समाचारं

एषः प्रकारः गर्भाशयरोगस्य लक्षणं भवति कृपया बालिकाः, कृपया मौनेन वेदनां सहितुं त्यजन्तु।

2024-09-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्त्रीरोगाणां विषये वदन् भवन्तः सर्वाधिकं श्रोतुं शक्नुवन्ति "गर्भाशयस्य क्षरणम्", श्रोणिस्रावः इत्यादयः रोगाः येषां चिकित्सायाः आवश्यकता नास्ति अथवा "अस्तित्वम्" अपि अस्ति


तथा च स्त्रीरोगः अस्ति यस्य विषये वास्तवतः ध्यानस्य आवश्यकता वर्तते,अस्य सम्बन्धः डिस्मेनोरिया, वंध्यता, गर्भपातः, उदरवेदना, पुटी च इत्यनेन सह निकटतया सम्बद्धः अस्ति, परन्तु बहुसंख्यकस्त्रीणां कृते कदापि न ज्ञातम् ।


एकदा एकः विदेशीयः रोगी ted मञ्चे एतस्य "सामान्यरोगस्य वर्णनं कृतवान् यत् भवता कदापि न श्रुतम्" इति ।





एषः रोगः अस्ति"एण्डोमेट्रिओसिस" २.(अतः परं एण्डोमेट्रिओसिस इति उच्यते)।


सम्प्रति सामान्यतया एतत् मन्यते यत्...विश्वे प्रायः १०% प्रसववयोवृद्धानां महिलानां अन्तःगर्भाशयरोगः भिन्नः भवति. तदतिरिक्तं वंध्यमहिलासु ५०% यावत्, श्रोणिवेदनायुक्तेषु किशोरीषु वा प्रौढेषु वा ७०% यावत् एण्डोमेट्रिओसिस्-रोगस्य प्रसारः ज्ञातः अस्ति [1], तथा च घटनादरेण अन्तिमेषु वर्षेषु महत्त्वपूर्णा ऊर्ध्वगामिनी प्रवृत्तिः दर्शिता अस्ति ।


परन्तु आश्चर्यं यत् एतादृशः अत्यन्तं प्रचलितः रोगः दुर्लभतया गम्भीरतापूर्वकं गृह्यते, अथवा श्रूयते अपि ।





अन्तःगर्भाशयरोगः

"सौम्यः कर्करोगः" यः अर्बुदवत् प्रसरति



अन्तःगर्भाशयः मूलतः गर्भाशयस्य अन्तः सामान्यः ऊतकः भवति यदा एतत् हार्मोनस्य प्रभावेण चक्रीयपरिवर्तनं करोति यदा सः छिलति रक्तस्रावं च करोति तदा "मासिकधर्मः" निर्मीयते ।


तथा च एण्डोमेट्रिओसिस्, सरलतया वक्तुं शक्यते, अस्तिअन्तःगर्भाशयस्य ऊतकं गर्भाशयस्य आस्तरणं विहाय शरीरस्य अन्येषु क्षेत्रेषु दृश्यते



अन्तःगर्भाशयस्य ऊतकं यत् गर्भाशयात् बहिः दृश्यते

चित्रस्य स्रोतः : तु चोङ्ग क्रिएटिव



यद्यपि अन्तःगर्भाशयः सामान्य ऊतकः अस्ति तथापिपरन्तु यदा गर्भाशयात् बहिः गच्छति तदा सः घातकः अर्बुदः इव भविष्यति, यः दूरस्थस्थानेषु रोपयितुं, आक्रमणं कर्तुं, मेटास्टेसाइज् कर्तुं च समर्थः भविष्यति ।, अतः स्त्रीरोगविज्ञाने अन्तःगर्भाशयरोगः "सौम्यकर्क्कटः" इति अपि उच्यते ।


आन्तरिक ऊतकाः शरीरस्य प्रायः कस्यापि भागस्य आक्रमणं कर्तुं शक्नुवन्ति ।


न केवलं समीपस्थेषु अण्डकोषेषु, गर्भाशयेषु, आन्तरेषु च दृश्यते, अपितु वृक्केषु, फुफ्फुसेषु, फुफ्फुसेषु, मस्तिष्केषु, अङ्गेषु च अपि दृश्यते...



