यस्थतां करोति, एतौ घटनाद्वयं अल्जाइमररोगस्य अत्यन्तं महत्त्वपूर्णं रोगविज्ञानं लक्षणम् अस्ति ।

माइक्रोग्लिआ इत्यस्य अतिरिक्तं .खगोलकोशिकानां उपजनसंख्या ताऊ-प्रेरितेन द्रुतसंज्ञानात्मकक्षयेन सह महत्त्वपूर्णतया सम्बद्धा अस्ति

मस्तिष्कस्य कार्ये परिवर्तनं संज्ञानात्मकक्षतिं च जनयितुं प्रक्रियायां द्वौ माइक्रोग्लिया उपजनसंख्या एकः एस्ट्रोसाइट् उपजनसंख्या च प्रमुखभूमिकां निर्वहति (चित्रस्रोतः: सन्दर्भः [1])

अस्मिन् अध्ययने लेखकाः कोशिकीयवातावरणस्य गतिशीलतायाः अनुकरणार्थं एकां पद्धतिं कल्पितवन्तः, यत्र विभिन्नेषु कोशिकाजनसंख्यासु परिवर्तनं मस्तिष्कस्य वृद्धत्वप्रक्षेपवक्रतां परिभाषयतिएतेन मस्तिष्कवृद्धेः विभिन्नेषु चरणेषु कोशिकाजनसंख्यानां रचना कथं परिवर्तयितुं शक्नोति इति स्पष्टं चित्रं प्राप्यते ।

यथा अध्ययनलेखकाः टिप्पणीं कुर्वन्ति, मस्तिष्के संज्ञानात्मककार्यं निर्वाहयितुम् कोशिकाजनसंख्यानां संरचनायाः नियमनस्य आवश्यकता भवितुम् अर्हति, अस्य अध्ययनस्य परिणामाः च प्रकाशयन्तिकोशिकानां समूहाः येषां लक्ष्यं कृत्वा मस्तिष्कस्य अल्जाइमररोगस्य प्रति प्रक्षेपवक्रतायां हस्तक्षेपं कर्तुं शक्यते स्म


अल्जाइमररोगः (ad) मानवजातेः प्रमुखासु चिकित्सासमस्यासु अन्यतमः अस्ति ।
अल्जाइमर-रोगस्य चिकित्सा किमर्थम् एतावत् कठिना अस्ति ?अल्जाइमर-रोगस्य उत्पत्तिविषये वयं कियत् जानीमः ?
अल्जाइमर-रोगस्य केषां नूतनानां चिकित्सानां विषये निकटभविष्यत्काले ध्यानं दातव्यम्?अस्माकं जीवने किं कर्तुं शक्नुमः यत् वयं रोगं न प्राप्नुमः ?