ब्रिटिश-कलाकारः एली पियर्सः महाविद्यालये एव एण्डोमेट्रिओसिस्-रोगेण पीडितः इति निदानं प्राप्तवान् सा एण्डोमेट्रिओसिस्-रोगेण प्रभाविताः भवितुम् अर्हन्ति इति अङ्गानाम् प्रदर्शनार्थं वस्त्रस्य उपयोगं करोति, तथा च एण्डोमेट्रिओसिस्-विषये जनजागरूकतां वर्धयितुं स्वकलाकृतीनां उपयोगं माध्यमरूपेण करोति





अन्तःगर्भाशयरोगः

प्रतिमासं या वेदना आगच्छति



यदि भवान् केवलं परितः धावति तर्हि तत् विस्मरतु यत् अन्तःगर्भाशयस्य ऊतकं कुत्रापि वर्धते, तत् मासिकधर्मचक्रे हार्मोनलपरिवर्तनेन सह छिलति रक्तस्रावं च करिष्यति।


सरलतया वक्तुं शक्यते यत् यत्र यत्र वर्धते तत्र तत्र "मासिकधर्मः" भविष्यति।


गुदायां मूत्राशये वा मासिकधर्मकाले मलमूत्रे रक्तं जनयितुं शक्नोति;



नासिकाविषमरोगयुक्ताः रोगिणः स्वस्य अनुभवान् साझां कुर्वन्ति

चित्रस्य स्रोतः : weibo



अण्डकोषादिक्षेत्रेषु "मासिकधर्मस्य रक्तस्य" निर्वहनस्य कोऽपि उपायः नास्ति अतः केवलं शरीरे एव सञ्चितुं शक्नोति ।


उदाहरणतया"चॉकलेट पुटी" अण्डकोषे भवति अण्डकोषे भवति. रक्तं अधिकाधिकं सञ्चितं जातम्, वर्णः च द्रवितचॉकलेट इव दृश्यते स्म, अतः अस्य नाम अभवत् ।


किं अधिकं दुःखदं यत् अधिकांशः अन्तःगर्भाशयरोगिणः मासिकधर्मस्य तीव्रः ऐंठनं अनुभविष्यन्ति ।


महिलासु प्रायः ९०% सामान्यं डिस्मेनोरिया प्राथमिकं डिस्मेनोरिया भवति यत् स्वास्थ्यं प्रभावितं न करोति, परन्तु...रोगजन्य "द्वितीयकविकारः" अपि १०% भवति, अन्तःगर्भाशयरोगः च सर्वाधिकं कारणं भवति ।


एण्डोमेट्रिओसिसस्य वेदना श्रोणिगुहायां जडवेदना अथवा ऐंठनवेदना भवति, या प्रायः मासिकधर्मात् १ तः २ दिवसपूर्वं भवति, मासिकधर्मस्य पूर्णकालं यावत् भवति, मासिकधर्मस्य समाप्तेः अनन्तरं अपि कतिपयान् दिनानि यावत् भवति


तथा च अन्तःगर्भाशयः कुत्र आक्रमितः इति अवलम्ब्य वेदनायाः परिधिः डिस्मेनोरिया इत्यस्मात् विस्तृतः भविष्यति।, मूत्रे वेदना, गुदावेदना, आन्तरस्य ऐंठनम्, डिस्पैरेनिया, वक्षःस्थलवेदना, उदरवेदना इत्यादयः भवितुम् अर्हन्ति ।


एतादृशः यातनाः कदापि न अनुभवितानां जनानां कृते दुर्बोधः भवति ।


रोगी जिंग जिंग् इत्यनेन स्वस्य स्वप्रतिवेदने "painful past: my 11 years with endometriosis" इत्यस्मिन् एण्डोमेट्रिओसिसस्य प्रभावस्य वर्णनं कृतम्:



...वेदना एतावत् तीक्ष्णा आसीत् यत् श्वसनं दुष्करं भवति स्म तथा च दृष्टिः कृष्णा भवति स्म ततः परं प्रतिमासं समये एव वेदना मां प्रहरति स्म।


अमासिकधर्मस्य दिनेषु प्रायः प्रतिदिनं प्रातःकाले मम अतिसारः भवति स्म, मम अधोदरः सहसा स्पन्दति स्म, यथा कश्चन मां अन्तः प्रहारं करोति स्म । मासिकधर्मस्य समये तीव्रवेदनायाः तुलने एताः असुविधाः किमपि न सन्ति, परन्तु ते मयि बहु मनोवैज्ञानिकदबावं जनयन्ति यत् भयङ्करः वेदना आक्रमणं कर्तुं सज्जा अस्ति मम मासिकधर्मस्य समीपं गच्छन्तः दिवसाः इव अनुभवन्ति कालबम्बस्य विस्फोटार्थं।


व्याधिः, तस्य प्रतिनिधित्वं मृत्युभयं च मम मतं भग्नवान् । अहं कार्यात् प्राप्तं स्वातन्त्र्यं त्यक्त्वा पुनः निवृत्तः अभवम्, यस्य बालकस्य विषये मम मातापितृणां चिन्ता आवश्यकी आसीत्...तेषां मया सह सर्वदा असहमताः प्रत्येकं जीवनशैली मम रहस्यमयरोगस्य कारणेषु अन्यतमं जातम्, अहं च विक्षिप्तः अभवम् यतोहि मम व्याधिभयस्य।



रक्तस्रावस्य, वेदनायाश्च अतिरिक्तं एण्डोमेट्रिओसिसः प्रजननशक्तिं प्रभावितं कर्तुं शक्नोति ।


आँकडानि दर्शयन्ति यत् एण्डोमेट्रिओसिस्-रोगिणां मध्ये वंध्यतायाः दरः ४०% यावत् अपि भवितुम् अर्हति ।, कारणानि श्रोणिपर्यावरणे परिवर्तनं, असामान्यं अन्तःगर्भाशयस्य चयापचयम्, अण्डकोषस्य तथा फैलोपियन ट्यूबस्य ऊतकस्य आसंजनम् इत्यादयः भवितुम् अर्हन्ति । पर्याप्तसंख्याकाः रोगिणः गर्भधारणं कर्तुं असमर्थाः इति कारणेन एण्डोमेट्रिओसिस् इति निदानं प्राप्नुवन्ति ।


तदतिरिक्तं अन्तःगर्भाशयस्य सम्बन्धः स्वतःस्फूर्तगर्भपातस्य घटनायाः अपि भवितुम् अर्हति ।


३० वर्षाणां अनुवर्तनकालस्य अध्ययनेन ज्ञातं यत् एण्डोमेट्रिओसिस्-रोगेण पीडितानां ५,३७५ गर्भिणीनां प्रारम्भिकगर्भपातस्य जोखिमः अस्मिन् एव काले ८,२८० स्वस्थगर्भवतीनां अपेक्षया महत्त्वपूर्णतया अधिकः आसीत् घरेलु अध्ययनेन अपि ज्ञातं यत् एण्डोमेट्रिओसिस्-रोगेण पीडितानां गर्भिणीनां प्रारम्भिकगर्भपातस्य, अस्थानिकगर्भधारणस्य च जोखिमः महत्त्वपूर्णतया वर्धते [2]


मासे एकवारं हृदयस्य वेदना, प्रजननक्षमतायां अनिश्चितः प्रभावः, अन्तःगर्भाशयरोगः च रोगी जीवनं आच्छादयति छाया इव भवति


परन्तु तस्य हानिः शारीरिकयातनायाः दूरं गच्छति।





अन्तःगर्भाशयरोगः

महिलानां जीवनस्य गुणवत्तां गम्भीररूपेण न्यूनीकरोतु



अवगमनस्य अभावात् अन्तःगर्भाशयरोगिणः प्रायः अतीव कठिनं, कुटिलं च निदानप्रक्रियायाः सामनां कुर्वन्ति ।


सांख्यिकी अनुसारं .समासे एण्डोमेट्रिओसिस्-रोगस्य प्रथमलक्षणात् अन्तिमनिदानं चिकित्सां च यावत् ७ तः १२ वर्षाणि यावत् समयः भवति ।[1]


केचन महिलाः यतः ते न जानन्ति यत् तेषां “डिस्मेनोरिया” वस्तुतः रोगात् आगच्छति, ते तत् सामान्यघटनारूपेण व्यवहरन्ति, मौनेन दुःखं च प्राप्नुवन्ति केषाञ्चन जनानां कृते यतः एण्डोमेट्रिओसिस् इत्यस्य लक्षणं बहुभिः स्त्रीरोगाणां जठरान्त्ररोगाणां च सदृशं भवति, अतः तस्य चिकित्सा परिशिष्टशोथः, श्रोणिप्रकोपरोगः, आन्तरिकशोथः इत्यादयः रोगाः इति कृत्वा बहुधा अप्रभाविणः चिकित्साः क्रियन्ते


निदानस्य विलम्बः न केवलं रोगनियन्त्रणं प्रभावितं करिष्यति, अपितु जीवने, कार्ये, मानसिकस्वास्थ्ये अपि गम्भीरः प्रभावं करिष्यति ।


दशदेशेषु कृते अध्ययने ज्ञातं यत् लघुरूपस्वास्थ्यसर्वक्षणस्य (sf-36v2) स्कोरेन मापितः महिलानां स्वास्थ्यसम्बद्धजीवनस्य गुणवत्तायां एण्डोमेट्रिओसिसस्य प्रभावः पर्याप्तः अस्ति:शल्यक्रियायाः चतुर्सप्ताहपूर्वं तेषां जीवनस्य गुणवत्तायाः स्कोरः कर्करोगयुक्तानां महिलानां इव न्यूनः आसीत् ।[3]


२०२० तमे वर्षे ब्रिटिश-एपीपीजी-संस्थायाः एण्डोमेट्रिओसिस्-विषये नवीनतमं प्रतिवेदनं प्रकाशितम् । सर्वेक्षणं कृतेषु १०,००० तः अधिकेषु महिलासु ८१% जनाः अवदन् यत् एण्डोमेट्रिओसिसस्य मानसिकस्वास्थ्यस्य उपरि अतीव नकारात्मकः प्रभावः भवति, यदा तु ९०% मनोवैज्ञानिकसमर्थनं इच्छन्ति परन्तु तत् न प्राप्तवन्तः, तथा च ८९% जनाः अवदन् यत् एण्डोमेट्रिओसिसस्य मानसिकस्वास्थ्यस्य उपरि अतीव नकारात्मकः प्रभावः भवति and एकान्तवासं अनुभवति।[4]


एकतः प्रसारस्य दरः १०% यावत् भवति, अपरतः साहाय्यं चिकित्सां च प्राप्तुं जागरूकतायाः अभावः अस्ति एवं प्रकारेण एण्डोमेट्रिओसिस-रोगेण पीडिताः असंख्याः महिलाः वेदनायां संघर्षं कुर्वन्ति, रोगं च त्यजन्ति तेषां प्राणान् अधः कर्षन्ति।


एतत् च परिवर्तयितुं शक्यते।





अवगच्छन्तु, निदानं कुर्वन्तु, चिकित्सां कुर्वन्तु

स्त्रियः अन्तःगर्भाशयरोगात् दूरं स्थापयन्तु



यद्यपि एतावता अन्तःगर्भाशयरोगस्य निवारणं चिकित्सा वा कर्तुं न शक्यते तथापि तस्य नियन्त्रणं कर्तुं शक्यते ।


समये एव पत्ताङ्गीकरणं प्रारम्भिकचिकित्सा च एण्डोमेट्रिओसिसस्य प्रगतिम् प्रभावीरूपेण नियन्त्रयितुं शक्नोति तथा च वेदनाम् अन्येषां दुष्प्रभावानाम् अपि न्यूनीकरणं कर्तुं शक्नोति ।, पश्चात् कालखण्डे आसंजनं, भङ्गं, विस्तारं इत्यादीनि निवारयितुं, येन अङ्गक्षतिः, मासिकधर्मविकारः, वंध्यता, गर्भपातः इत्यादयः अधिकाः गम्भीराः परिणामाः भवन्ति ।


एण्डोमेट्रिओसिसस्य एकीकृतचिकित्सायोजना नास्ति सामान्यतया अल्पकार्यकर्तानां गर्भनिरोधकगोल्यः, हार्मोनदमनकौशलानां सेवनं, अथवा व्यक्तिगतपरिस्थित्यानुसारं वैद्यस्य मार्गदर्शने शल्यचिकित्सा करणीयम्


अधिकांशः रोगिणः लक्षितचिकित्सायाः अनन्तरं उत्तमं परिणामं प्राप्तुं शक्नुवन्ति ।


एण्डोमेट्रिओसिस् किम् इति ज्ञात्वा, यथासम्भवं शीघ्रं हस्तक्षेपं कृत्वा, निदानस्य समयं न्यूनीकर्तुं च बहवः महिलाः रोगस्य पीडं परिहरितुं, वर्तमानकाले अपेक्षया उत्तमजीवनस्य गुणवत्तां, उच्चजीवनसाधनानि च प्राप्तुं साहाय्यं कर्तुं शक्नुवन्ति



अन्तिमेषु वर्षेषु एंडोमेट्रिओसिसस्य अवगमनं सुदृढं कर्तुं एकः प्रबलः अन्तर्राष्ट्रीयः आह्वानः अभवत् यत् रोगविज्ञानस्य लोकप्रियतां प्रति समर्पिताः विशेषाः जनकल्याणकारीसंस्थाः स्थापिताः सन्ति तथा च अधिकाधिकाः रोगिणः सार्वजनिकरूपेण स्वस्य अनुभवान् साझां कुर्वन्ति।



यदि भवान् स्पष्टं डिस्मेनोरिया-रोगेण पीडितः अस्ति यस्य निवृत्तिः वर्षभरि न भवति, अथवा वंध्यता, यौन-असुविधा, मासिकधर्म-चक्रसम्बद्धानि अन्ये लक्षणानि वा सन्ति, तर्हि कृपया अन्तःगर्भाशय-रोगस्य सम्भावनायाः विषये विचार्य समये एव चिकित्सां याचत


यदि भवतः परितः समानलक्षणयुक्ता स्त्रियाः स्मरणं कर्तुं स्मर्यताम् ।


सर्वेषां स्वरः महत्त्वपूर्णः अस्ति। प्रत्येकं साझेदारी चर्चा च अज्ञातरोगाणां कृते स्त्रियाः उद्धारं कर्तुं शक्नोति।





लेख समीक्षा विशेषज्ञ





[2] जू हांग, झाओ ऐमिन एंडोमेट्रिओसिस, एडेनोमायोसिस और पुनरावर्ती गर्भपात [j] व्यावहारिक स्त्री रोग और प्रसूति विज्ञान जर्नल, 2020, 36 (11): 1077-1081।

[3]केलेची ई. ननोआहम, लोन हम्मेलशोज,एट,अल,जीवनस्य गुणवत्तायां कार्योत्पादकतायां च एंडोमेट्रिओसिसस्य प्रभावः: दशदेशेषु बहुकेन्द्रीयः अध्ययनः,प्रजननक्षमता तथा बाँझता,खण्ड 96, अंक 2,2011,पृष्ठ 366-373। ई 8,आईएसएसएन 0015-0282,

[4] एपीपीजी। यूके-देशे एण्डोमेट्रिओसिस् : परिवर्तनस्य समयः । एण्डोमेट्रिओसिस इन्क्वायरी रिपोर्ट 2020 पर एपीपीजी।; २०२०

[3] एण्टोना बी , बैरियो ए आर , गास्को, एड्रियाना, इ. प्रकाशस्य अन्धकारस्य च परिस्थितौ स्मार्टफोनतः पठनेन सह सम्बद्धाः लक्षणाः[j] । एप्लाइड एर्गोनॉमिक्स, 2018, 68:12-17.

[4] तियान पी, जू जी, हान सी, एट अल। नेत्रनिरीक्षकस्य ईईजी-अधिग्रहण-उपकरणस्य च आधारेण रात्रौ प्रकाश-वातावरणे दृश्य-क्लान्ति-उपरि प्रतिमान-रङ्गस्य स्क्रीन-प्रकाशस्य च प्रभावः[j] संवेदक, 2022, 22 (11): 4082.

[5] sarifakioğlu एन, terzioğlu ए, ates एल, एट अल। एकः नूतनः घटना: मुखस्य उपरि "निद्रारेखाः"। scand j plast reconstr surg हाथ सर्ग। २००४ तमे वर्षे; 38 (4): 244-247.

[6] यू वाई, चेन वाई, लियू आर, झांग वाई, वांग एम, यांग जेड, लियू जे, मा एक्स अमेरिकी वयस्कों में नींद अवधि तथा फेनोटाइपिक आयु के बीच उल्टा यू-आकार के सम्बन्ध: जनसंख्या-आधारित अध्ययन। विज्ञान प्रतिनिधि 2024 मार्च 15;14 (1): 6247.

[7] वैन एगमंड, एलटी, मेथ, ईएम, एंगस्ट्रॉम, जे, इलेमोसोग्लू, एम, केलर, जेए, वोगेल, एच, & बेनेडिक्ट, सी (2023). स्वस्थवजनस्य मोटापे च वयस्कानाम् लेप्टिन्, घर्रेलिन्, एडिपोनेक्टिन् इत्येतयोः उपरि तीव्रनिद्राक्षयस्य प्रभावः: प्रयोगशालायाः अध्ययनम्। मोटापा, 31 (3), 635-641.

[9] वांग, जिओलिंग, इत्यादि। "निद्रामापदण्डेषु जैविकवृद्धावस्थायां च दैनन्दिनविचलनानि: nhanes 2011-2014 इत्यस्मात् निष्कर्षाः।" नींद स्वास्थ्य (2023).



योजना तथा उत्पादन


योजनाकारः भ्राता डिंगः |

चित्रणम् : लेबलं पश्यन्तु |


सर्वेषां स्मरणं भवति डॉ. बकाइनं तारकं🌟~ इति सेट् कर्तुं